4. महामालुक्यसुत्तवण्णना
129. एवं मे सुतन्ति महामालुक्यसुत्तं. तत्थ ओरम्भागियानीति हेट्ठा कोट्ठासिकानि कामभवे निब्बत्तिसंवत्तनिकानि. संयोजनानीति बन्धनानि. कस्स खो नामाति कस्स देवस्स वा मनुस्सस्स वा देसितानि धारेसि, किं त्वमेवेको अस्सोसि, न अञ्ञो कोचीति? अनुसेतीति अप्पहीनताय अनुसेति. अनुसयमानो संयोजनं नाम होति. एत्थ च भगवता संयोजनं पुच्छितं, थेरेनपि संयोजनमेव ब्याकतं. एवं सन्तेपि तस्स वादे भगवता दोसो आरोपितो. सो कस्माति चे? थेरस्स तथालद्धिकत्ता. अयञ्हि तस्स लद्धि “समुदाचारक्खणेयेव किलेसेहि संयुत्तो नाम होति, इतरस्मिं खणे असंयुत्तो”ति. तेनस्स भगवता दोसो आरोपितो. अथायस्मा आनन्दो चिन्तेसि– “भगवता भिक्खुसङ्घस्स धम्मं देसेस्सामीति अत्तनो धम्मतायेव अयं धम्मदेसना आरद्धा, सा इमिना अपण्डितेन भिक्खुना विसंवादिता. हन्दाहं भगवन्तं याचित्वा भिक्खूनं धम्मं देसेस्सामी”ति. सो एवमकासि. तं दस्सेतुं “एवं वुत्ते आयस्मा आनन्दो”ति-आदि वुत्तं. तत्थ सक्कायदिट्ठिपरियुट्ठितेनाति सक्कायदिट्ठिया गहितेन अभिभूतेन. सक्कायदिट्ठिपरेतेनाति सक्कायदिट्ठिया अनुगतेन. निस्सरणन्ति दिट्ठिनिस्सरणं नाम निब्बानं, तं यथाभूतं नप्पजानाति. अप्पटिविनीताति अविनोदिता अनीहटा. ओरम्भागियं संयोजनन्ति हेट्ठाभागियसंयोजनं नाम होति. सेसपदेसुपि एसेव नयो. सुक्कपक्खो उत्तानत्थोयेव. “सानुसया पहीयती”ति वचनतो पनेत्थ एकच्चे “अञ्ञं संयोजनं अञ्ञो अनुसयो”ति वदन्ति. “यथा हि सब्यञ्जनं भत्तन्”ति वुत्ते भत्ततो अञ्ञं ब्यञ्जनं होति, एवं “सानुसया”ति वचनतो परियुट्ठानसक्कायदिट्ठितो अञ्ञेन अनुसयेन भवितब्बन्ति तेसं लद्धि. ते “ससीसं पारुपित्वा”ति-आदीहि पटिक्खिपितब्बा. न हि सीसतो अञ्ञो पुरिसो अत्थि. अथापि सिया– “यदि तदेव संयोजनं सो अनुसयो, एवं सन्ते भगवता थेरस्स तरुणूपमो उपारम्भो दु-आरोपितो होती”ति. न दु-आरोपितो, कस्मा? एवंलद्धिकत्ताति वित्थारितमेतं. तस्मा सोयेव किलेसो बन्धनट्ठेन संयोजनं, अप्पहीनट्ठेन अनुसयोति इममत्थं सन्धाय भगवता “सानुसया पहीयती”ति एवं वुत्तन्ति वेदितब्बं. 132. तचं छेत्वाति-आदीसु इदं ओपम्मसंसन्दनं– तचच्छेदो विय हि समापत्ति दट्ठब्बा, फेग्गुच्छेदो विय विपस्सना, सारच्छेदो विय मग्गो. पटिपदा पन लोकियलोकुत्तरमिस्सकाव वट्टति. एवमेते दट्ठब्बाति एवरूपा पुग्गला एवं दट्ठब्बा. 133. उपधिविवेकाति उपधिविवेकेन. इमिना पञ्चकामगुणविवेको कथितो. अकुसलानं धम्मानं पहानाति इमिना नीवरणप्पहानं कथितं. कायदुट्ठुल्लानं पटिप्पस्सद्धियाति इमिना कायालसियपटिप्पस्सद्धि कथिता. विविच्चेव कामेहीति उपधिविवेकेन कामेहि विना हुत्वा. विविच्च अकुसलेहीति अकुसलानं धम्मानं पहानेन कायदुट्ठुल्लानं पटिप्पस्सद्धिया च अकुसलेहि विना हुत्वा. यदेव तत्थ होतीति यं तत्थ अन्तोसमापत्तिक्खणेयेव समापत्तिसमुट्ठितञ्च रूपादिधम्मजातं होति. ते धम्मेति ते रूपगतन्ति-आदिना नयेन वुत्ते रूपादयो धम्मे. अनिच्चतोति न निच्चतो. दुक्खतोति न सुखतो. रोगतोति-आदीसु आबाधट्ठेन रोगतो, अन्तोदोसट्ठेन गण्डतो, अनुपविद्धट्ठेन दुक्खजननट्ठेन च सल्लतो, दुक्खट्ठेन अघतो, रोगट्ठेन आबाधतो, असकट्ठेन परतो, पलुज्जनट्ठेन पलोकतो, निस्सत्तट्ठेन सुञ्ञतो, न अत्तट्ठेन अनत्ततो. तत्थ अनिच्चतो, पलोकतोति द्वीहि पदेहि अनिच्चलक्खणं कथितं, दुक्खतोति-आदीहि छहि दुक्खलक्खणं, परतो सुञ्ञतो अनत्ततोति तीहि अनत्तलक्खणं. सो तेहि धम्मेहीति सो तेहि एवं तिलक्खणं आरोपेत्वा दिट्ठेहि अन्तोसमापत्तियं पञ्चक्खन्धधम्मेहि. चित्तं पटिवापेतीति चित्तं पटिसंहरति मोचेति अपनेति. उपसंहरतीति विपस्सनाचित्तं ताव सवनवसेन थुतिवसेन परियत्तिवसेन पञ्ञत्तिवसेन च एतं सन्तं निब्बानन्ति एवं असङ्खताय अमताय धातुया उपसंहरति. मग्गचित्तं निब्बानं आरम्मणकरणवसेनेव एतं सन्तमेतं पणीतन्ति न एवं वदति, इमिना पन आकारेन तं पटिविज्झन्तो तत्थ चित्तं उपसंहरतीति अत्थो. सो तत्थ ठितोति ताय तिलक्खणारम्मणाय विपस्सनाय ठितो. आसवानं खयं पापुणातीति अनुक्कमेन चत्तारो मग्गे भावेत्वा पापुणाति तेनेव धम्मरागेनाति समथविपस्सनाधम्मे छन्दरागेन. समथविपस्सनासु हि सब्बसो छन्दरागं परियादातुं सक्कोन्तो अरहत्तं पापुणाति, असक्कोन्तो अनागामी होति. यदेव तत्थ होति वेदनागतन्ति इध पन रूपं न गहितं. कस्मा? समतिक्कन्तत्ता. अयञ्हि हेट्ठा रूपावचरज्झानं समापज्जित्वा रूपं अतिक्कमित्वा अरूपावचरसमापत्तिं समापन्नोति समथवसेनपिनेन रूपं अतिक्कन्तं, हेट्ठा रूपं सम्मदेव सम्मसित्वा तं अतिक्कम्म इदानि अरूपं सम्मसतीति विपस्सनावसेनपिनेन रूपं अतिक्कन्तं. अरूपे पन सब्बसोपि रूपं नत्थीति तं सन्धायपि इध रूपं न गहितं. अथ किञ्चरहीति किं पुच्छामीति पुच्छति? समथवसेन गच्छतो चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम. विपस्सनावसेन गच्छतो पञ्ञा धुरं होति, सो पञ्ञाविमुत्तो नामाति एत्थ थेरस्स कङ्खा नत्थि. अयं सभावधम्मोयेव, समथवसेनेव पन गच्छन्तेसु एको चेतोविमुत्तो नाम होति, एको पञ्ञाविमुत्तो. विपस्सनावसेन गच्छन्तेसुपि एको पञ्ञाविमुत्तो नाम होति, एको चेतोविमुत्तोति एत्थ किं कारणन्ति पुच्छति. इन्द्रियवेमत्ततं वदामीति इन्द्रियनानत्ततं वदामि. इदं वुत्तं होति, न त्वं, आनन्द, दस पारमियो पूरेत्वा सब्बञ्ञुतं पटिविज्झि, तेन ते एतं अपाकटं. अहं पन पटिविज्झिं, तेन मे एतं पाकटं. एत्थ हि इन्द्रियनानत्तता कारणं. समथवसेनेव हि गच्छन्तेसु एकस्स भिक्खुनो चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम होति. एकस्स पञ्ञा धुरं होति, सो पञ्ञाविमुत्तो नाम होति. विपस्सनावसेनेव च गच्छन्तेसु एकस्स पञ्ञा धुरं होति, सो पञ्ञाविमुत्तो नाम होति. एकस्स चित्तेकग्गता धुरं होति, सो चेतोविमुत्तो नाम होति. द्वे अग्गसावका समथविपस्सनाधुरेन अरहत्तं पत्ता. तेसु धम्मसेनापति पञ्ञाविमुत्तो जातो, महामोग्गल्लानत्थेरो चेतोविमुत्तो. इति इन्द्रियवेमत्तमेत्थ कारणन्ति वेदितब्बं. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महामालुक्यसुत्तवण्णना निट्ठिता.