214. “सेय्यथापि मागण्डिय, कुट्ठी पुरिसो अरुगत्तो पक्कगत्तो किमीहि खज्जमानो नखेहि वणमुखानि विप्पतच्छमानो अङ्गारकासुया कायं परितापेय्य. तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठापेय्युं. तस्स सो भिसक्को सल्लकत्तो भेसज्जं करेय्य. सो तं भेसज्जं आगम्म कुट्ठेहि परिमुच्चेय्य, अरोगो अस्स सुखी सेरी सयंवसी येन कामं गमो. तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढेय्युं. “तं किं मञ्ञसि, मागण्डिय, अपि नु सो पुरिसो इति चितिचेव कायं सन्नामेय्या”ति? “एवं, भो गोतम”. “तं किस्स हेतु”? “असु हि, भो गोतम, अग्गि दुक्खसम्फस्सो चेव महाभितापो च महापरिळाहो चा”ति. “तं किं मञ्ञसि, मागण्डिय, इदानेव नु खो सो अग्गि दुक्खसम्फस्सो चेव महाभितापो च महापरिळाहो च उदाहु पुब्बेपि सो अग्गि दुक्खसम्फस्सो चेव महाभितापो च महापरिळाहो चा”ति “इदानि चेव, भो गोतम, सो अग्गि दुक्खसम्फस्सो चेव महाभितापो च महापरिळाहो च, पुब्बेपि सो अग्गि दुक्खसम्फस्सो चेव महाभितापो च महापरिळाहो च. असु च [असु हि च (सी. पी.)], भो गोतम, कुट्ठी पुरिसो अरुगत्तो पक्कगत्तो किमीहि खज्जमानो नखेहि वणमुखानि विप्पतच्छमानो उपहतिन्द्रियो दुक्खसम्फस्सेयेव अग्गिस्मिं सुखमिति विपरीतसञ्ञं पच्चलत्था”ति. “एवमेव खो, मागण्डिय, अतीतम्पि अद्धानं कामा दुक्खसम्फस्सा चेव महाभितापा च महापरिळाहा च, अनागतम्पि अद्धानं कामा दुक्खसम्फस्सा चेव महाभितापा च महापरिळाहा च, एतरहिपि पच्चुप्पन्नं अद्धानं कामा दुक्खसम्फस्सा चेव महाभितापा च महापरिळाहा च. इमे च, मागण्डिय, सत्ता कामेसु अवीतरागा कामतण्हाहि खज्जमाना कामपरिळाहेन परिडय्हमाना उपहतिन्द्रिया दुक्खसम्फस्सेसुयेव कामेसु सुखमिति विपरीतसञ्ञं पच्चलत्थुं. 215. “सेय्यथापि, मागण्डिय, कुट्ठी पुरिसो अरुगत्तो पक्कगत्तो किमीहि खज्जमानो नखेहि वणमुखानि विप्पतच्छमानो अङ्गारकासुया कायं परितापेति. यथा यथा खो, मागण्डिय, असु कुट्ठी पुरिसो अरुगत्तो पक्कगत्तो किमीहि खज्जमानो नखेहि वणमुखानि विप्पतच्छमानो अङ्गारकासुया कायं परितापेति तथा तथा’स्स [तथा तथा तस्सेव (स्या. कं. क.)] तानि वणमुखानि असुचितरानि चेव होन्ति दुग्गन्धतरानि च पूतिकतरानि च होति चेव काचि सातमत्ता अस्सादमत्ता– यदिदं वणमुखानं कण्डूवनहेतु; एवमेव खो, मागण्डिय, सत्ता कामेसु अवीतरागा कामतण्हाहि खज्जमाना कामपरिळाहेन च परिडय्हमाना कामे पटिसेवन्ति. यथा यथा खो, मागण्डिय, सत्ता कामेसु अवीतरागा कामतण्हाहि खज्जमाना कामपरिळाहेन च परिडय्हमाना कामे पटिसेवन्ति तथा तथा तेसं तेसं सत्तानं कामतण्हा चेव पवड्ढति, कामपरिळाहेन च परिडय्हन्ति, होति चेव सातमत्ता अस्सादमत्ता– यदिदं पञ्चकामगुणे पटिच्च. “तं किं मञ्ञसि, मागण्डिय, अपि नु ते दिट्ठो वा सुतो वा राजा वा राजमहामत्तो वा पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारयमानो कामतण्हं अप्पहाय कामपरिळाहं अप्पटिविनोदेत्वा विगतपिपासो अज्झत्तं वूपसन्तचित्तो विहासि वा विहरति वा विहरिस्सति वा”ति “नो हिदं, भो गोतम”. “साधु, मागण्डिय! मयापि खो एतं, मागण्डिय, नेव दिट्ठं न सुतं राजा वा राजमहामत्तो वा पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारयमानो कामतण्हं अप्पहाय कामपरिळाहं अप्पटिविनोदेत्वा