8. अभयराजकुमारसुत्तवण्णना

83. एवं मे सुतन्ति अभयसुत्तं. तत्थ अभयोति तस्स नामं. राजकुमारोति बिम्बिसारस्स ओरसपुत्तो. वादं आरोपेहीति दोसं आरोपेहि. नेरयिकोति निरये निब्बत्तको. कप्पट्ठोति कप्पट्ठितिको. अतेकिच्छोति बुद्धसहस्सेनापि तिकिच्छितुं न सक्का. उग्गिलितुन्ति द्वे अन्ते मोचेत्वा कथेतुं असक्कोन्तो उग्गिलितुं बहि नीहरितुं न सक्खिति. ओगिलितुन्ति पुच्छाय दोसं दत्वा हारेतुं असक्कोन्तो ओगिलितुं अन्तो पवेसेतुं न सक्खिति.
एवं, भन्तेति निगण्ठो किर चिन्तेसि– “समणो गोतमो मय्हं सावके भिन्दित्वा गण्हाति, हन्दाहं एकं पञ्हं अभिसङ्खरोमि, यं पुट्ठो समणो गोतमो उक्कुटिको हुत्वा निसिन्नो उट्ठातुं न सक्खिस्सती”ति. सो अभयस्स गेहा नीहटभत्तो सिनिद्धभोजनं भुञ्जन्तो बहू पञ्हे अभिसङ्खरित्वा– “एत्थ समणो गोतमो इमं नाम दोसं दस्सेस्सति, एत्थ इमं नामा”ति सब्बे पहाय चातुमासमत्थके इमं पञ्हं अद्दस. अथस्स एतदहोसि– “इमस्स पञ्हस्स पुच्छाय वा विस्सज्जने वा न सक्का दोसो दातुं, ओवट्टिकसारो अयं, को नु खो इमं गहेत्वा समणस्स गोतमस्स वादं आरोपेस्सती”ति. ततो “अभयो राजकुमारो पण्डितो, सो सक्खिस्सतीति तं उग्गण्हापेमी”ति निट्ठं गन्त्वा उग्गण्हापेसि. सो वादज्झासयताय तस्स वचनं सम्पटिच्छन्तो “एवं, भन्ते,”ति आह.
84. अकालो खो अज्जाति अयं पञ्हो चतूहि मासेहि अभिसङ्खतो, तत्थ इदं गहेत्वा इदं विस्सज्जियमाने दिवसभागो नप्पहोस्सतीति मञ्ञन्तो एवं चिन्तेसि. सो दानीति स्वे दानि. अत्तचतुत्थोति कस्मा बहूहि सद्धिं न निमन्तेसि? एवं किरस्स अहोसि– “बहूसु निसिन्नेसु थोकं दत्वा वदन्तस्स अञ्ञं सुत्तं अञ्ञं कारणं अञ्ञं तथारूपं वत्थुं आहरित्वा दस्सेस्सति, एवं सन्ते कलहो वा कोलाहलमेव वा भविस्सति. अथापि एककंयेव निमन्तेस्सामि, एवम्पि मे गरहा उप्पज्जिस्सति ‘यावमच्छरी वायं अभयो, भगवन्तं दिवसे दिवसे भिक्खूनं सतेनपि सहस्सेनपि सद्धिं चरन्तं दिस्वापि एककंयेव निमन्तेसी”’ति. “एवं पन दोसो न भविस्सती”ति अपरेहि तीहि सद्धिं अत्तचतुत्थं निमन्तेसि.
85. न ख्वेत्थ, राजकुमार, एकंसेनाति न खो, राजकुमार, एत्थ पञ्हे एकंसेन विस्सज्जनं होति. एवरूपञ्हि वाचं तथागतो भासेय्यापि न भासेय्यापि. भासितपच्चयेन अत्थं पस्सन्तो भासेय्य, अपस्सन्तो न भासेय्याति अत्थो. इति भगवा महानिगण्ठेन चतूहि मासेहि अभिसङ्खतं पञ्हं असनिपातेन पब्बतकूटं विय एकवचनेनेव संचुण्णेसि. अनस्सुं निगण्ठाति नट्ठा निगण्ठा.
