समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे. तत्थ चित्तवसेनेव समिञ्जनपसारणं अकत्वा हत्थपादानं समिञ्जनपसारणपच्चया अत्थानत्थं परिग्गहेत्वा अत्थपरिग्गहणं सात्थकसम्पजञ्ञं. तत्थ हत्थपादे अतिचिरं समिञ्जेत्वा पसारेत्वा एव वा ठितस्स खणे खणे वेदना उप्पज्जन्ति, चित्तं एकग्गं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति. काले समिञ्जेन्तस्स काले पसारेन्तस्स पन ता वेदना न उप्पज्जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति एवं अत्थानत्थपरिग्गहणं वेदितब्बं. अत्थे पन सतिपि सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गहणं सप्पायसम्पजञ्ञं. तत्रायं नयो– महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति. तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति. तत्रेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो. अपरोपि भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि, अट्ठिं आहच्च पादो झायि. अपरो वम्मिके पसारेसि, सो आसीविसेन दट्ठो. अपरो चीवरकुटिदण्डके पसारेसि, तं मणिसप्पो डंसि. तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं. इदमेत्थ सप्पायसम्पजञ्ञं. गोचरसम्पजञ्ञं पन महाथेरवत्थुना दीपेतब्बं– महाथेरो किर दिवाट्ठाने निसिन्नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समिञ्जेत्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जेसि. तं अन्तेवासिका पुच्छिंसु “कस्मा भन्ते सहसा हत्थं समिञ्जेत्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जयित्था”ति. यतो पट्ठायाहं, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्चित्वा हत्थो समिञ्जितपुब्बो, इदानि पन तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्चित्वा समिञ्जितो, तस्मा पुन यथाठाने ठपेत्वा समिञ्जेसिन्ति. साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्ति. एवमेत्थापि कम्मट्ठानाविजहनमेव गोचरसम्पजञ्ञन्ति वेदितब्बं. अब्भन्तरे अत्ता नाम कोचि समिञ्जेन्तो वा पसारेन्तो वा नत्थि. वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेन पन सुत्तकड्ढनवसेन दारुयन्तस्स हत्थपादलळनं विय समिञ्जनपसारणं होतीति एवं परिजाननं पनेत्थ असम्मोहसम्पजञ्ञन्ति वेदितब्बं. सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम. तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा पारुपित्वा च पिण्डाय चरतो आमिसलाभो “सीतस्स पटिघाताया”ति-आदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो अत्थो नाम. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं. उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं. सीतालुकस्स घनं दुपट्टं. विपरीतं असप्पायं. यस्स कस्सचि जिण्णं असप्पायमेव. अग्गळादिदाने हिस्स तं पलिबोधकरं होति. तथा पट्टुण्णदुकूलादिभेदं लोभनीयचीवरं. तादिसञ्हि अरञ्ञे एककस्स निवासन्तरायकरं जीवितन्तरायकरं वापि होति. निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्नं, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं. विपरीतं सप्पायं तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं. अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपन्तो नत्थि. वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन चीवरपारुपनं होति. तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो. चीवरं न जानाति “मया कायो पारुतो”ति. कायोपि न जानाति “अहं चीवरेन पारुतो”ति, धातुयोव धातुसमूहं पटिच्छादेन्ति पटपिलोतिकाय पोत्थकरूपपटिच्छादने विय. तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सं. नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूमवत्थादीहि सक्कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थप्पहारादीहि असक्कारं, न ते नागवम्मिकरुक्खादयो सोमनस्सं वा दोमनस्सं वा करोन्ति; एवमेव नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति एवं पवत्तपटिसङ्खानवसेन पनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामीति एवं पत्तगहणपच्चया पटिलभितब्ब-अत्थवसेन सात्थकसम्पजञ्ञं वेदितब्बं. किसदुब्बलसरीरस्स पन गरु पत्तो असप्पायो. यस्स कस्सचि चतुपञ्चगण्डिकाहतो दुब्बिसोधनीयो असप्पायोव. दुद्धोतपत्तो हि न वट्टति, तं धोवन्तस्सेव चस्स पलिबोधो होति. मणिवण्णपत्तो पन लोभनीयो चीवरे वुत्तनयेनेव असप्पायो. निमित्तकम्मादिवसेन लद्धो पन यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्त-असप्पायोव. विपरीतो सप्पायो. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं. अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि. वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन पत्तग्गहणं नाम होति. तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना. पत्तो न जानाति “अहं हत्थेहि गहितो”ति. हत्थापि न जानन्ति “पत्तो अम्हेहि गहितो”ति. धातुयोव धातुसमूहं गण्हन्ति सण्डासेन अग्गिवण्णपत्तग्गहणे वियाति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. अपिच यथा छिन्नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालायं निपन्ने अनाथमनुस्से दिस्वा दयालुका पुरिसा तेसं वणपट्टचोळकानि चेव कपालादीहि च भेसज्जानि उपनामेन्ति. तत्थ चोळकानिपि केसञ्चि सण्हानि, केसञ्चि थूलानि पापुणन्ति. भेसज्जकपालकानिपि केसञ्चि सुसण्ठानानि, केसञ्चि दुस्सण्ठानानि पापुणन्ति, न ते तत्थ सुमना वा दुम्मना वा होन्ति. वणप्पटिच्छादनमत्तेनेव हि चोळकेन भेसज्जपटिग्गहणमत्तेनेव च कपालकेन तेसमत्थो, एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्जकपालकं विय पत्तं, कपाले भेसज्जमिव च पत्ते लद्धं भिक्खं सल्लक्खेति. अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्ञेन उत्तमसम्पजानकारीति वेदितब्बो. असितादीसु असितेति पिण्डपातभोजने. पीतेति यागु-आदिपाने. खायितेति पिट्ठखज्जकादिखादने. सायितेति मधुफाणितादिसायने. तत्थ “नेव दवाया”ति-आदिना नयेन वुत्तो अट्ठविधोपि अत्थो अत्थो नाम. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं. लूखपणीततित्तमधुरादीसु पन येन भोजनेन यस्स अफासु होति, तं तस्स असप्पायं. यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्चस्स भुञ्जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्त-असप्पायमेव. विपरीतं सप्पायं. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं. अब्भन्तरे अत्ता नाम कोचि भुञ्जको नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारवसेनेव पन पत्तपटिग्गहणं नाम होति. चित्तकिरियवायोधातुविप्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति. चित्तकिरियवायोधातुविप्फारेनेव आलोपकरणं आलोप-उद्धरणं मुखविवरणञ्च होति. न कोचि कुञ्चिकाय यन्तकेन च हनुकट्ठीनि विवरति, चित्तकिरियवायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं, उपरिदन्तानं मुसलकिच्चसाधनं, हेट्ठादन्तानं उदुक्खलकिच्चसाधनं, जिव्हाय हत्थकिच्चसाधनञ्च होति. इति तं तत्थ अग्गजिव्हाय तनुकखेळो मूलजिव्हाय बहलखेळो मक्खेति. तं हेट्ठादन्त-उदुक्खले जिव्हाहत्थपरिवत्तितं खेळ-उदकतेमितं उपरिदन्तमुसलसञ्चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तोपवेसेन्तो नाम नत्थि, वायोधातुयाव पविसति. पविट्ठं पविट्ठं कोचि पलालसन्थरं कत्वा धारेन्तो नाम नत्थि, वायोधातुवसेनेव तिट्ठति. Ýhita½ ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि, तेजोधातुयाव पच्चति. पक्कं पक्कं कोचि दण्डेन वा यट्ठिया वा बहि नीहारको नाम नत्थि, वायोधातुयेव नीहरति. इति वायोधातु अतिहरति च वीतिहरति च धारेति च परिवत्तेति च सञ्चुण्णेति विसोसेति च नीहरति च. पथवीधातु धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च. आपोधातु सिनेहेति च अल्लत्तञ्च अनुपालेति. तेजोधातु अन्तोपविट्ठं परिपाचेति. आकासधातु अञ्जसो होति. विञ्ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति एवंपवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. अपिच गमनतो परियेसनतो परिभोगतो आसयतो निधानतो अपरिपक्कतो परिपक्कतो फलतो निस्सन्दतो सम्मक्खणतोति एवं दसविधपटिकूलभावपच्चवेक्खणतोपेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. वित्थारकथा पनेत्थ विसुद्धिमग्गे आहारपटिकूलसञ्ञानिद्देसतो गहेतब्बा. उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. तत्थ पत्तकाले उच्चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्ञे च रोगा उप्पज्जन्ति. करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं. अट्ठाने