2. पञ्चराजसुत्तवण्णना
123. दुतिये रूपाति नीलपीतादिभेदं रूपारम्मणं. कामानं अग्गन्ति एतं कामानं उत्तमं सेट्ठन्ति रूपगरुको आह. सेसेसुपि एसेव नयो. यतोति यदा. मनापपरियन्तन्ति मनापनिप्फत्तिकं मनापकोटिकं. तत्थ द्वे मनापानि पुग्गलमनापं सम्मुतिमनापञ्च. पुग्गलमनापं नाम यं एकस्स पुग्गलस्स इट्ठं कन्तं होति, तदेव अञ्ञस्स अनिट्ठं अकन्तं. पच्चन्तवासीनञ्हि गण्डुप्पादापि इट्ठा होन्ति कन्ता मनापा, मज्झिमदेसवासीनं अतिजेगुच्छा. तेसञ्च मोरमंसादीनि इट्ठानि होन्ति, इतरेसं तानि अतिजेगुच्छानि. इदं पुग्गलमनापं. इतरं सम्मुतिमनापं. इट्ठानिट्ठारम्मणं नाम लोके पटिविभत्तं नत्थि, विभजित्वा पन दस्सेतब्बं. विभजन्तेन च न अति-इस्सरानं महासम्मतमहासुदस्सनधम्मासोकादीनं वसेन विभजितब्बं. तेसञ्हि दिप्पकप्पम्पि आरम्मणं अमनापं उपट्ठाति. अतिदुग्गतानं दुल्लभन्नपानानं वसेनपि न विभजितब्बं. तेसञ्हि कणाजकभत्तसित्थानिपि पूतिमंसस्स रसोपि अतिमधुरो अमतसदिसो होति. मज्झिमानं पन गणकमहामत्तसेट्ठि कुटुम्बिकवाणिजादीनं कालेन इट्ठं कालेन अनिट्ठं लभमानानं वसेन विभजितब्बं. तञ्च पनेतं आरम्मणं जवनं परिच्छिन्दितुं न सक्कोति. जवनञ्हि इट्ठेपि रज्जति अनिट्ठेपि, इट्ठेपि दुस्सति अनिट्ठेपि. एकन्ततो पन विपाकचित्तं इट्ठानिट्ठं परिच्छिन्दति. किञ्चापि हि मिच्छादिट्ठिका बुद्धं वा सङ्घं वा महाचेतियादीनि वा उळारानि आरम्मणानि दिस्वा अक्खीनि पिदहन्ति दोमनस्सं आपज्जन्ति, धम्मसद्दं सुत्वा कण्णे थकेन्ति, चक्खुविञ्ञाणसोतविञ्ञाणानि पन तेसं कुसलविपाकानेव होन्ति. किञ्चापि गूथसूकरादयो गूथगन्धं घायित्वा खादितुं लभिस्सामाति सोमनस्सजाता होन्ति, गूथदस्सने पन नेसं चक्खुविञ्ञाणं, तस्स गन्धघायने घानविञ्ञाणं, रससायने जिव्हाविञ्ञाणञ्च अकुसलविपाकमेव होति. भगवा पन पुग्गलमनापतं सन्धाय ते च, महाराज, रूपाति-आदिमाह. चन्दनङ्गलिकोति इदं तस्स उपासकस्स नामं. पटिभाति मं भगवाति भगवा मय्हं एकं कारणं उपट्ठाति पञ्ञायति. तस्स ते पञ्च राजानो आमुत्तमणिकुण्डले सज्जिताय आपानभूमिया निसिन्नवसेनेव महता राजानुभावेन परमेन इस्सरियविभवेन आगन्त्वापि दसबलस्स सन्तिके ठितकालतो पट्ठाय दिवा पदीपे विय उदकाभिसित्ते अङ्गारे विय सूरियुट्ठाने खज्जोपनके विय च हतप्पभे हतसोभे तं तथागतञ्च तेहि सतगुणेन सहस्सगुणेन विरोचमानं दिस्वा, “महन्ता वत भो बुद्धा नामा”ति पटिभानं उदपादि. तस्मा एवमाह. कोकनदन्ति पदुमस्सेवेतं वेवचनं. पातोति कालस्सेव. सियाति भवेय्य. अवीतगन्धन्ति अविगतगन्धं. अङ्गीरसन्ति सम्मासम्बुद्धं. भगवतो हि अङ्गतो रस्मियो निक्खमन्ति, तस्मा अङ्गीरसोति वुच्चति. यथा कोकनदसङ्खातं पदुमं पातोव फुल्लं अवीतगन्धं सिया, एवमेव भगवन्तं अङ्गीरसं तपन्तं आदिच्चमिव अन्तलिक्खे विरोचमानं पस्साति अयमेत्थ सङ्खेपत्थो. भगवन्तं अच्छादेसीति भगवतो अदासीति अत्थो. लोकवोहारतो पनेत्थ ईदिसं वचनं होति. सो किर उपासको– “एते तथागतस्स गुणेसु पसीदित्वा मय्हं पञ्च उत्तरासङ्गे देन्ति, अहम्पि ते भगवतोव दस्सामी”ति चिन्तेत्वा अदासि. दुतियं.