भगवा हि कत्थचि अनिच्चवसेन अनत्तत्तं दस्सेति, कत्थचि दुक्खवसेन, कत्थचि उभयवसेन. “चक्खु अत्ताति यो वदेय्य, तं न उपपज्जति, चक्खुस्स उप्पादोपि वयोपि पञ्ञायति. यस्स खो पन उप्पादोपि वयोपि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चाति इच्चस्स एवमागतं होति, तस्मा तं न उपपज्जति चक्खु अत्ताति यो वदेय्य, इति चक्खु अनत्ता”ति (म. नि. 3.422) इमस्मिञ्हि छछक्कसुत्ते अनिच्चवसेन अनत्ततं दस्सेति. “रूपञ्च हिदं, भिक्खवे अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य, लब्भेथ च रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति. यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तति, न च लब्भति रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी”’ति (महाव. 20; सं. नि. 3.59) इमस्मिं अनत्तलक्खणसुत्ते दुक्खवसेन अनत्ततं दस्सेति. “रूपं, भिक्खवे, अनिच्चं, यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बन्”ति (सं. नि. 3.76) इमस्मिं अरहत्तसुत्ते उभयवसेन अनत्ततं दस्सेति. कस्मा? अनिच्चं दुक्खञ्च पाकटं. अनत्ताति न पाकटं.
परिभोगभाजनादीसु हि भिन्नेसु अहो अनिच्चन्ति वदन्ति, अहो अनत्ताति वत्ता नाम नत्थि. सरीरे गण्डपिळकादीसु वा उट्ठितासु कण्टकेन वा विद्धा अहो दुक्खन्ति वदन्ति, अहो अनत्ताति पन वत्ता नाम नत्थि. कस्मा? इदञ्हि अनत्तलक्खणं नाम अविभूतं दुद्दसं दुप्पञ्ञापनं. तेन तं भगवा अनिच्चवसेन वा दुक्खवसेन वा उभयवसेन वा दस्सेति. तयिदं इमस्मिम्पि तेपरिवट्टे अनिच्चदुक्खवसेनेव दस्सितं. वेदनादीसुपि एसेव नयो.
तस्मा तिह, भिक्खवेति, भिक्खवे, यस्मा एतरहि अञ्ञदापि रूपं अनिच्चं दुक्खं अनत्ता, तस्माति अत्थो. यंकिञ्चि रूपन्ति-आदीनि विसुद्धिमग्गे खन्धनिद्देसे वित्थारितानेव.
245. निब्बिन्दतीति उक्कण्ठति. एत्थ च निब्बिदाति वुट्ठानगामिनीविपस्सना अधिप्पेता. वुट्ठानगामिनीविपस्सनाय हि बहूनि नामानि. एसा हि कत्थचि सञ्ञग्गन्ति वुत्ता. कत्थचि धम्मट्ठितिञाणन्ति. कत्थचि पारिसुद्धिपधानियङ्गन्ति. कत्थचि पटिपदाञाणदस्सनविसुद्धीति कत्थचि तम्मयतापरियादानन्ति. कत्थचि तीहि नामेहि. कत्थचि द्वीहीति.
