नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
मज्झिमनिकाये
मज्झिमपण्णासपाळि
1. गहपतिवग्गो
1. कन्दरकसुत्तं
1. एवं मे सुतं– एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन सद्धिं. अथ खो पेस्सो [पेयो (क.)] च हत्थारोहपुत्तो कन्दरको च परिब्बाजको येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पेस्सो हत्थारोहपुत्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. कन्दरको पन परिब्बाजको भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं [साराणीयं (सी. स्या. कं पी.)] वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो कन्दरको परिब्बाजको तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भगवन्तं एतदवोच– “अच्छरियं भो गोतम, अब्भुतं, भो गोतम, यावञ्चिदं भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो! येपि ते, भो गोतम, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेसुं– सेय्यथापि एतरहि भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो. येपि ते, भो गोतम, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेस्सन्ति– सेय्यथापि एतरहि भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो”ति. 2. “एवमेतं कन्दरक, एवमेतं, कन्दरक. येपि ते, कन्दरक, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेसुं– सेय्यथापि एतरहि मया सम्मा भिक्खुसङ्घो पटिपादितो. येपि ते, कन्दरक, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेस्सन्ति– सेय्यथापि एतरहि मया सम्मा भिक्खुसङ्घो पटिपादितो. “सन्ति हि, कन्दरक, भिक्खू इमस्मिं भिक्खुसङ्घे अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता. सन्ति हि, कन्दरक, भिक्खू इमस्मिं भिक्खुसङ्घे सेक्खा सन्ततसीला सन्ततवुत्तिनो निपका निपकवुत्तिनो; ते चतूसु [निपकवुत्तिनो चतूसु (सी.)] सतिपट्ठानेसु सुप्पतिट्ठितचित्ता [सुपट्ठितचित्ता (सी. पी. क.)] विहरन्ति. कतमेसु चतूसु? इध, कन्दरक, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सन्”ति. 3. एवं वुत्ते, पेस्सो हत्थारोहपुत्तो भगवन्तं एतदवोच– “अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुपञ्ञत्ता चिमे, भन्ते, भगवता चत्तारो सतिपट्ठाना सत्तानं विसुद्धिया सोकपरिदेवानं [सोकपरिद्दवानं (सी. पी.)] समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय. मयम्पि हि, भन्ते, गिही ओदातवसना कालेन कालं इमेसु चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहराम. इध मयं, भन्ते, काये कायानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं. अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्चिदं, भन्ते, भगवा एवं मनुस्सगहने एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये वत्तमाने सत्तानं हिताहितं जानाति. गहनञ्हेतं, भन्ते, यदिदं मनुस्सा; उत्तानकञ्हेतं, भन्ते, यदिदं पसवो. अहञ्हि, भन्ते, पहोमि हत्थिदम्मं सारेतुं. यावतकेन अन्तरेन चम्पं गतागतं करिस्सति सब्बानि तानि साठेय्यानि कूटेय्यानि वङ्केय्यानि जिम्हेय्यानि पातुकरिस्सति. अम्हाकं पन, भन्ते, दासाति वा पेस्साति वा कम्मकराति वा अञ्ञथाव कायेन समुदाचरन्ति अञ्ञथाव वाचाय अञ्ञथाव नेसं चित्तं होति. अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्चिदं, भन्ते, भगवा एवं मनुस्सगहने एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये वत्तमाने सत्तानं हिताहितं जानाति. गहनञ्हेतं, भन्ते, यदिदं मनुस्सा; उत्तानकञ्हेतं, भन्ते, यदिदं पसवो”ति. 4. “एवमेतं, पेस्स, एवमेतं, पेस्स. गहनञ्हेतं पेस्स, यदिदं मनुस्सा; उत्तानकञ्हेतं, पेस्स, यदिदं पसवो. चत्तारोमे, पेस्स, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध, पेस्स, एकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो; इध पन, पेस्स, एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो; इध पन, पेस्स, एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो इध पन, पेस्स, एकच्चो पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो [सीतिभूतो (सी. पी. क.)] सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. इमेसं, पेस्स, चतुन्नं पुग्गलानं कतमो ते पुग्गलो चित्तं आराधेती”ति? “य्वायं, भन्ते, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो, अयं मे पुग्गलो चित्तं नाराधेति. योपायं, भन्ते, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो अयम्पि मे पुग्गलो चित्तं नाराधेति. योपायं, भन्ते, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो, अयम्पि मे पुग्गलो चित्तं नाराधेति. यो च खो अयं, भन्ते, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो, सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति– अयमेव [अयं (सी. स्या. कं. पी.)] मे पुग्गलो चित्तं आराधेती”ति. 