10. दुतिय-अपुत्तकसुत्तवण्णना

131. दसमे पिण्डपातेन पटिपादेसीति पिण्डपातेन सद्धिं संयोजेसि, पिण्डपातं अदासीति अत्थो. पक्कामीति केनचिदेव राजुपट्ठानादिना किच्चेन गतो. पच्छा विप्पटिसारी अहोसीति सो किर अञ्ञेसुपि दिवसेसु तं पच्चेकसम्बुद्धं पस्सति, दातुं पनस्स चित्तं न उप्पज्जति. तस्मिं पन दिवसे अयं पदुमवतिदेविया ततियपुत्तो तग्गरसिखी पच्चेकबुद्धो गन्धमादनपब्बते फलसमापत्तिसुखेन वीतिनामेत्वा पुब्बण्हसमये वुट्ठाय अनोतत्तदहे मुखं धोवित्वा मनोसिलातले निवासेत्वा कायबन्धनं बन्धित्वा पत्तचीवरमादाय अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया वेहासं अब्भुग्गन्त्वा नगरद्वारे ओरुय्ह चीवरं पारुपित्वा पत्तमादाय नगरवासीनं घरद्वारेसु सहस्सभण्डिकं ठपेन्तो विय पासादिकेहि अभिक्कन्तादीहि अनुपुब्बेन सेट्ठिनो घरद्वारं सम्पत्तो. तंदिवसञ्च सेट्ठि पातोव उट्ठाय पणीतभोजनं भुञ्जित्वा, घरद्वारकोट्ठके आसनं पञ्ञापेत्वा, दन्तन्तरानि सोधेन्तो निसिन्नो होति. सो पच्चेकबुद्धं दिस्वा, तंदिवसं पातो भुत्वा निसिन्नत्ता दानचित्तं उप्पादेत्वा, भरियं पक्कोसापेत्वा, “इमस्स समणस्स पिण्डपातं देही”ति वत्वा पक्कामि.
सेट्ठिभरिया चिन्तेसि– “मया एत्तकेन कालेन इमस्स ‘देथा’ति वचनं न सुतपुब्बं, दापेन्तोपि च अज्ज न यस्स वा तस्स वा दापेति, वीतरागदोसमोहस्स वन्तकिलेसस्स ओहितभारस्स पच्चेकबुद्धस्स दापेति, यं वा तं वा अदत्वा पणीतं पिण्डपातं दस्सामी”ति, घरा निक्खम्म पच्चेकबुद्धं पञ्चपतिट्ठितेन वन्दित्वा पत्तं आदाय अन्तोनिवेसने पञ्ञत्तासने निसीदापेत्वा सुपरिसुद्धेहि सालितण्डुलेहि भत्तं सम्पादेत्वा तदनुरूपं खादनीयं ब्यञ्जनं सुपेय्यञ्च सल्लक्खेत्वा पत्तं पूरेत्वा बहि गन्धेहि समलङ्करित्वा पच्चेकबुद्धस्स हत्थेसु पतिट्ठपेत्वा वन्दि. पच्चेकबुद्धो– “अञ्ञेसम्पि पच्चेकबुद्धानं सङ्गहं करिस्सामी”ति अपरिभुञ्जित्वाव अनुमोदनं कत्वा पक्कामि. सोपि खो सेट्ठि बाहिरतो आगच्छन्तो पच्चेकबुद्धं दिस्वा मयं “तुम्हाकं पिण्डपातं देथा”ति वत्वा पक्कन्ता, अपि वो लद्धोति? आम, सेट्ठि लद्धोति. “पस्सामी”ति गीवं उक्खिपित्वा ओलोकेसि. अथस्स पिण्डपातगन्धो उट्ठहित्वा नासापुटं पहरि. सो चित्तं संयमेतुं असक्कोन्तो पच्छा विप्पटिसारी आहोसीति.
वरमेतन्ति-आदि विप्पटिसारस्स उप्पन्नाकारदस्सनं. भातु च पन एकपुत्तकं सापतेय्यस्स कारणा जीविता वोरोपेसीति तदा किरस्स अविभत्तेयेव कुटुम्बे मातापितरो च जेट्ठभाता च कालमकंसु. सो भातुजायाय सद्धिंयेव संवासं कप्पेसि. भातु पनस्स एको पुत्तो होति, तं वीथिया कीळन्तं मनुस्सा वदन्ति– “अयं दासो अयं दासी इदं यानं इदं धनं तव सन्तकन्”ति. सो तेसं कथं गहेत्वा– “अयं दासो मय्हं सन्तकन्”ति-आदीनि कथेति.
अथस्स चूळपिता चिन्तेसि– “अयं दारको इदानेव एवं कथेसि, महल्लककाले कुटुम्बं मज्झे भिन्दापेय्य, इदानेवस्स कत्तब्बं करिस्सामी”ति एकदिवसं वासिं आदाय– “एहि पुत्त, अरञ्ञं गच्छामा”ति तं अरञ्ञं नेत्वा विरवन्तं विरवन्तं मारेत्वा आवाटे पक्खिपित्वा पंसुना पटिच्छादेसि. इदं सन्धायेतं वुत्तं. सत्तक्खत्तुन्ति सत्तवारे. पुब्बपच्छिमचेतनावसेन चेत्थ अत्थो वेदितब्बो. एकपिण्डपातदानस्मिञ्हि एकाव चेतना द्वे पटिसन्धियो न देति, पुब्बपच्छिमचेतनाहि पनेस सत्तक्खत्तुं सग्गे, सत्तक्खत्तुं सेट्ठिकुले निब्बत्तो. पुराणन्ति पच्चेकसम्बुद्धस्स दिन्नपिण्डपातचेतनाकम्मं.
परिग्गहन्ति परिग्गहितवत्थु. अनुजीविनोति एकं महाकुलं निस्साय पण्णासम्पि सट्ठिपि कुलानि जीवन्ति, ते मनुस्से सन्धायेतं वुत्तं. सब्बं नादाय गन्तब्बन्ति सब्बमेतं न आदियित्वा गन्तब्बं. सब्बं निक्खिप्पगामिनन्ति सब्बमेतं निक्खिप्पसभावं, परिच्चजितब्बसभावमेवाति अत्थो. दसमं.

Dutiyo vaggo.