9. पठम-अपुत्तकसुत्तवण्णना

130. नवमे दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हिकसमयेति अत्थो. सापतेय्यन्ति धनं. को पन वादो रूपियस्साति सुवण्णरजततम्बलोहकाळलोहफालकच्छपकादिभेदस्स घनकतस्स चेव परिभोगभाजनादिभेदस्स च रूपियभण्डस्स पन को वादो? “एत्तकं नामा”ति का परिच्छेदकथाति अत्थो. कणाजकन्ति सकुण्डकभत्तं. बिलङ्गदुतियन्ति कञ्जिकदुतियं. साणन्ति साणवाकमयं तिपक्खवसनन्ति तीणि खण्डानि द्वीसु ठानेसु सिब्बित्वा कतनिवासनं.
असप्पुरिसोति लामकपुरिसो. उद्धग्गिकन्ति-आदीसु उपरूपरिभूमीसु फलदानवसेन उद्धं अग्गमस्साति उद्धग्गिका. सग्गस्स हिता तत्रुपपत्तिजननतोति सोवग्गिका. निब्बत्तट्ठानेसु सुखो विपाको अस्साति सुखविपाका. सुट्ठु अग्गानं दिब्बवण्णादीनं विसेसानं निब्बत्तनतो सग्गसंवत्तनिका. एवरूपं दक्खिणदानं न पतिट्ठापेतीति.
सातोदकाति मधुरोदका. सेत्तोदकाति वीचीनं भिन्नट्ठाने उदकस्स सेतताय सेतोदका. सुपतित्थाति सुन्दरतित्था. तं जनोति येन उदकेन सातोदका, तं उदकं जनो भाजनानि पूरेत्वा नेव हरेय्य. न यथापच्चयं वा करेय्याति, यं यं उदकेन उदककिच्चं कातब्बं, तं तं न करेय्य. तदपेय्यमानन्ति तं अपेय्यमानं. किच्चकरो च होतीति अत्तना कत्तब्बकिच्चकरो चेव कुसलकिच्चकरो च, भुञ्जति च, कम्मन्ते च पयोजेति, दानञ्च देतीति अत्थो. नवमं.