विगतपिपासो अज्झत्तं वूपसन्तचित्तो विहासि वा विहरति वा विहरिस्सति वा. अथ खो, मागण्डिय, ये हि केचि समणा वा ब्राह्मणा वा विगतपिपासा अज्झत्तं वूपसन्तचित्ता विहासुं वा विहरन्ति वा विहरिस्सन्ति वा सब्बे ते कामानंयेव समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा कामतण्हं पहाय कामपरिळाहं पटिविनोदेत्वा विगतपिपासा अज्झत्तं वूपसन्तचित्ता विहासुं वा विहरन्ति वा विहरिस्सन्ति वा”ति. अथ खो भगवा तायं वेलायं इमं उदानं उदानेसि–
“आरोग्यपरमा लाभा, निब्बानं परमं सुखं;
अट्ठङ्गिको च मग्गानं, खेमं अमतगामिनन्”ति.
216. एवं वुत्ते, मागण्डियो परिब्बाजको भगवन्तं एतदवोच– “अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! याव सुभासितं चिदं भोता गोतमेन– ‘आरोग्यपरमा लाभा, निब्बानं परमं सुखन्’ति. मयापि खो एतं, भो गोतम, सुतं पुब्बकानं परिब्बाजकानं आचरियपाचरियानं भासमानानं– ‘आरोग्यपरमा लाभा, निब्बानं परमं सुखन्’ति; तयिदं, भो गोतम, समेती”ति. “यं पन ते एतं, मागण्डिय, सुतं पुब्बकानं परिब्बाजकानं आचरियपाचरियानं भासमानानं– ‘आरोग्यपरमा लाभा, निब्बानं परमं सुखन्’ति, कतमं तं आरोग्यं, कतमं तं निब्बानन्”ति? एवं वुत्ते, मागण्डियो परिब्बाजको सकानेव सुदं गत्तानि पाणिना अनोमज्जति– “इदन्तं, भो गोतम, आरोग्यं, इदन्तं निब्बानं. अहञ्हि, भो गोतम, एतरहि अरोगो सुखी, न मं किञ्चि आबाधती”ति. 217. “सेय्यथापि, मागण्डिय, जच्चन्धो पुरिसो; सो न पस्सेय्य कण्हसुक्कानि रूपानि, न पस्सेय्य नीलकानि रूपानि, न पस्सेय्य पीतकानि रूपानि, न पस्सेय्य लोहितकानि रूपानि, न पस्सेय्य मञ्जिट्ठकानि [मञ्जेट्ठिकानि (सी. स्या. कं. पी.), मञ्जेट्ठकानि (क.)] रूपानि, न पस्सेय्य समविसमं, न पस्सेय्य तारकरूपानि, न पस्सेय्य चन्दिमसूरिये. सो सुणेय्य चक्खुमतो भासमानस्स– ‘छेकं वत, भो ओदातं वत्थं अभिरूपं निम्मलं सुची’ति! सो ओदातपरियेसनं चरेय्य. तमेनं अञ्ञतरो पुरिसो तेलमलिकतेन साहुळिचीरेन [तेलमसिकतेन साहुळचीवरेन (सी. स्या. कं. पी.)] वञ्चेय्य– ‘इदं ते, अम्भो पुरिस, ओदातं वत्थं अभिरूपं निम्मलं सुची’ति. सो तं पटिग्गण्हेय्य, पटिग्गहेत्वा पारुपेय्य, पारुपेत्वा अत्तमनो अत्तमनवाचं निच्छारेय्य– ‘छेकं वत, भो, ओदातं वत्थं अभिरूपं निम्मलं सुची’ति! “तं किं मञ्ञसि, मागण्डिय, अपि नु सो जच्चन्धो पुरिसो जानन्तो पस्सन्तो अमुं तेलमलिकतं साहुळिचीरं पटिग्गण्हेय्य, पटिग्गहेत्वा पारुपेय्य, पारुपेत्वा अत्तमनो अत्तमनवाचं निच्छारेय्य– ‘छेकं वत, भो, ओदातं वत्थं अभिरूपं निम्मलं सुची’ति उदाहु चक्खुमतो सद्धाया”ति? “अजानन्तो हि, भो गोतम, अपस्सन्तो सो जच्चन्धो पुरिसो अमुं तेलमलिकतं साहुळिचीरं पटिग्गण्हेय्य, पटिग्गहेत्वा पारुपेय्य, पारुपेत्वा अत्तमनो अत्तमनवाचं निच्छारेय्य– ‘छेकं वत, भो, ओदातं वत्थं अभिरूपं निम्मलं सुची’ति, चक्खुमतो सद्धाया”ति. “एवमेव खो, मागण्डिय, अञ्ञतित्थिया परिब्बाजका अन्धा अचक्खुका अजानन्ता आरोग्यं, अपस्सन्ता निब्बानं अथ च पनिमं गाथं भासन्ति– ‘आरोग्यपरमा लाभा, निब्बानं परमं सुखन्’ति. पुब्बकेहेसा, मागण्डिय, अरहन्तेहि सम्मासम्बुद्धेहि गाथा भासिता–
‘आरोग्यपरमा लाभा, निब्बानं परमं सुखं;
अट्ठङ्गिको च मग्गानं, खेमं अमतगामिनन्’ति.