तत्थ पोट्ठपादसुत्ते ताव “सञ्ञा खो, पोट्ठपाद, पठमं उप्पज्जति, पच्छा ञाणन्”ति (दी. नि. 1.416) एवं सञ्ञग्गन्ति वुत्ता. सुसिमसुत्ते “पुब्बे खो, सुसिम, धम्मट्ठितिञाणं पच्छा निब्बाने ञाणन्”ति (सं. नि. 2.70) एवं धम्मट्ठितिञाणन्ति वुत्ता. दसुत्तरसुत्ते “पटिपदाञाणदस्सनविसुद्धिपधानियङ्गन्”ति (दी. नि. 3.359) एवं पारिसुद्धिपदानियङ्गन्ति वुत्ता. रथविनीते “किं नु खो, आवुसो, पटिपदाञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती”ति (म. नि. 1.257) एवं पटिपदाञाणदस्सनविसुद्धीति वुत्ता. सळायतनविभङ्गे “अतम्मयतं, भिक्खवे, निस्साय अतम्मयतं आगम्म यायं उपेक्खा नानत्ता नानत्तसिता, तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता, तं निस्साय तं आगम्म एवमेतिस्सा पहानं होति, एवमेतिस्सा समतिक्कमो होती”ति (दी. नि. 3.310) एवं तम्मयतापरियादानन्ति वुत्ता. पटिसम्भिदामग्गे “या च मुञ्चितुकम्यता, या च पटिसङ्खानुपस्सना, या च सङ्खारुपेक्खा, इमे धम्मा एकत्था ब्यञ्जनमेव नानन्”ति (पटि. म. 1.54) एवं तीहि नामेहि वुत्ता. पट्ठाने “अनुलोमं गोत्रभुस्स अनन्तरपच्चयेन पच्चयो, अनुलोमं वोदानस्स अनन्तरपच्चयेन पच्चयो”ति (पट्ठा. 1.1.417) एवं द्वीहि नामेहि वुत्ता. इमस्मिं पन अलगद्दसुत्ते निब्बिन्दतीति निब्बिदानामेन आगता.
निब्बिदा विरज्जतीति एत्थ विरागोति मग्गो विरागा विमुच्चतीति एत्थ विरागेन मग्गेन विमुच्चतीति फलं कथितं. विमुत्तस्मिं विमुत्तमिति ञाणं होतीति इध पच्चवेक्खणा कथिता.
एवं विमुत्तचित्तं महाखीणासवं दस्सेत्वा इदानि तस्स यथाभूतेहि पञ्चहि कारणेहि नामं गण्हन्तो अयं वुच्चति, भिक्खवेति-आदिमाह. अविज्जाति वट्टमूलिका अविज्जा. अयञ्हि दुरुक्खिपनट्ठेन पलिघोति वुच्चति. तेनेस तस्स उक्खित्तत्ता उक्खित्तपलिघोति वुत्तो. तालावत्थुकताति सीसच्छिन्नतालो विय कता, समूलं वा तालं उद्धरित्वा तालस्स वत्थु विय कता, यथा तस्मिं वत्थुस्मिं पुन सो तालो न पञ्ञायति, एवं पुन अपञ्ञत्तिभावं नीताति अत्थो. पोनोब्भविकोति पुनब्भवदायको. जातिसंसारोति-आदीसु जायनवसेन चेव संसरणवसेन च एवं लद्धनामानं पुनब्भवखन्धानं पच्चयो कम्माभिसङ्खारो. सो हि पुनप्पुनं उप्पत्तिकरणवसेन परिक्खिपित्वा ठितत्ता परिक्खाति वुच्चति, तेनेस तस्सा संकिण्णत्ता विकिण्णत्ता संकिण्णपरिक्खोति वुत्तो. तण्हाति वट्टमूलिका तण्हा. अयञ्हि गम्भीरानुगतट्ठेन एसिकाति वुच्चति. तेनेस तस्सा अब्बूळ्हत्ता लुञ्चित्वा छड्डितत्ता अब्बूळ्हेसिकोति वुत्तो. ओरम्भागियानीति ओरं भजनकानि कामभवे उपपत्तिपच्चयानि. एतानि हि कवाटं विय नगरद्वारं चित्तं पिदहित्वा ठितत्ता अग्गळाति वुच्चन्ति. तेनेस तेसं निराकतत्ता भिन्नत्ता निरग्गळोति वुत्तो. अरियोति निक्किलेसो परिसुद्धो. पन्नद्धजोति पतितमानद्धजो. पन्नभारोति खन्धभारकिलेसभार-अभिसङ्खारभारपञ्च्कामगुणभारा पन्ना ओरोहिता अस्साति पन्नभारो. अपिच इध मानभारस्सेव ओरोपितत्ता पन्नभारोति अधिप्पेतो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि च विसंयुत्तो. इध पन मानसंयोगेनेव विसंयुत्तत्ता विसंयुत्तोति अधिप्पेतो. अस्मिमानोति रूपे अस्मीति मानो, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अस्मीति मानो.