उच्चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायो होति. पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं. तस्स वसेन सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं. अब्भन्तरे अत्ता नाम कोचि उच्चारपस्सावं करोन्तो नत्थि. चित्तकिरियवायोधातुविप्फारेनेव पन उच्चारपस्सावकम्मं होति. यथा पन पक्के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति, यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति, एवं पक्कासयमुत्तवत्थीसु सन्निचिता उच्चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति. सो पनायं एवं निक्खमन्तो उच्चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति, न परस्स. केवलं सरीरनिस्सन्दोव होति. यथा किं? यथा उदककुम्भतो पुराण-उदकं छड्डेन्तस्स नेव तं अत्तनो होति, न परेसं. केवलं पटिजग्गनमत्तमेव होति. एवंपवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. गतादीसु गतेति गमने. Ýhiteti ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. जागरितेति जागरणे. भासितेति कथने. तुण्हीभावेति अकथने. “गच्छन्तो वा गच्छामीति पजानाति, ठितो वा ठितोम्हीति पजानाति, निसिन्नो वा निसिन्नोम्हीति पजानाति, सयानो वा सयानोम्हीति पजानाती”ति इमस्मिञ्हि ठाने अद्धान-इरियापथा कथिता. “अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते पसारिते”ति इमस्मिं मज्झिमा. “गते ठिते निसिन्ने सुत्ते जागरिते”ति इध पन खुद्दकचुण्णिक-इरियापथा कथिता. तस्मा एतेसुपि वुत्तनयेनेव सम्पजानकारिता वेदितब्बा. तिपिटकमहासीवत्थेरो पनाह– यो चिरं गन्त्वा वा चङ्कमित्वा वा अपरभागे ठितो इति पटिसञ्चिक्खति “चङ्कमनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा”ति, अयं गते सम्पजानकारी नाम. यो सज्झायं वा करोन्तो पञ्हं वा विस्सज्जेन्तो कम्मट्ठानं वा मनसिकरोन्तो चिरं ठत्वा अपरभागे निसिन्नो इति पटिसञ्चिक्खति “ठितकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा”ति, अयं ठिते सम्पजानकारी नाम. यो सज्झायादिकरणवसेनेव चिरं निसीदित्वा अपरभागे निपन्नो इति पटिसञ्चिक्खति “निसिन्नकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा”ति, अयं निसिन्ने सम्पजानकारी नाम. यो पन निपन्नको सज्झायं वा करोन्तो कम्मट्ठानं वा मनसिकरोन्तो निद्दं ओक्कमित्वा अपरभागे वुट्ठाय इति पटिसञ्चिक्खति “सयनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा”ति, अयं सुत्ते जागरिते च सम्पजानकारी नाम. किरियमयचित्तानञ्हि अप्पवत्तं सुत्तं नाम, पवत्तं जागरितं नामाति. यो पन भासमानो “अयं सद्दो नाम ओट्ठे च पटिच्च दन्ते च जिव्हञ्च तालुञ्च पटिच्च चित्तस्स तदनुरूपं पयोगं पटिच्च जायती”ति सतो सम्पजानो भासति, चिरं वा पन कालं सज्झायं वा कत्वा धम्मं वा कथेत्वा कम्मट्ठानं वा परिवत्तेत्वा पञ्हं वा विस्सज्जेत्वा अपरभागे तुण्हीभूतो इति पटिसञ्चिक्खति “भासितकाले उप्पन्ना रूपारूपधम्मा एत्थेव निरुद्धा”ति, अयं भासिते सम्पजानकारी नाम. यो तुण्हीभूतो चिरं धम्मं वा कम्मट्ठानं वा मनसिकत्वा अपरभागे इति पटिसञ्चिक्खति “तुण्हीभूतकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा, उपादारूपपवत्तिया सति भासति नाम, असति तुण्ही भवति नामा”ति, अयं तुण्हीभावे सम्पजानकारी नामाति. तयिदं महासीवत्थेरेन वुत्तं असम्मोहधुरं इमस्मिं सतिपट्ठानसुत्ते अधिप्पेतं. सामञ्ञफले पन सब्बम्पि चतुब्बिधं सम्पजञ्ञं लब्भति. तस्मा विसेसतो एत्थ असम्मोहसम्पजञ्ञस्सेव वसेन सम्पजानकारिता वेदितब्बा. सम्पजानकारी सम्पजानकारीति च सब्बपदेसु सतिसम्पयुत्तस्सेव सम्पजञ्ञस्स वसेनत्थो वेदितब्बो. विभङ्गप्पकरणे पन, “सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमती”ति (विभ. 523) एवमेतानि पदानि विभत्तानेव. इति अज्झत्तं वाति एवं चतुसम्पजञ्ञपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. इध समुदयवयधम्मानुपस्सीति-आदीसु रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो. सेसं वुत्तसदिसमेव. इध चतुसम्पजञ्ञपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, वुत्तप्पकारो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतुसम्पजञ्ञपरिग्गाहकस्स भिक्खुनो वसेन याव अरहत्ता निय्यानमुखन्ति.
चतुसम्पजञ्ञपब्बवण्णना निट्ठिता.