2. Nandanavaggo
1. नन्दनसुत्तवण्णना
11. नन्दनवग्गस्स पठमे तत्राति तस्मिं आरामे. खोति ब्यञ्जनसिलिट्ठतावसेन निपातमत्तं. भिक्खू आमन्तेसीति परिसजेट्ठके भिक्खू जानापेसि. भिक्खवोति तेसं आमन्तनाकारदीपनं. भदन्तेति पतिवचनदानं. ते भिक्खूति ये तत्थ सम्मुखीभूता धम्मपटिग्गाहका भिक्खू. भगवतो पच्चस्सोसुन्ति भगवतो वचनं पति-अस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसूति अत्थो. एतदवोचाति एतं इदानि वत्तब्बं “भूतपुब्बन्”ति-आदिवचनं अवोच. तत्थ तावतिंसकायिकाति तावतिंसकाये निब्बत्ता. तावतिंसकायो नाम दुतियदेवलोको वुच्चति. मघेन माणवेन सद्धिं मचलगामे कालं कत्वा तत्थ उप्पन्ने तेत्तिंस देवपुत्ते उपादाय किर तस्स देवलोकस्स अयं पण्णत्ति जाताति वदन्ति. यस्मा पन सेसचक्कवाळेसुपि छ कामावचरदेवलोका अत्थि. वुत्तम्पि चेतं “सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसानन्”ति (a. नि. 10.29), तस्मा नामपण्णत्तियेवेसा तस्स देवलोकस्साति वेदितब्बा. एवञ्हि निद्दोसं पदं होति. नन्दने वनेति एत्थ तं वनं पविट्ठे पविट्ठे नन्दयति तोसेतीति नन्दनं. पञ्चसु हि मरणनिमित्तेसु उप्पन्नेसु “सम्पत्तिं पहाय चविस्सामा”ति परिदेवमाना देवता सक्को देवानमिन्दो “मा परिदेवित्थ, अभिज्जनधम्मा नाम सङ्खारा नत्थी”ति ओवदित्वा तत्थ पवेसापेति. तासं अञ्ञाहि देवताहि बाहासु गहेत्वा पवेसितानम्पि तस्स सम्पत्तिं दिस्वाव मरणसोको वूपसम्मति, पीतिपामोज्जमेव उप्पज्जति. अथ तस्मिं कीळमाना एव उण्हसन्तत्तो हिमपिण्डो विय विलीयन्ति, वातापहतदीपसिखा विय विज्झायन्तीति एवं यंकिञ्चि अन्तो पविट्ठं नन्दयति तोसेतियेवाति नन्दनं, तस्मिं नन्दने. अच्छरासङ्घपरिवुताति अच्छराति देवधीतानं नामं, तासं समूहेन परिवुता. दिब्बेहीति देवलोके निब्बत्तेहि. पञ्चहि कामगुणेहीति मनापियरूपसद्दगन्धरसफोट्ठब्बसङ्खातेहि पञ्चहि कामबन्धनेहि कामकोट्ठासेहि वा समप्पिताति उपेता. इतरं तस्सेव वेवचनं. परिचारयमानाति रममाना, तेसु तेसु वा रूपादीसु इन्द्रियानि सञ्चारयमाना. तायं वेलायन्ति तस्मिं परिचारणकाले. सो पनस्स देवपुत्तस्स अधुना अभिनिब्बत्तकालो वेदितब्बो. तस्स हि पटिसन्धिक्खणेयेव रत्तसुवण्णक्खन्धो विय विरोचयमानो तिगावुतप्पमाणो अत्तभावो निब्बत्ति. सो दिब्बवत्थनिवत्थो दिब्बालङ्कारपटिमण्डितो दिब्बमालाविलेपनधरो दिब्बेहि चन्दनचुण्णेहि समं विकिरियमानो दिब्बेहि पञ्चहि कामगुणेहि ओवुतो निवुतो परियोनद्धो लोभाभिभूतो हुत्वा लोभनिस्सरणं निब्बानं अपस्सन्तो आसभिं वाचं भासन्तो विय महासद्देन “न ते सुखं पजानन्ती”ति इमं गाथं गायमानो नन्दनवने विचरि. तेन वुत्तं– “तायं वेलायं इमं गाथं अभासी”ति. ये न पस्सन्ति नन्दनन्ति ये तत्र पञ्चकामगुणानुभवनवसेन नन्दनवनं न पस्सन्ति. नरदेवानन्ति देवनरानं, देवपुरिसानन्ति अत्थो. तिदसानन्ति तिक्खत्तुं दसन्नं. यसस्सिनन्ति परिवारसङ्खातेन यसेन सम्पन्नानं. अञ्ञतरा देवताति एका अरियसाविका देवता. पच्चभासीति “अयं बालदेवता इमं सम्पत्तिं निच्चं अचलं मञ्ञति, नास्सा छेदनभेदनविद्धंसनधम्मतं जानाती”ति अधिप्पायं विवट्टेत्वा दस्सेन्ती “न त्वं बाले”ति इमाय गाथाय पति-अभासि. यथा अरहतं वचोति यथा अरहन्तानं वचनं, तथा त्वं न जानासीति. एवं तस्सा अधिप्पायं पटिक्खिपित्वा इदानि अरहन्तानं वचनं दस्सेन्ती अनिच्चाति-आदिमाह. तत्थ अनिच्चा वत सङ्खाराति सब्बे तेभूमकसङ्खारा हुत्वा अभावत्थेन अनिच्चा. उप्पादवयधम्मिनोति उप्पादवयसभावा. उप्पज्जित्वा निरुज्झन्तीति इदं पुरिमस्सेव वेवचनं. यस्मा वा उप्पज्जित्वा निरुज्झन्ति, तस्मा उप्पादवयधम्मिनोति. उप्पादवयग्गहणेन चेत्थ तदनन्तरा वेमज्झट्ठानं गहितमेव होति. तेसं वूपसमो सुखोति तेसं सङ्खारानं वूपसमसङ्खातं निब्बानमेव सुखं. इदं अरहतं वचोति.
नन्दनसुत्तवण्णना निट्ठिता.