एत्तावता भगवता मग्गेन किलेसे खेपेत्वा निरोधसयनवरगतस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा विहरतो खीणासवस्स कालो दस्सितो. यथा हि द्वे नगरानि एकं चोरनगरं, एकं खेमनगरं. अथ एकस्स महायोधस्स एवं भवेय्य– “याविमं चोरनगरं तिट्ठति, ताव खेमनगरं भयतो न मुच्चति, चोरनगरं अनगरं करिस्सामी”ति सन्नाहं कत्वा खग्गं गहेत्वा चोरनगरं उपसङ्कमित्वा नगरद्वारे उस्सापिते एसिकत्थम्भे खग्गेन छिन्दित्वा सद्वारबाहकं कवाटं छिन्दित्वा पलिघं उक्खिपित्वा पाकारं भिन्दन्तो परिक्खं संकिरित्वा नगरसोभनत्थाय उस्सिते धजे पातेत्वा नगरं अग्गिना झापेत्वा खेमनगरं पविसित्वा पासादं अभिरुय्ह ञातिगणपरिवुतो सुरसभोजनं भुञ्जेय्य, एवं चोरनगरं विय सक्कायो, खेमनगरं विय निब्बानं, महायोधो विय योगावचरो. तस्सेवं होति, “याव सक्कायवट्टं वत्तति, ताव द्वत्तिंसकम्मकारण-अट्ठनवुतिरोगपञ्चवीसतिमहाभयेहि परिमुच्चनं नत्थी”ति. सो महायोधो विय सन्नाहं सीलसन्नाहं कत्वा, पञ्ञाखग्गं गहेत्वा खग्गेन एसिकत्थम्भे विय अरहत्तमग्गेन तण्हेसिकं लुञ्चित्वा, सो योधो सद्वारबाहकं नगरकवाटं विय पञ्चोरम्भागियसंयोजनग्गळं उग्घाटेत्वा, सो योधो पलिघं विय, अविज्जापलिघं उक्खिपित्वा सो योधो पाकारं भिन्दन्तो परिक्खं विय कम्माभिसङ्खारं भिन्दन्तो जातिसंसारपरिक्खं संकिरित्वा, सो योधो नगरसोभनत्थाय उस्सापिते धजे विय मानद्धजे पातेत्वा सक्कायनगरं झापेत्वा, सो योधो खेमनगरे उपरिपासादे सुरसभोजनं विय किलेसनिब्बानं नगरं पविसित्वा अमतनिरोधारम्मणं फलसमापत्तिसुखं अनुभवमानो कालं वीतिनामेति.
246. इदानि एवं विमुत्तचित्तस्स खीणासवस्स परेहि अनधिगमनीयविञ्ञाणतं दस्सेन्तो एवं विमुत्तचित्तं खोति-आदिमाह. तत्थ अन्वेसन्ति अन्वेसन्ता गवेसन्ता. इदं निस्सितन्ति इदं नाम निस्सितं. तथागतस्साति एत्थ सत्तोपि तथागतोति अधिप्पेतो, उत्तमपुग्गलो खीणासवोपि. अननुविज्जोति असंविज्जमानो वा अविन्देय्यो वा. तथागतोति हि सत्ते गहिते असंविज्जमानोति अत्थो वट्टति, खीणासवे गहिते अविन्देय्योति अत्थो वट्टति.
तत्थ पुरिमनये अयमधिप्पायो– भिक्खवे, अहं दिट्ठेव धम्मे धरमानकंयेव खीणासवं तथागतो सत्तो पुग्गलोति न पञ्ञपेमि. अप्पटिसन्धिकं पन परिनिब्बुतं खीणासवं सत्तोति वा पुग्गलोति वा किं पञ्ञपेस्सामि? अननुविज्जो तथागतो. न हि परमत्थतो सत्तो नाम कोचि अत्थि, तस्स अविज्जमानस्स इदं निस्सितं विञ्ञाणन्ति अन्वेसन्तापि किं अधिगच्छिस्सन्ति? कथं पटिलभिस्सन्तीति अत्थो. दुतियनये अयमधिप्पायो– भिक्खवे, अहं दिट्ठेव धम्मे धरमानकंयेव खीणासवं विञ्ञाणवसेन इन्दादीहि अविन्दियं वदामि. न हि स-इन्दा देवा सब्रह्मका सपजापतिका अन्वेसन्तापि खीणासवस्स विपस्सनाचित्तं वा मग्गचित्तं वा फलचित्तं वा, इदं नाम आरम्मणं निस्साय वत्ततीति जानितुं सक्कोन्ति. ते अप्पटिसन्धिकस्स परिनिब्बुतस्स किं जानिस्सन्तीति?
