7. हेतुसुत्तं
310. पञ्चिमानि भिक्खवे, मातुगामस्स बलानि. कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं. न, भिक्खवे, मातुगामो रूपबलहेतु वा भोगबलहेतु वा ञातिबलहेतु वा पुत्तबलहेतु वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. सीलबलहेतु खो, भिक्खवे, मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानीति. सत्तमं.
8. Żh±nasutta½
311. पञ्चिमानि भिक्खवे, ठानानि दुल्लभानि अकतपुञ्ञेन मातुगामेन. कतमानि पञ्च? पतिरूपे कुले जायेय्यन्ति इदं, भिक्खवे, पठमं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गच्छेय्यन्ति इदं, भिक्खवे, दुतियं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसेय्यन्ति इदं, भिक्खवे, ततियं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसन्ती पुत्तवती अस्सन्ति इदं, भिक्खवे, चतुत्थं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसन्ती पुत्तवती समाना सामिकं अभिभुय्य वत्तेय्यन्ति इदं, भिक्खवे, पञ्चमं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन इमानि खो, भिक्खवे, पञ्च ठानानि दुल्लभानि अकतपुञ्ञेन मातुगामेनाति. पञ्चिमानि, भिक्खवे, ठानानि सुलभानि कतपुञ्ञेन मातुगामेन. कतमानि पञ्च? पतिरूपे कुले जायेय्यन्ति इदं, भिक्खवे, पठमं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गच्छेय्यन्ति इदं, भिक्खवे, दुतियं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसेय्यन्ति इदं, भिक्खवे, ततियं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसन्ती पुत्तवती अस्सन्ति इदं, भिक्खवे, चतुत्थं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसन्ती पुत्तवती समाना सामिकं अभिभुय्य वत्तेय्यन्ति इदं, भिक्खवे, पञ्चमं ठानं सुलभं कतपुञ्ञेन मातुगामेन. इमानि खो, भिक्खवे, पञ्च ठानानि सुलभानि कतपुञ्ञेन मातुगामेनाति. अट्ठमं.