218. “सा एतरहि अनुपुब्बेन पुथुज्जनगाथा [पुथुज्जनगता (सी. पी.)]. अयं खो पन, मागण्डिय, कायो रोगभूतो गण्डभूतो सल्लभूतो अघभूतो आबाधभूतो, सो त्वं इमं कायं रोगभूतं गण्डभूतं सल्लभूतं अघभूतं आबाधभूतं– ‘इदन्तं, भो गोतम, आरोग्यं, इदन्तं निब्बानन्’ति वदेसि. तञ्हि ते, मागण्डिय, अरियं चक्खुं नत्थि येन त्वं अरियेन चक्खुना आरोग्यं जानेय्यासि, निब्बानं पस्सेय्यासी”ति. “एवं पसन्नो अहं भोतो गोतमस्स! पहोति मे भवं गोतमो तथा धम्मं देसेतुं यथाहं आरोग्यं जानेय्यं, निब्बानं पस्सेय्यन्”ति. 219. “सेय्यथापि मागण्डिय, जच्चन्धो पुरिसो; सो न पस्सेय्य कण्हसुक्कानि रूपानि, न पस्सेय्य नीलकानि रूपानि, न पस्सेय्य पीतकानि रूपानि, न पस्सेय्य लोहितकानि रूपानि, न पस्सेय्य मञ्जिट्ठकानि रूपानि, न पस्सेय्य समविसमं, न पस्सेय्य तारकरूपानि, न पस्सेय्य चन्दिमसूरिये. तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठापेय्युं. तस्स सो भिसक्को सल्लकत्तो भेसज्जं करेय्य. सो तं भेसज्जं आगम्म न चक्खूनि उप्पादेय्य, न चक्खूनि विसोधेय्य. तं किं मञ्ञसि, मागण्डिय, ननु सो वेज्जो यावदेव किलमथस्स विघातस्स भागी अस्सा”ति? “एवं, भो गोतम”. “एवमेव खो, मागण्डिय, अहञ्चे ते धम्मं देसेय्यं– ‘इदन्तं आरोग्यं, इदन्तं निब्बानन्’ति, सो त्वं आरोग्यं न जानेय्यासि, निब्बानं न पस्सेय्यासि. सो ममस्स किलमथो, सा ममस्स विहेसा”ति. “एवं पसन्नो अहं भोतो गोतमस्स. पहोति मे भवं गोतमो तथा धम्मं देसेतुं यथाहं आरोग्यं जानेय्यं, निब्बानं पस्सेय्यन्”ति. 220. “सेय्यथापि, मागण्डिय, जच्चन्धो पुरिसो; सो न पस्सेय्य कण्हसुक्कानि रूपानि, न पस्सेय्य नीलकानि रूपानि, न पस्सेय्य पीतकानि रूपानि, न पस्सेय्य लोहितकानि रूपानि, न पस्सेय्य मञ्जिट्ठकानि रूपानि, न पस्सेय्य समविसमं, न पस्सेय्य तारकरूपानि, न पस्सेय्य चन्दिमसूरिये. सो सुणेय्य चक्खुमतो भासमानस्स– ‘छेकं वत, भो, ओदातं वत्थं अभिरूपं निम्मलं सुची’ति! सो ओदातपरियेसनं चरेय्य. तमेनं अञ्ञतरो पुरिसो तेलमलिकतेन साहुळिचीरेन वञ्चेय्य– ‘इदं ते, अम्भो पुरिस, ओदातं वत्थं अभिरूपं निम्मलं सुची’ति. सो तं पटिग्गण्हेय्य, पटिग्गहेत्वा पारुपेय्य. तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठापेय्युं. तस्स सो भिसक्को सल्लकत्तो भेसज्जं करेय्य– उद्धंविरेचनं अधोविरेचनं अञ्जनं पच्चञ्जनं नत्थुकम्मं. सो तं भेसज्जं आगम्म चक्खूनि उप्पादेय्य, चक्खूनि विसोधेय्य. तस्स सह चक्खुप्पादा यो अमुस्मिं तेलमलिकते साहुळिचीरे छन्दरागो सो पहीयेथ. तञ्च नं पुरिसं अमित्ततोपि दहेय्य, पच्चत्थिकतोपि दहेय्य, अपि च जीविता वोरोपेतब्बं मञ्ञेय्य– ‘दीघरत्तं वत, भो, अहं इमिना पुरिसेन तेलमलिकतेन साहुळिचीरेन निकतो