नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
संयुत्तनिकाये
खन्धवग्ग-अट्ठकथा
1. खन्धसंयुत्तं
1. नकुलपितुवग्गो
1. नकुलपितुसुत्तवण्णना
1. खन्धियवग्गस्स पठमे भग्गेसूति एवंनामके जनपदे. सुसुमारगिरेति सुसुमारगिरनगरे. तस्मिं किर मापियमाने सुसुमारो सद्दमकासि, तेनस्स “सुसुमारगिरन्”त्वेव नामं अकंसु. भेसकळावनेति भेसकळाय नाम यक्खिनिया अधिवुत्थत्ता एवंलद्धनामे वने. तदेव मिगगणस्स अभयत्थाय दिन्नत्ता मिगदायोति वुच्चति. भगवा तस्मिं जनपदे तं नगरं निस्साय तस्मिं वनसण्डे विहरति. नकुलपिताति नकुलस्स नाम दारकस्स पिता. जिण्णोति जराजिण्णो. वुड्ढोति वयोवुड्ढो. महल्लकोति जातिमहल्लको. अद्धगतोति तियद्धगतो. वयो-अनुप्पत्तोति तेसु तीसु अद्धेसु पच्छिमवयं अनुप्पत्तो. आतुरकायोति गिलानकायो. इदञ्हि सरीरं सुवण्णवण्णम्पि निच्चपग्घरणट्ठेन आतुरंयेव नाम विसेसेन पनस्स जरातुरता ब्याधातुरता मरणातुरताति तिस्सो आतुरता होन्ति. तासु किञ्चापि एसो महल्लकत्ता जरातुरोव, अभिण्हरोगताय पनस्स ब्याधातुरता इध अधिप्पेता. अभिक्खणातङ्कोति अभिण्हरोगो निरन्तररोगो. अनिच्चदस्सावीति ताय आतुरताय इच्छितिच्छितक्खणे आगन्तुं असक्कोन्तो कदाचिदेव दट्ठुं लभामि, न सब्बकालन्ति अत्थो. मनोभावनीयानन्ति मनवड्ढकानं येसु हि दिट्ठेसु कुसलवसेन चित्तं वड्ढति, ते सारिपुत्तमोग्गल्लानादयो महाथेरा मनोभावनीया नाम. अनुसासतूति पुनप्पुनं सासतु. पुरिमञ्हि वचनं ओवादो नाम, अपरापरं अनुसासनी नाम. ओतिण्णे वा वत्थुस्मिं वचनं ओवादो नाम, अनोतिण्णे तन्तिवसेन वा पवेणिवसेन वा वुत्तं अनुसासनी नाम. अपिच ओवादोति वा अनुसासनीति वा अत्थतो एकमेव, ब्यञ्जनमत्तमेव नानं. आतुरो हायन्ति आतुरो हि अयं, सुवण्णवण्णो पियङ्गुसामोपि समानो निच्चपग्घरणट्ठेन आतुरोयेव. अण्डभूतोति अण्डं विय भूतो दुब्बलो. यथा कुक्कुटण्डं वा मयूरण्डं वा गेण्डुकं विय गहेत्वा खिपन्तेन वा पहरन्तेन वा न सक्का कीळितुं, तावदेव भिज्जति, एवमयम्पि कायो कण्टकेपि खाणुकेपि पक्खलितस्स भिज्जतीति अण्डं विय भूतोति अण्डभूतो. परियोनद्धोति सुखुमेन छविमत्तेन परियोनद्धो. अण्डञ्हि सारतचेन परियोनद्धं, तेन डंसमकसादयो निलीयित्वापि छविं छिन्दित्वा यूसं पग्घरापेतुं न सक्कोन्ति. इमस्मिं पन छविं छिन्दित्वा यं इच्छन्ति, तं करोन्ति. एवं सुखुमाय छविया परियोनद्धो. किमञ्ञत्र बाल्याति बालभावतो अञ्ञं किमत्थि? बालोयेव अयन्ति अत्थो. तस्माति यस्मा अयं कायो एवरूपो, तस्मा. तेनुपसङ्कमीति रञ्ञो चक्कवत्तिस्स