9. पञ्चसीलविसारदसुत्तं
312. पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसति. कतमेहि पञ्चहि? पाणातिपाता पटिविरतो च होति, अदिन्नादाना पटिविरतो च होति, कामेसुमिच्छाचारा पटिविरतो च होति, मुसावादा पटिविरतो च होति सुरामेरयमज्जप्पमादट्ठाना पटिविरतो च होति इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसतीति. नवमं.
10. वड्ढीसुत्तं
313. पञ्चहि, भिक्खवे, वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति सारादायिनी च होति वरादायिनी च कायस्स. कतमेहि पञ्चहि? सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति, चागेन वड्ढति, पञ्ञाय वड्ढति इमेहि खो, भिक्खवे, पञ्चहि वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति, सारादायिनी च होति, वरादायिनी च कायस्साति.
सद्धाय सीलेन च याध वड्ढति,
पञ्ञाय चागेन सुतेन चूभयं;
सा तादिसी सीलवती उपासिका,
आदीयति सारमिधेव अत्तनोति. दसमं.
बलवग्गो ततियो.
तस्सुद्दानं
विसारदा पसय्ह अभिभुय्य, एकं अङ्गेन पञ्चमं;
नासेन्ति हेतु ठानञ्च, विसारदो वड्ढिना दसाति.
मातुगामसंयुत्तं समत्तं.