वञ्चितो पलुद्धो– इदं ते, अम्भो पुरिस, ओदातं वत्थं अभिरूपं निम्मलं सुची’ति. एवमेव खो, मागण्डिय, अहञ्चे ते धम्मं देसेय्यं– ‘इदन्तं आरोग्यं, इदन्तं निब्बानन्’ति. सो त्वं आरोग्यं जानेय्यासि, निब्बानं पस्सेय्यासि. तस्स ते सह चक्खुप्पादा यो पञ्चसुपादानक्खन्धेसु छन्दरागो सो पहीयेथ; अपि च ते एवमस्स– ‘दीघरत्तं वत, भो, अहं इमिना चित्तेन निकतो वञ्चितो पलुद्धो [पलद्धो (सी. पी.)]. अहञ्हि रूपंयेव उपादियमानो उपादियिं, वेदनंयेव उपादियमानो उपादियिं, सञ्ञंयेव उपादियमानो उपादियिं, सङ्खारेयेव उपादियमानो उपादियिं, विञ्ञाणंयेव उपादियमानो उपादियिं. तस्स मे उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति; एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती”’ति. “एवं पसन्नो अहं भोतो गोतमस्स! पहोति मे भवं गोतमो तथा धम्मं देसेतुं यथाहं इमम्हा आसना अनन्धो वुट्ठहेय्यन्”ति. 221. “तेन हि त्वं, मागण्डिय, सप्पुरिसे भजेय्यासि. यतो खो त्वं, मागण्डिय, सप्पुरिसे भजिस्ससि ततो त्वं, मागण्डिय, सद्धम्मं सोस्ससि; यतो खो त्वं, मागण्डिय, सद्धम्मं सोस्ससि ततो त्वं, मागण्डिय, धम्मानुधम्मं पटिपज्जिस्ससि; यतो खो त्वं, मागण्डिय, धम्मानुधम्मं पटिपज्जिस्ससि ततो त्वं, मागण्डिय, सामंयेव ञस्ससि, सामं दक्खिस्ससि– इमे रोगा गण्डा सल्ला; इध रोगा गण्डा सल्ला अपरिसेसा निरुज्झन्ति. तस्स मे उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति; एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती”ति. 222. एवं वुत्ते, मागण्डियो परिब्बाजको भगवन्तं एतदवोच– “अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य– चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पदन्”ति. “यो खो, मागण्डिय, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, सो चत्तारो मासे परिवसति; चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय. अपि च मेत्थ पुग्गलवेमत्तता विदिता”ति. “सचे, भन्ते, अञ्ञतित्थियपुब्बा इमस्मिं धम्मविनये आकङ्खन्ता पब्बज्जं, आकङ्खन्ता उपसम्पदं चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय; अहं चत्तारि वस्सानि परिवसिस्सामि, चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु, उपसम्पादेन्तु भिक्खुभावाया”ति अलत्थ खो मागण्डियो परिब्बाजको भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो खो पनायस्मा मागण्डियो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव– यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं– ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो खो पनायस्मा मागण्डियो अरहतं अहोसीति.
मागण्डियसुत्तं निट्ठितं पञ्चमं.