उपट्ठानं गन्त्वा अनन्तरं परिणायकरतनस्स उपट्ठानं गच्छन्तो राजपुरिसो विय, सद्धम्मचक्कवत्तिस्स भगवतो उपट्ठानं गन्त्वा, अनन्तरं धम्मसेनापतिस्स अपचितिं कातुकामो येनायस्मा सारिपुत्तो, तेनुपसङ्कमि. विप्पसन्नानीति सुट्ठु पसन्नानि. इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि. परिसुद्धोति निद्दोसो. परियोदातोति तस्सेव वेवचनं. निरुपक्किलेसतायेव हि एस परियोदातोति वुत्तो, न सेतभावेन. एतस्स च परियोदाततं दिस्वाव इन्द्रियानं विप्पसन्नतं अञ्ञासि. नयग्गाहपञ्ञा किरेसा थेरस्स. कथञ्हि नो सियाति केन कारणेन न लद्धा भविस्सति? लद्धायेवाति अत्थो. इमिना किं दीपेति? सत्थुविस्सासिकभावं. अयं किर सत्थु दिट्ठकालतो पट्ठाय पितिपेमं, उपासिका चस्स मातिपेमं पटिलभति. उभोपि “मम पुत्तो”ति सत्थारं वदन्ति. भवन्तरगतो हि नेसं सिनेहो. सा किर उपासिका पञ्च जातिसतानि तथागतस्स माताव, सो च, गहपति, पिताव अहोसि. पुन पञ्च जातिसतानि उपासिका महामाता, उपासको महापिता, तथा चूळामाता चूळपिताति. एवं सत्था दियड्ढ-अत्तभावसहस्सं तेसंयेव हत्थे वड्ढितो. तेनेव ते यं नेव पुत्तस्स, न पितु सन्तिके कथेतुं सक्का, तं सत्थु सन्तिके निसिन्ना कथेन्ति. इमिनायेव च कारणेन भगवा “एतदग्गं, भिक्खवे, मम सावकानं उपासकानं विस्सासिकानं यदिदं नकुलपिता गहपति, यदिदं नकुलमाता गहपतानी”ति (a. नि. 1.257) ते एतदग्गे ठपेसि. इति सो इमं विस्सासिकभावं पकासेन्तो कथञ्हि नो सियाति आह. अमतेन अभिसित्तोति नस्सिध अञ्ञं किञ्चि झानं वा विपस्सना वा मग्गो वा फलं वा “अमताभिसेको”ति दट्ठब्बो, मधुरधम्मदेसनायेव पन “अमताभिसेको”ति वेदितब्बो. दूरतोपीति तिरोरट्ठापि तिरोजनपदापि. अस्सुतवा पुथुज्जनोति इदं वुत्तत्थमेव. अरियानं अदस्सावीति-आदीसु अरियाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये इरियनतो, सदेवकेन च लोकेन अरणीयतो बुद्धा च पच्चेकबुद्धा च बुद्धसावका च वुच्चन्ति. बुद्धा एव वा इध अरिया. यथाह– “सदेवके, भिक्खवे, लोके…पे… तथागतो अरियो”ति वुच्चतीति (सं. नि. 5.1098). सप्पुरिसानन्ति एत्थ पन पच्चेकबुद्धा तथागतसावका च सप्पुरिसाति वेदितब्बा. ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा. सब्बेव वा एते द्वेधापि वुत्ता. बुद्धापि हि अरिया च सप्पुरिसा च, पच्चेकबुद्धा बुद्धसावकापि. यथाह–
“यो वे कतञ्ञू कतवेदि धीरो,
कल्याणमित्तो दळ्हभत्ति च होति;
दुखितस्स सक्कच्च करोति किच्चं,
तथाविधं सप्पुरिसं वदन्ती”ति. (जा. 2.17.78).