असताति असन्तेन. तुच्छाति तुच्छकेन. मुसाति मुसावादेन. अभूतेनाति यं नत्थि, तेन. अब्भाचिक्खन्तीति अभि-आचिक्खन्ति, अभिभवित्वा वदन्ति. वेनयिकोति विनयति विनासेतीति विनयो, सो एव वेनयिको, सत्तविनासकोति अधिप्पायो. यथा चाहं न, भिक्खवेति, भिक्खवे, येन वाकारेन अहं न सत्तविनासको. यथा चाहं न वदामीति येन वा कारणेन अहं सत्तविनासं न पञ्ञपेमि इदं वुत्तं होति– यथाहं न सत्तविनासको, यथा च न सत्तविनासं पञ्ञपेमि, तथा मं ते भोन्तो समणब्राह्मणा “वेनयिको समणो गोतमो”ति वदन्ता सत्तविनासको समणो गोतमोति च, “सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेती”ति वदन्ता सत्तविनासं पञ्ञपेतीति च असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्तीति.
पुब्बे चाति पुब्बे महाबोधिमण्डम्हियेव च. एतरहि चाति एतरहि धम्मदेसनायञ्च. दुक्खञ्चेव पञ्ञपेमि, दुक्खस्स च निरोधन्ति धम्मचक्कं अप्पवत्तेत्वा बोधिमण्डे विहरन्तोपि धम्मचक्कप्पवत्तनतो पट्ठाय धम्मं देसेन्तोपि चतुसच्चमेव पञ्ञपेमीति अत्थो. एत्थ हि दुक्खग्गहणेन तस्स मूलभूतो समुदयो, निरोधग्गहणेन तंसम्पापको मग्गो गहितोव होतीति वेदितब्बो. तत्र चेति तस्मिं चतुसच्चप्पकासने. परेति सच्चानि आजानितुं पटिविज्झितुं असमत्थपुग्गला. अक्कोसन्तीति दसहि अक्कोसवत्थूहि अक्कोसन्ति. परिभासन्तीति वाचाय परिभासन्ति. रोसेन्ति विहेसेन्तीति रोसेस्साम विहेसेस्सामाति अधिप्पायेन घट्टेन्ति दुक्खापेन्ति. तत्राति तेसु अक्कोसादीसु, तेसु वा परपुग्गलेसु. आघातोति कोपो. अप्पच्चयोति दोमनस्सं. अनभिरद्धीति अतुट्ठि.
तत्र चेति चतुसच्चप्पकासनेयेव. परेति चतुसच्चप्पकासनं आजानितुं पटिविज्झितुं समत्थपुग्गला. आनन्दोति आनन्दपीति. उप्पिलावितत्तन्ति उप्पिलापनपीति. तत्र चेति चतुसच्चप्पकासनम्हियेव. तत्राति सक्कारादीसु. यं खो इदं पुब्बे परिञ्ञातन्ति इदं खन्धपञ्चकं पुब्बे बोधिमण्डे तीहि परिञ्ञाहि परिञ्ञातं. तत्थमेति तस्मिं खन्धपञ्चके इमे. किं वुत्तं होति? तत्रापि तथागतस्स इमे सक्कारा मयि करीयन्तीति वा अहं एते अनुभवामीति वा न होति. पुब्बे परिञ्ञातक्खन्धपञ्चकंयेव एते सक्कारे अनुभोतीति एत्तकमेव होतीति. तस्माति यस्मा सच्चानि पटिविज्झितुं असमत्था तथागतम्पि अक्कोसन्ति, तस्मा. सेसं वुत्तनयेनेव वेदितब्बं.
