10. पज्जोतसुत्तवण्णना

80. दसमे पज्जोतोति पदीपो विय होति. जागरोति जागरब्राह्मणो विय होति. गावो कम्मे सजीवानन्ति कम्मेन सह जीवन्तानं गावोव कम्मे कम्मसहाया कम्मदुतियका नाम होन्ति. गोमण्डलेहि सद्धिं कसिकम्मादीनि निप्फज्जन्ति. सीतस्स इरियापथोति सीतं अस्स सत्तकायस्स इरियापथो जीवितवुत्ति. सीतन्ति नङ्गलं. यस्स हि नङ्गलेहि खेत्तं अप्पमत्तकम्पि कट्ठं न होति, सो कथं जीविस्सतीति वदति. दसमं.

11. अरणसुत्तवण्णना

81. एकादसमे अरणाति निक्किलेसा. वुसितन्ति वुसितवासो. भोजिस्सियन्ति अदासभावो. समणाति खीणासवसमणा. ते हि एकन्तेन अरणा नाम. वुसितं न नस्सतीति तेसं अरियमग्गवासो न नस्सति. परिजानन्तीति पुथुज्जनकल्याणकतो पट्ठाय सेखा लोकियलोकुत्तराय परिञ्ञाय परिजानन्ति. भोजिस्सियन्ति खीणासवसमणानंयेव निच्चं भुजिस्सभावो नाम. वन्दन्तीति पब्बजितदिवसतो पट्ठाय वन्दन्ति. पतिट्ठितन्ति सीले पतिट्ठितं समणीधाति समणं इध. जातिहीनन्ति अपि चण्डालकुला पब्बजितं. खत्तियाति न केवलं खत्तियाव, देवापि सीलसम्पन्नं समणं वन्दन्तियेवाति. एकादसमं.

छेत्वावग्गो अट्ठमो.

इति सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय

देवतासंयुत्तवण्णना निट्ठिता.