3. परिञ्ञासुत्तं
533. “पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि अद्धानपरिञ्ञाय संवत्तन्ति. कतमानि पञ्च? सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं– इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि अद्धानपरिञ्ञाय संवत्तन्ती”ति. ततियं.
4. आसवक्खयसुत्तं
534. “पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि आसवानं खयाय संवत्तन्ति. कतमानि पञ्च? सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं– इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि आसवानं खयाय संवत्तन्ती”ति. “पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि संयोजनप्पहानाय संवत्तन्ति, अनुसयसमुग्घाताय संवत्तन्ति, अद्धानपरिञ्ञाय संवत्तन्ति, आसवानं खयाय संवत्तन्ति. कतमानि पञ्च? सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं– इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि संयोजनप्पहानाय संवत्तन्ति, अनुसयसमुग्घाताय संवत्तन्ति, अद्धानपरिञ्ञाय संवत्तन्ति, आसवानं खयाय संवत्तन्ती”ति. चतुत्थं.