247. तस्मा तिह भिक्खवे, यं न तुम्हाकन्ति यस्मा अत्तनियेपि छन्दरागप्पहानं दीघरत्तं हिताय सुखाय संवत्तति, तस्मा यं न तुम्हाकं, तं पजहथाति अत्थो. यथापच्चयं वा करेय्याति यथा यथा इच्छेय्य तथा तथा करेय्य. न हि नो एतं, भन्ते, अत्ता वाति, भन्ते, एतं तिणकट्ठसाखापलासं अम्हाकं नेव अत्ता न अम्हाकं रूपं न विञ्ञाणन्ति वदन्ति. अत्तनियं वाति अम्हाकं चीवरादिपरिक्खारोपि न होतीति अत्थो. एवमेव खो, भिक्खवे, यं न तुम्हाकं तं पजहथाति भगवा, खन्धपञ्चकंयेव न तुम्हाकन्ति दस्सेत्वा पजहापेति, तञ्च खो न उप्पाटेत्वा, लुञ्चित्वा वा. छन्दरागविनयेन पनेतं पजहापेति.
248. एवं स्वाक्खातोति एत्थ तिपरिवट्टतो पट्ठाय याव इमं ठानं आहरितुम्पि वट्टति, पटिलोमेन पेममत्तकेन सग्गपरायणतो पट्ठाय याव इमं ठानं आहरितुम्पि वट्टति. स्वाक्खातोति सुकथितो. सुकथितत्ता एव उत्तानो विवटो पकासितो. छिन्नपिलोतिकोति पिलोतिका वुच्चति छिन्नं भिन्नं तत्थ तत्थ सिब्बितं गण्ठिकतं जिण्णं वत्थं, तं यस्स नत्थि, अट्ठहत्थं वा नवहत्थं वा अहतसाटकं निवत्थो, सो छिन्नपिलोतिको नाम. अयम्पि धम्मो तादिसो, न हेत्थ कोहञ्ञादिवसेन छिन्नभिन्नसिब्बितगण्ठिकतभावो अत्थि. अपिच कचवरो पिलोतिकोति वुच्चति. इमस्मिञ्च सासने समणकचवरं नाम पतिट्ठातुं न लभति. तेनेवाह–
“कारण्डवं निद्धमथ, कसम्बुञ्चापकस्सथ;
ततो पलापे वाहेथ, अस्समणे समणमानिने.
निद्धमित्वान पापिच्छे, पाप-आचारगोचरे;
सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;
ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा”ति. (सु. नि. 283-285).
इति समणकचवरस्स छिन्नत्तापि अयं धम्मो छिन्नपिलोतिको नाम होति. वट्टं तेसं नत्थि पञ्ञापनायाति तेसं वट्टं अपञ्ञत्तिभावं गतं निप्पञ्ञत्तिकं जातं. एवरूपो महाखीणासवो एवं स्वाक्खाते सासनेयेव उप्पज्जति. यथा च खीणासवो, एवं अनागामि-आदयोपि.
तत्थ धम्मानुसारिनो सद्धानुसारिनोति इमे द्वे सोतापत्तिमग्गट्ठा होन्ति. यथाह– “कतमो च पुग्गलो धम्मानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो धम्मानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो धम्मानुसारी, फले ठितो दिट्ठिप्पत्तो. कतमो च पुग्गलो सद्धानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो सद्धानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सद्धानुसारी, फले ठितो सद्धाविमुत्तो”ति (पु. प. 30). येसं मयि सद्धामत्तं पेममत्तन्ति इमिना येसं अञ्ञो अरियधम्मो नत्थि, तथागते पन सद्धामत्तं पेममत्तमेव होति. ते विपस्सकपुग्गला अधिप्पेता. विपस्सकभिक्खूनञ्हि एवं विपस्सनं पट्ठपेत्वा निसिन्नानं दसबले एका सद्धा एकं पेमं उप्पज्जति. ताय सद्धाय तेन पेमेन हत्थे गहेत्वा सग्गे ठपिता विय होन्ति, नियतगतिका किर एते. पोराणकत्थेरा पन एवरूपं भिक्खुं चूळसोतापन्नोति वदन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अलगद्दूपमसुत्तवण्णना निट्ठिता.