86. अङ्के निसिन्नो होतीति ऊरूसु निसिन्नो होति. लेसवादिनो हि वादं पट्ठपेन्ता किञ्चिदेव फलं वा पुप्फं वा पोत्थकं वा गहेत्वा निसीदन्ति. ते अत्तनो जये सति परं अज्झोत्थरन्ति, परस्स जये सति फलं खादन्ता विय पुप्फं घायन्ता विय पोत्थकं वाचेन्ता विय विक्खेपं दस्सेन्ति. अयं पन चिन्तेसि– “सम्मासम्बुद्धो एस ओसटसङ्गामो परवादमद्दनो. सचे मे जयो भविस्सति, इच्चेतं कुसलं. नो चे भविस्सति, दारकं विज्झित्वा रोदापेस्सामि. ततो पस्सथ, भो, अयं दारको रोदति, उट्ठहथ ताव, पच्छापि जानिस्सामा”ति तस्मा दारकं गहेत्वा निसीदि. भगवा पन राजकुमारतो सहस्सगुणेनपि सतसहस्सगुणेनपि वादीवरतरो, “इममेवस्स दारकं उपमं कत्वा वादं भिन्दिस्सामी”ति चिन्तेत्वा “तं किं मञ्ञसि राजकुमारा”ति-आदिमाह.
तत्थ मुखे आहरेय्याति मुखे ठपेय्य. आहरेय्यस्साहन्ति अपनेय्यं अस्स अहं. आदिकेनेवाति पठमपयोगेनेव. अभूतन्ति अभूतत्थं. अतच्छन्ति न तच्छं. अनत्थसंहितन्ति न अत्थसंहितं न वड्ढिनिस्सितं. अप्पिया अमनापाति नेव पिया न मनापा. इमिना नयेनेव सब्बत्थ अत्थो दट्ठब्बो.
तत्थ अप्पियपक्खे पठमवाचा अचोरंयेव चोरोति, अदासंयेव दासोति, अदुप्पयुत्तंयेव दुप्पयुत्तोति पवत्ता. न तं तथागतो भासति. दुतियवाचा चोरंयेव चोरो अयन्ति-आदिवसेन पवत्ता. तम्पि तथागतो न भासति. ततियवाचा “इदानि अकतपुञ्ञताय दुग्गतो दुब्बण्णो अप्पेसक्खो इध ठत्वापि पुन पुञ्ञं न करोसि, दुतियचित्तवारे कथं चतूहि अपायेहि न मुच्चिस्ससी”ति एवं महाजनस्स अत्थपुरेक्खारेन धम्मपुरेक्खारेन अनुसासनीपुरेक्खारेन च वत्तब्बवाचा. तत्र कालञ्ञू तथागतोति तस्मिं ततियब्याकरणे तस्सा वाचाय ब्याकरणत्थाय तथागतो कालञ्ञू होति, महाजनस्स आदानकालं गहणकालं जानित्वाव ब्याकरोतीति अत्थो.
पियपक्खे पठमवाचा अट्ठानियकथा नाम. सा एवं वेदितब्बा– एवं किर गामवासिमहल्लकं नगरं आगन्त्वा पानागारे पिवन्तं वञ्चेतुकामा सम्बहुला धुत्ता पीतट्ठाने ठत्वा तेन सद्धिं सुरं पिवन्ता “इमस्स निवासनपावुरणम्पि हत्थे भण्डकम्पि सब्बं गण्हिस्सामा”ति चिन्तेत्वा कतिकं अकंसु– “एकेकं अत्तपच्चक्खकथं कथेम, यो ‘अभूतन्’ति कथेसि, कथितं वा न सद्दहति, तं दासं कत्वा गण्हिस्सामा”ति. तम्पि महल्लकं पुच्छिंसु “तुम्हाकम्पि तात रुच्चती”ति. एवं होतु ताताति.
एको धुत्तो आह– मय्हं, भो मातु, मयि कुच्छिगते कपिट्ठफलदोहलो अहोसि. सा अञ्ञं कपिट्ठहारकं अलब्भमाना मंयेव पेसेसि. अहं गन्त्वा रुक्खं अभिरुहितुं असक्कोन्तो अत्तनाव अत्तानं पादे गहेत्वा मुग्गरं विय रुक्खस्स उपरि खिपिं; अथ साखतो साखं विचरन्तो फलानि गहेत्वा ओतरितुं असक्कोन्तो घरं गन्त्वा निस्सेणिं आहरित्वा ओरुय्ह मातु सन्तिकं गन्त्वा फलानि मातुया अदासिं; तानि पन महन्तानि होन्ति चाटिप्पमाणानि. ततो मे मातरा एकासने निसिन्नाय समसट्ठिफलानि खादितानि. मया एकुच्छङ्गेन आनीतफलेसु सेसकानि कुलसन्तके गामे खुद्दकमहल्लकानं अहेसुं. अम्हाकं घरं सोळसहत्थं, सेसपरिक्खारभण्डकं अपनेत्वा कपिट्ठफलेहेव याव छदनं पूरितं. ततो अतिरेकानि गहेत्वा गेहद्वारे रासिं अकंसु. सो असीतिहत्थुब्बेधो पब्बतो विय अहोसि. किं ईदिसं, भो सक्का, सद्दहितुन्ति?
