2. देवपुत्तसंयुत्तं

1. पठमवग्गो

1. पठमकस्सपसुत्तवण्णना

82. देवपुत्तसंयुत्तस्स पठमे देवपुत्तोति देवानञ्हि अङ्के निब्बत्ता पुरिसा देवपुत्ता नाम, इत्थियो देवधीतरो नाम होन्ति. नामवसेन अपाकटाव “अञ्ञतरा देवता”ति वुच्चति, पाकटो “इत्थन्नामो देवपुत्तो”ति. तस्मा हेट्ठा “अञ्ञतरा देवता”ति वत्वा इध “देवपुत्तो”ति वुत्तं. अनुसासन्ति अनुसिट्ठिं. अयं किर देवपुत्तो भगवता सम्बोधितो सत्तमे वस्से यमकपाटिहारियं कत्वा तिदसपुरे वस्सं उपगम्म अभिधम्मं देसेन्तेन झानविभङ्गे– “भिक्खूति समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खू”ति (विभ. 510). एवं भिक्खुनिद्देसं कथियमानं अस्सोसि. “एवं वितक्केथ, मा एवं वितक्कयित्थ, एवं मनसिकरोथ, मा एवं मनसाकत्थ. इदं पजहथ, इदं उपसम्पज्ज विहरथा”ति (पारा. 19). एवरूपं पन भिक्खु-ओवादं भिक्खु-अनुसासनं न अस्सोसि. सो तं सन्धाय– “भिक्खुं भगवा पकासेसि, नो च भिक्खुनो अनुसासन्”ति आह.
तेन हीति यस्मा मया भिक्खुनो अनुसिट्ठि न पकासिताति वदसि, तस्मा. तञ्ञेवेत्थ पटिभातूति तुय्हेवेसा अनुसिट्ठिपकासना उपट्ठातूति. यो हि पञ्हं कथेतुकामो होति, न च सक्कोति सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा कथेतुं. यो वा न कथेतुकामो होति, सक्कोति पन कथेतुं. यो वा नेव कथेतुकामो होति, कथेतुं न च सक्कोति. सब्बेसम्पि तेसं भगवा पञ्हं भारं न करोति. अयं पन देवपुत्तो कथेतुकामो चेव, सक्कोति च कथेतुं. तस्मा तस्सेव भारं करोन्तो भगवा एवमाह. सोपि पञ्हं कथेसि.
तत्थ सुभासितस्स सिक्खेथाति सुभासितं सिक्खेय्य, चतुसच्चनिस्सितं दसकथावत्थुनिस्सितं सत्ततिंसबोधिपक्खियनिस्सितं चतुब्बिधं वचीसुचरितमेव सिक्खेय्य. समणूपासनस्स चाति समणेहि उपासितब्बं समणूपासनं नाम अट्ठतिंसभेदं कम्मट्ठानं, तम्पि सिक्खेय्य भावेय्याति अत्थो. बहुस्सुतानं वा भिक्खूनं उपासनम्पि समणूपासनं. तम्पि ‘किं, भन्ते, कुसलन्”ति-आदिना पञ्हपुच्छनेन पञ्ञावुद्धत्थं सिक्खेय्य. चित्तवूपसमस्स चाति अट्ठसमापत्तिवसेन चित्तवूपसमं सिक्खेय्य. इति देवपुत्तेन तिस्सो सिक्खा कथिता होन्ति. पुरिमपदेन हि अधिसीलसिक्खा कथिता, दुतियपदेन अधिपञ्ञासिक्खा, चित्तवूपसमेन अधिचित्तसिक्खाति एवं इमाय गाथाय सकलम्पि सासनं पकासितमेव होति. पठमं.