9. पञ्चसीलविसारदसुत्तं

312. “पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसति. कतमेहि पञ्चहि? पाणातिपाता पटिविरतो च होति, अदिन्नादाना पटिविरतो च होति, कामेसुमिच्छाचारा पटिविरतो च होति, मुसावादा पटिविरतो च होति सुरामेरयमज्जप्पमादट्ठाना पटिविरतो च होति– इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसती”ति. नवमं.

10. वड्ढीसुत्तं

313. “पञ्चहि, भिक्खवे, वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति सारादायिनी च होति वरादायिनी च कायस्स. कतमेहि पञ्चहि? सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति, चागेन वड्ढति, पञ्ञाय वड्ढति– इमेहि खो, भिक्खवे, पञ्चहि वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति, सारादायिनी च होति, वरादायिनी च कायस्सा”ति.
“सद्धाय सीलेन च याध वड्ढति,
पञ्ञाय चागेन सुतेन चूभयं;
सा तादिसी सीलवती उपासिका,
आदीयति सारमिधेव अत्तनो”ति. दसमं.

बलवग्गो ततियो.

तस्सुद्दानं
विसारदा पसय्ह अभिभुय्य, एकं अङ्गेन पञ्चमं;
नासेन्ति हेतु ठानञ्च, विसारदो वड्ढिना दसाति.

मातुगामसंयुत्तं समत्तं.