“कल्याणमित्तो दळ्हभत्ति च होती”ति एत्तावता हि बुद्धसावको वुत्तो, कतञ्ञुतादीहि पच्चेकबुद्धबुद्धाति. इदानि यो तेसं अरियानं अदस्सनसीलो, न च दस्सने साधुकारी, सो “अरियानं अदस्सावी”ति वेदितब्बो. सो च चक्खुना अदस्सावी, ञाणेन अदस्सावीति दुविधो. तेसु ञाणेन अदस्सावी इध अधिप्पेतो. मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति तेसं चक्खूनं वण्णमत्तग्गहणतो न अरियभावगोचरतो. सोणसिङ्गालादयोपि चक्खुना अरिये पस्सन्ति, न चेते अरियानं दस्साविनो नाम. तत्रिदं वत्थु– चित्तलपब्बतवासिनो किर खीणासवत्थेरस्स उपट्ठाको वुड्ढपब्बजितो एकदिवसं थेरेन सद्धिं पिण्डाय चरित्वा, थेरस्स पत्तचीवरं गहेत्वा, पिट्ठितो आगच्छन्तो थेरं पुच्छि– “अरिया नाम, भन्ते, कीदिसा”ति? थेरो आह– “इधेकच्चो महल्लको अरियानं पत्तचीवरं गहेत्वा वत्तपटिवत्तं कत्वा सहचरन्तोपि नेव अरिये जानाति, एवं दुज्जानावुसो, अरिया”ति. एवं वुत्तेपि सो नेव अञ्ञासि. तस्मा न चक्खुना दस्सनं दस्सनं, ञाणेन दस्सनमेव दस्सनं. यथाह– “किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सती”ति (सं. नि. 3.87). तस्मा चक्खुना पस्सन्तोपि ञाणेन अरियेहि दिट्ठं अनिच्चादिलक्खणं अपस्सन्तो, अरियाधिगतञ्च धम्मं अनधिगच्छन्तो अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता “अरियानं अदस्सावी”ति वेदितब्बो. अरियधम्मस्स अकोविदोति, सतिपट्ठानादिभेदे अरियधम्मे अकुसलो. अरियधम्मे अविनीतोति एत्थ पन–
“दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा;
अभावतो तस्स अयं, अविनीतोति वुच्चति”.
अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो. एत्थ च दुविधेपि विनये एकमेको विनयो पञ्चधा भिज्जति. संवरविनयोपि हि सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्चविधो. पहानविनयोपि तदङ्गप्पहानं, विक्खम्भनप्पहानं समुच्छेदप्पहानं पटिप्पस्सद्धिप्पहानं निस्सरणप्पहानन्ति पञ्चविधो. तत्थ “इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो”ति (विभ. 511) अयं सीलसंवरो. “रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती”ति अयं (दी. नि. 1.213; म. नि. 1.295; सं. नि. 4.239; a. नि. 3.16) सतिसंवरो.
“यानि सोतानि लोकस्मिं, (अजिताति भगवा)
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि,
पञ्ञायेते पिधीयरे”ति. (सु. नि. 1041; चूळनि. अजितमाणवपुच्छानिद्देस.4)–
अयं ञाणसंवरो. “खमो होति सीतस्स उण्हस्सा”ति (म. नि. 1.24; a. नि. 4.114; 6.58) अयं खन्तिसंवरो. “उप्पन्नं कामवितक्कं नाधिवासेती”ति (म. नि. 1.26; a. नि. 4.114; 6.58) अयं वीरियसंवरो. सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो “संवरो” विनयनतो “विनयो”ति वुच्चति. एवं ताव संवरविनयो पञ्चधा भिज्जतीति वेदितब्बो.
तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेनेव तमस्स, तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं. सेय्यथिदं– नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन “अहं ममा”ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनाय अभिरतिसञ्ञाय मुच्चितुकम्यताञाणेन अमुच्चितुकामताय. उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तगाहस्स पहानं, एतं तदङ्गप्पहानं नाम. यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स, तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनप्पहानं नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने “दिट्ठिगतानं पहानाया”ति-आदिना नयेन (ध. स. 277; विभ. 628) वुत्तस्स समुदयपक्खिकस्स किलेसगणस्स अच्चन्तं अप्पवत्तिभावेन पहानं, इदं समुच्छेदप्पहानं नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, एतं पटिप्पस्सद्धिप्पहानं नाम. यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं निस्सरणप्पहानं नाम. सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयट्ठेन विनयो, तस्मा “पहानविनयो”ति वुच्चति. तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं “पहानविनयो”ति वुच्चति. एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो. एवमयं सङ्खेपतो दुविधो, भेदतो च दसविधो विनयो भिन्नसंवरत्ता पहातब्बस्स च अप्पहीनत्ता यस्मा एतस्स अस्सुतवतो पुथुज्जनस्स नत्थि, तस्मा अभावतो तस्स अयं “अविनीतो”ति वुच्चतीति. एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थापि. निन्नानाकरणञ्हि एतं अत्थतो. यथाह–
“येव ते अरिया, तेव ते सप्पुरिसा. येव ते सप्पुरिसा, तेव ते अरिया. यो एव सो अरियानं धम्मो, सो एव सो सप्पुरिसानं धम्मो. यो एव सो सप्पुरिसानं धम्मो, सो एव सो अरियानं धम्मो. येव ते अरियविनया, तेव ते सप्पुरिसविनया. येव ते सप्पुरिसविनया तेव ते अरियविनया. अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा एसेसे एके एकट्ठे समे समभागे तज्जाते तञ्ञेवा”ति.
रूपं अत्ततो समनुपस्सतीति इधेकच्चो रूपं अत्ततो समनुपस्सति, “यं रूपं, सो अहं यो अहं, तं रूपन्”ति रूपञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि नाम तेलप्पदीपस्स झायतो या अच्चि, सो वण्णो. यो वण्णो, सा अच्चीति अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति, एवमेव इधेकच्चो रूपं अत्ततो समनुपस्सति…पे… अद्वयं समनुपस्सतीति एवं रूपं “अत्ता”ति दिट्ठिपस्सनाय पस्सति. रूपवन्तं वा अत्तानन्ति अरूपं “अत्ता”ति गहेत्वा छायावन्तं रुक्खं विय तं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति अरूपमेव “अत्ता”ति गहेत्वा पुप्फस्मिं गन्धं विय अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति अरूपमेव “अत्ता”ति गहेत्वा करण्डके मणिं विय तं अत्तानं रूपस्मिं समनुपस्सति. परियुट्ठट्ठायीति परियुट्ठानाकारेन अभिभवनाकारेन ठितो, “अहं रूपं, मम रूपन्”ति एवं तण्हादिट्ठीहि गिलित्वा परिनिट्ठपेत्वा गण्हनको नाम होतीति अत्थो. तस्स तं रूपन्ति तस्स तं एवं गहितं रूपं. वेदनादीसुपि एसेव नयो. तत्थ “रूपं अत्ततो समनुपस्सती”ति सुद्धरूपमेव अत्ताति कथितं. “रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं, वेदनं अत्ततो…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती”ति इमेसु सत्तसु ठानेसु अरूपं अत्ताति कथितं. “वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्”ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु रूपारूपमिस्सको अत्ता कथितो. तत्थ “रूपं अत्ततो समनुपस्सति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती”ति इमेसु पञ्चसु ठानेसु उच्छेददिट्ठि कथिता, अवसेसेसु सस्सतदिट्ठीति एवमेत्थ पन्नरस भवदिट्ठियो पञ्च विभवदिट्ठियो होन्ति, ता सब्बापि मग्गावरणा, न सग्गावरणा, पठममग्गवज्झाति वेदितब्बा. एवं खो, गहपति, आतुरकायो चेव होति आतुरचित्तो चाति कायो नाम बुद्धानम्पि आतुरोयेव. चित्तं पन रागदोसमोहानुगतं आतुरं नाम, तं इध दस्सितं. नो च आतुरचित्तोति इध निक्किलेसताय चित्तस्स अनातुरभावो दस्सितो. इति इमस्मिं सुत्ते लोकियमहाजनो आतुरकायो चेव आतुरचित्तो चाति दस्सितो, खीणासवा आतुरकाया अनातुरचित्ता, सत्त सेखा नेव आतुरचित्ता, न अनातुरचित्ताति वेदितब्बा. भजमाना पन अनातुरचित्ततंयेव भजन्तीति. पठमं.