10. EšijaŠghasuttavaššaną
30. Dasame ešijaŠghanti ešimigassa viya suvaĩĩitajaŠgha―. Kisanti athģla― samasarēra―. Atha vą ątapena miląta― mąlągandhavilepanehi anupabrģhitasarērantipi attho. Vēranti vēriyavanta―. Appąhąranti bhojane mattaņņutąya mitąhąra―, vikąlabhojanapaĩikkhepavasena vą parittąhąra―. Alolupanti catģsu paccayesu loluppavirahita―. Rasatašhąpaĩikkhepo vą esa. Sēha―vekacara― nąganti ekacara― sēha― viya, ekacara― nąga― viya. Gašavąsino hi pamattą honti, ekacarą appamattą, tasmą ekacarąva gahitąti. Paveditąti pakąsitą kathitą. Etthąti etasmi― nąmarģpe. Paņcakąmagušavasena hi rģpa― gahita―, manena nąma―, ubhayehi pana avinibhuttadhamme gahetvą paņcakkhandhądivasenapettha bhumma― yojetabbanti. Dasama―.
Sattivaggo tatiyo.