पटिकूलमनसिकारपब्बवण्णना

110. एवं चतुसम्पजञ्ञवसेन कायानुपस्सनं विभजित्वा इदानि पटिकूलमनसिकारवसेन विभजितुं पुन चपरन्ति-आदिमाह. तत्थ इममेव कायन्ति-आदीसु यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन वित्थारतो विसुद्धिमग्गे कायगतासतिकम्मट्ठाने वुत्तं. उभतोमुखाति हेट्ठा च उपरि चाति द्वीहि मुखेहि युत्ता. नानाविहितस्साति नानाविधस्स.
इदं पनेत्थ ओपम्मसंसन्दनं– उभतोमुखा पुतोळि विय हि चातुमहाभूतिको कायो, तत्थ मिस्सेत्वा पक्खित्तनानाविधधञ्ञं विय केसादयो द्वत्तिंसाकारा, चक्खुमा पुरिसो विय योगावचरो, तस्स तं पुतोळिं मुञ्चित्वा पच्चवेक्खतो नानाविधधञ्ञस्स पाकटकालो विय योगिनो द्वत्तिंसाकारस्स विभूताकारो वेदितब्बो.
इति अज्झत्तं वाति एवं केसादिपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति, इतो परं वुत्तनयमेव. केवलञ्हि इध द्वत्तिंसाकारपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं. सेसं पुरिमसदिसमेवाति.

पटिकूलमनसिकारपब्बवण्णना निट्ठिता.