गामिकमहल्लको तुण्ही निसीदित्वा सब्बेसं कथापरियोसाने पुच्छितो आह– “एवं भविस्सति ताता, महन्तं रट्ठं, रट्ठमहन्तताय सक्का सद्दहितुन्”ति. यथा च तेन, एवं सेसेहिपि तथारूपासु निक्कारणकथासु कथितासु आह– मय्हम्पि ताता सुणाथ, न तुम्हाकंयेव कुलानि, अम्हाकम्पि कुलं महाकुलं, अम्हाकं पन अवसेसखेत्तेहि कप्पासखेत्तं महन्ततरं तस्स अनेककरीससतस्स कप्पासखेत्तस्स मज्झे एको कप्पासरुक्खो महा असीतिहत्थुब्बेधो अहोसि. तस्स पञ्च साखा, तासु अवसेससाखा फलं न गण्हिंसु, पाचीनसाखाय एकमेव महाचाटिमत्तं फलं अहोसि. तस्स छ अंसियो, छसु अंसीसु छ कप्पासपिण्डियो पुप्फिता. अहं मस्सुं कारेत्वा न्हातविलित्तो खेत्तं गन्त्वा ता कप्पासपिण्डियो पुप्फिता दिस्वा ठितकोव हत्थं पसारेत्वा गण्हिं. ता कप्पासपिण्डियो थामसम्पन्ना छ दासा अहेसुं. ते सब्बे मं एककं ओहाय पलाता. एत्तके अद्धाने ते न पस्सामि, अज्ज दिट्ठा, तुम्हे ते छ जना. त्वं नन्दो नाम, त्वं पुण्णो नाम, त्वं वड्ढमानो नाम, त्वं चित्तो नाम त्वं मङ्गलो नाम, त्वं पोट्ठियो नामाति वत्वा उट्ठाय निसिन्नकेयेव चूळासु गहेत्वा अट्ठासि. ते “न मयं दासा”तिपि वत्तुं नासक्खिंसु. अथ ने कड्ढन्तो विनिच्छयं नेत्वा लक्खणं आरोपेत्वा यावजीवं दासे कत्वा परिभुञ्जि. एवरूपिं कथं तथागतो न भासति.
दुतियवाचा आमिसहेतुचाटुकम्यतादिवसेन नानप्पकारा परेसं थोमनवाचा चेव, चोरकथं राजकथन्ति आदिनयप्पवत्ता तिरच्छानकथा च. तम्पि तथागतो न भासति. ततियवाचा अरियसच्चसन्निस्सितकथा, यं वस्ससतम्पि सुणन्ता पण्डिता नेव तित्तिं गच्छन्ति. इति तथागतो नेव सब्बम्पि अप्पियवाचं भासति न पियवाचं. ततियं ततियमेव पन भासितब्बकालं अनतिक्कमित्वा भासति. तत्थ ततियं अप्पियवाचं सन्धाय हेट्ठा दहरकुमार-उपमा आगताति वेदितब्बं.
87. उदाहु ठानसोवेतन्ति उदाहु ठानुप्पत्तिकञाणेन तङ्खणंयेव तं तथागतस्स उपट्ठातीति पुच्छति. सञ्ञातोति ञातो पञ्ञातो पाकटो. धम्मधातूति धम्मसभावो. सब्बञ्ञुतञ्ञाणस्सेतं अधिवचनं तं भगवता सुप्पटिविद्धं, हत्थगतं भगवतो. तस्मा सो यं यं इच्छति, तं तं सब्बं ठानसोव पटिभातीति. सेसं सब्बत्थ उत्तानमेव. अयं पन धम्मदेसना नेय्यपुग्गलवसेन परिनिट्ठिताति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अभयराजकुमारसुत्तवण्णना निट्ठिता.