5. “कस्मा पन ते, पेस्स, इमे तयो पुग्गला चित्तं नाराधेन्ती”ति? “य्वायं, भन्ते, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो सो अत्तानं सुखकामं दुक्खपटिक्कूलं आतापेति परितापेति– इमिना मे अयं पुग्गलो चित्तं नाराधेति. योपायं, भन्ते, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो सो परं सुखकामं दुक्खपटिक्कूलं आतापेति परितापेति– इमिना मे अयं पुग्गलो चित्तं नाराधेति. योपायं, भन्ते, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो सो अत्तानञ्च परञ्च सुखकामं दुक्खपटिक्कूलं [सुखकामे दुक्खपटिक्कूले (सी. पी.)] आतापेति परितापेति– इमिना मे अयं पुग्गलो चित्तं नाराधेति. यो च खो अयं, भन्ते, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना [विहरति. इमिना (सी. स्या. कं. पी.)] विहरति; सो अत्तानञ्च परञ्च सुखकामं दुक्खपटिक्कूलं नेव आतापेति न परितापेति– इमिना [विहरति. इमिना (सी. स्या. कं. पी.)] मे अयं पुग्गलो चित्तं आराधेति. हन्द, च दानि मयं, भन्ते, गच्छाम; बहुकिच्चा मयं बहुकरणीया”ति. “यस्सदानि त्वं, पेस्स, कालं मञ्ञसी”ति. अथ खो पेस्सो हत्थारोहपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. 6. अथ खो भगवा अचिरपक्कन्ते पेस्से हत्थारोहपुत्ते भिक्खू आमन्तेसि– “पण्डितो, भिक्खवे, पेस्सो हत्थारोहपुत्तो; महापञ्ञो, भिक्खवे, पेस्सो हत्थारोहपुत्तो. Sace, bhikkhave, pesso हत्थारोहपुत्तो मुहुत्तं निसीदेय्य यावस्साहं इमे चत्तारो पुग्गले वित्थारेन विभजिस्सामि [विभजामि (सी. पी.)], महता अत्थेन संयुत्तो अभविस्स. अपि च, भिक्खवे, एत्तावतापि पेस्सो हत्थारोहपुत्तो महता अत्थेन संयुत्तो”ति. “एतस्स, भगवा, कालो, एतस्स, सुगत, कालो, यं भगवा इमे चत्तारो पुग्गले वित्थारेन विभजेय्य. भगवतो सुत्वा भिक्खू धारेस्सन्ती”ति. “तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी”ति. “एवं, भन्ते”ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच– 7. “कतमो च, भिक्खवे, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो अचेलको होति मुत्ताचारो हत्थापलेखनो [हत्थावलेखनो (स्या. कं.)] न-एहिभद्दन्तिको नतिट्ठभद्दन्तिको [न-एहिभदन्तिको, नतिट्ठभदन्तिको (सी. स्या. कं. पी.)]; नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति; सो न कुम्भिमुखा पटिग्गण्हाति न कळोपिमुखा [खळोपिमुखो (सी.)] पटिग्गण्हाति न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी; न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको; एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति…पे… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि आहारं आहारेति…पे… सत्ताहिकम्पि आहारं आहारेति– इति एवरूपं अड्ढमासिकं परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. सो साकभक्खो वा होति, सामाकभक्खो वा होति, नीवारभक्खो वा होति, दद्दुलभक्खो वा होति, हटभक्खो वा होति, कणभक्खो वा होति, आचामभक्खो वा होति, पिञ्ञाकभक्खो वा होति, तिणभक्खो वा होति, गोमयभक्खो वा होति; वनमूलफलाहारो यापेति पवत्तफलभोजी. सो साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, वाळकम्बलम्पि धारेति, उलूकपक्खम्पि धारेति; केसमस्सुलोचकोपि होति, केसमस्सुलोचनानुयोगमनुयुत्तो, उब्भट्ठकोपि होति आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति [पस्स म. नि. 1.155 महासीहनादसुत्ते]; सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति– इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति. अयं वुच्चति, भिक्खवे, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो. 8. “कतमो च, भिक्खवे, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ओरब्भिको होति सूकरिको साकुणिको मागविको लुद्दो मच्छघातको चोरो चोरघातको गोघातको बन्धनागारिको ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता. अयं वुच्चति, भिक्खवे, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो.