यो पन पुथुज्जनो छातभयादीसु गन्थधरेसु एकस्मिं ठाने वसितुं असक्कोन्तेसु सयं भिक्खाचारेन अकिलममानो अतिमधुरं बुद्धवचनं मा नस्सतु, तन्तिं धारेस्सामि, वंसं ठपेस्सामि, पवेणिं पालेस्सामीति परियापुणाति, तस्स परियत्ति भण्डागारिकपरियत्ति होति, न होतीति? न होति. कस्मा? न अत्तनो ठाने ठत्वा परियापुतत्ता. पुथुज्जनस्स हि परियत्ति नाम अलगद्दा वा होति नित्थरणा वा, सत्तन्नं सेक्खानं नित्थरणाव, खीणासवस्स भण्डागारिकपरियत्तियेव. इमस्मिं पन ठाने नित्थरणपरियत्ति अधिप्पेता.
निज्झानं खमन्तीति सीलादीनं आगतट्ठानेसु इध सीलं कथितं, इध समाधि, इध विपस्सना, इध मग्गो, इध फलं, इध वट्टं, इध विवट्टन्ति आपाथं आगच्छन्ति. तञ्चस्स अत्थं अनुभोन्तीति येसं मग्गफलानं अत्थाय परियापुणन्ति. सुग्गहितपरियत्तिं निस्साय मग्गं भावेत्वा फलं सच्छिकरोन्ता तञ्चस्स धम्मस्स अत्थं अनुभवन्ति. परवादे उपारम्भं आरोपेतुं सक्कोन्तापि सकवादे आरोपितं दोसं इच्छितिच्छितट्ठानं गहेत्वा मोचेतुं सक्कोन्तापि अनुभोन्तियेव. दीघरत्तं हिताय सुखाय संवत्तन्तीति सीलादीनं आगतट्ठाने सीलादीनि पूरेन्तानम्पि, परेसं वादे सहधम्मेन उपारम्भं आरोपेन्तानम्पि, सकवादतो दोसं हरन्तानम्पि, अरहत्तं पत्वा परिसमज्झे धम्मं देसेत्वा धम्मदेसनाय पसन्नेहि उपनीते चत्तारो पच्चये परिभुञ्जन्तानम्पि दीघरत्तं हिताय सुखाय संवत्तन्ति.
एवं सुग्गहिते बुद्धवचने आनिसंसं दस्सेत्वा इदानि तत्थेव नियोजेन्तो तस्मा तिह, भिक्खवेति-आदिमाह. तत्थ तस्माति यस्मा दुग्गहितपरियत्ति दुग्गहित-अलगद्दो विय दीघरत्तं अहिताय दुक्खाय संवत्तति, सुग्गहितपरियत्ति सुग्गहित-अलगद्दो विय दीघरत्तं हिताय सुखाय संवत्तति, तस्माति अत्थो. तथा नं धारेय्याथाति तथेव नं धारेय्याथ, तेनेव अत्थेन गण्हेय्याथ. ये वा पनास्सु वियत्ता भिक्खूति ये वा पन अञ्ञे सारिपुत्तमोग्गल्लानमहाकस्सपमहाकच्चानादिका ब्यत्ता पण्डिता भिक्खू अस्सु, ते पुच्छितब्बा. अरिट्ठेन विय पन मम सासने न कललं वा कचवरं वा पक्खिपितब्बं.
240. कुल्लूपमन्ति कुल्लसदिसं. नित्थरणत्थायाति चतुरोघनित्थरणत्थाय. उदकण्णवन्ति यञ्हि उदकं गम्भीरं न पुथुलं. पुथुलं वा पन न गम्भीरं, न तं अण्णवोति वुच्चति. यं पन गम्भीरञ्चेव पुथुलञ्च, तं अण्णवोति वुच्चति. तस्मा महन्तं उदकण्णवन्ति महन्तं पुथुलं गम्भीरं उदकन्ति अयमेत्थ अत्थो. सासङ्कं नाम यत्थ चोरानं निवुत्थोकासो दिस्सति. Ýhitok±so, निसिन्नोकासो, निपन्नोकासो दिस्सति. सप्पटिभयं नाम यत्थ चोरेहि मनुस्सा हता दिस्सन्ति, विलुत्ता दिस्सन्ति, आकोटिता दिस्सन्ति. उत्तरसेतूति उदकण्णवस्स उपरि बद्धो सेतु. कुल्लं बन्धित्वाति कुल्लो नाम तरणत्थाय कलापं कत्वा बद्धो. पत्थरित्वा बद्धा पन पदरचाटि-आदयो उळुम्पोति वुच्चन्ति. उच्चारेत्वाति ठपेत्वा. किच्चकारीति पत्तकारी युत्तकारी, पतिरूपकारीति अत्थो. धम्मापि वो पहातब्बाति एत्थ धम्माति समथविपस्सना. भगवा हि समथेपि छन्दरागं पजहापेसि, विपस्सनायपि. समथे छन्दरागं कत्थ पजहापेसि? “इति खो, उदायि, नेवसञ्ञानासञ्ञायतनस्सपि पहानं वदामि, पस्ससि नो त्वं, उदायि, तं संयोजनं अणुं वा थूलं वा, यस्साहं नो पहानं वदामी”ति (म. नि. 2.156) एत्थ समथे छन्दरागं पजहापेसि. “इमं चे तुम्हे, भिक्खवे, दिट्ठिं एवं परिसुद्धं एवं परियोदातं न अल्लीयेथ न केलायेथ न धनायेथा”ति (म. नि. 1.401) एत्थ विपस्सनाय छन्दरागं पजहापेसि इध पन उभयत्थ पजहापेन्तो “धम्मापि वो पहातब्बा, पगेव अधम्मा”ति आह.
तत्रायं अधिप्पायो– भिक्खवे, अहं एवरूपेसु सन्तप्पणीतेसु धम्मेसु छन्दरागप्पहानं वदामि, किं पन इमस्मिं असद्धम्मे गामधम्मे वसलधम्मे दुट्ठुल्ले ओदकन्तिके, यत्थ अयं अरिट्ठो मोघपुरिसो निद्दोससञ्ञी पञ्चसु कामगुणेसु छन्दरागं नालं अन्तरायायाति वदति. अरिट्ठेन विय न तुम्हेहि मय्हं सासने कललं वा कचवरं वा पक्खिपितब्बन्ति एवं भगवा इमिनापि ओवादेन अरिट्ठंयेव निग्गण्हाति.
241. इदानि यो पञ्चसु खन्धेसु तिविधग्गाहवसेन अहं ममन्ति गण्हाति, सो मय्हं सासने अयं अरिट्ठो विय कललं कचवरं पक्खिपतीति दस्सेन्तो छयिमानि, भिक्खवेति-आदिमाह. तत्थ दिट्ठिट्ठानानीति दिट्ठिपि दिट्ठिट्ठानं, दिट्ठिया आरम्मणम्पि दिट्ठिट्ठानं, दिट्ठिया पच्चयोपि. रूपं एतं ममाति-आदीसु एतं ममाति तण्हाग्गाहो. एसोहमस्मीति मानग्गाहो. एसो मे अत्ताति दिट्ठिग्गाहो. एवं रूपारम्मणा तण्हामानदिट्ठियो कथिता होन्ति. रूपं पन अत्ताति न वत्तब्बं. वेदनादीसुपि एसेव नयो. दिट्ठं रूपायतनं, सुतं सद्दायतनं मुतं गन्धायतनं रसायतनं फोट्ठब्बायतनं, तञ्हि पत्वा गहेतब्बतो मुतन्ति वुत्तं. अवसेसानि सत्तायतनानि विञ्ञातं नाम. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अप्पत्तं वा परियेसितं. अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं. लोकस्मिञ्हि परियेसित्वा पत्तम्पि अत्थि, परियेसित्वा नोपत्तम्पि. अपरियेसित्वा पत्तम्पि अत्थि, अपरियेसित्वा नोपत्तम्पि. तत्थ परियेसित्वा पत्तं पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम. अपरियेसित्वा पत्तञ्च, अपरियेसित्वा नोपत्तञ्च मनसानुविचरितं नाम.
अथ वा परियेसित्वा पत्तम्पि अपरियेसित्वा पत्तम्पि पत्तट्ठेन पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम. अपरियेसित्वा नोपत्तं मनसानुविचरितं नाम. सब्बं वा एतं मनसा अनुविचरितत्ता मनसानुविचरितं नाम. इमिना विञ्ञाणारम्मणा तण्हामानदिट्ठियो कथिता, देसनाविलासेन हेट्ठा दिट्ठादि-आरम्मणवसेन विञ्ञाणं दस्सितं यम्पि तं दिट्ठिट्ठानन्ति यम्पि एतं सो लोकोति-आदिना नयेन पवत्तं दिट्ठिट्ठानं.
सो लोको सो अत्ताति या एसा “रूपं अत्ततो समनुपस्सती”ति-आदिना नयेन पवत्ता दिट्ठि लोको च अत्ता चाति गण्हाति, तं सन्धाय वुत्तं. सो पेच्च भविस्सामीति सो अहं परलोकं गन्त्वा निच्चो भविस्सामि, धुवो सस्सतो अविपरिणामधम्मो भविस्सामि, सिनेरुमहापथवीमहासमुद्दादीहि सस्सतीहि समं तथेव ठस्सामि. तम्पि एतं ममाति तम्पि दस्सनं एतं मम, एसोहमस्मि, एसो मे अत्ताति समनुपस्सति. इमिना दिट्ठारम्मणा तण्हामानदिट्ठियो कथिता. विपस्सनाय पटिविपस्सनाकाले विय पच्छिमदिट्ठिया पुरिमदिट्ठिग्गहणकाले एवं होति.
सुक्कपक्खे रूपं नेतं ममाति रूपे तण्हामानदिट्ठिग्गाहा पटिक्खित्ता. वेदनादीसुपि एसेव नयो. समनुपस्सतीति इमस्स पन पदस्स तण्हासमनुपस्सना मानसमनुपस्सना दिट्ठिसमनुपस्सना ञाणसमनुपस्सनाति चतस्सो समनुपस्सनाति अत्थो. ता कण्हपक्खे तिस्सन्नं समनुपस्सनानं, सुक्कपक्खे ञाणसमनुपस्सनाय वसेन वेदितब्बा. असति न परितस्सतीति अविज्जमाने भयपरितस्सनाय तण्हापरितस्सनाय वा न परितस्सति. इमिना भगवा अज्झत्तक्खन्धविनासे अपरितस्समानं खीणासवं दस्सेन्तो देसनं मत्थकं पापेसि.
242. एवं वुत्ते अञ्ञतरो भिक्खूति एवं भगवता वुत्ते अञ्ञतरो अनुसन्धिकुसलो भिक्खु– “भगवता अज्झत्तक्खन्धविनासे अपरितस्सन्तं खीणासवं दस्सेत्वा देसना निट्ठापिता, अज्झत्तं अपरितस्सन्ते खो पन सति अज्झत्तं परितस्सकेन बहिद्धा परिक्खारविनासे परितस्सकेन अपरितस्सकेन चापि भवितब्बं. इति इमेहि चतूहि कारणेहि अयं पञ्हो पुच्छितब्बो”ति चिन्तेत्वा एकंसं चीवरं कत्वा अञ्जलिं पग्गय्ह भगवन्तं एतदवोच. बहिद्धा असतीति बहिद्धा परिक्खारविनासे. अहु वत मेति अहोसि वत मे भद्दकं यानं वाहनं हिरञ्ञं सुवण्णन्ति अत्थो. तं वत मे नत्थीति तं वत इदानि मय्हं नत्थि, राजूहि वा चोरेहि वा हटं, अग्गिना वा दड्ढं, उदकेन वा वुळ्हं, परिभोगेन वा जिण्णं. सिया वत मेति भवेय्य वत मय्हं यानं वाहनं हिरञ्ञं सुवण्णं सालि वीहि यवो गोधुमो. तं वताहं न लभामीति तमहं अलभमानो तदनुच्छविकं कम्मं अकत्वा निसिन्नत्ता इदानि न लभामीति सोचति, अयं अगारियसोचना, अनगारियस्स पत्तचीवरादीनं वसेन वेदितब्बा.
अपरितस्सनावारे न एवं होतीति येहि किलेसेहि एवं भवेय्य, तेसं पहीनत्ता न एवं होति. दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानन्ति दिट्ठीनञ्च दिट्ठिट्ठानानञ्च दिट्ठाधिट्ठानानञ्च दिट्ठिपरियुट्ठानानञ्च अभिनिवेसानुसयानञ्च. सब्बसङ्खारसमथायाति निब्बानत्थाय. निब्बानञ्हि आगम्म सब्बसङ्खारा-इञ्जितानि, सब्बसङ्खारचलनानि सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति, तस्मा तं, “सब्बसङ्खारसमथो”ति वुच्चति. तदेव च आगम्म खन्धूपधि किलेसूपधि अभिसङ्खारूपधि, पञ्चकामगुणूपधीति इमे उपधयो पटिनिस्सज्जियन्ति, तण्हा खीयति विरज्जति निरुज्झति, तस्मा तं, “सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो”ति वुच्चति. निब्बानायाति अयं पनस्स सरूपनिद्देसो, इति सब्बेहेव इमेहि पदेहि निब्बानस्स सच्छिकिरियत्थाय धम्मं देसेन्तस्साति अयमत्थो दीपितो. तस्सेवं होतीति तस्स दिट्ठिगतिकस्स उच्छिज्जिस्सामि नामस्सु, विनस्सिस्सामि नामस्सु, नास्सु नाम भविस्सामीति एवं होति. दिट्ठिगतिकस्स हि तिलक्खणं आरोपेत्वा सुञ्ञतापटिसंयुत्तं कत्वा देसियमानं धम्मं सुणन्तस्स तासो उप्पज्जति. वुत्तञ्हेतं– “तासो हेसो, भिक्खवे, असुतवतो पुथुज्जनस्स नो चस्सं, नो च मे सिया”ति (सं. नि. 3.55).
243. एत्तावता बहिद्धापरिक्खारविनासे तस्सनकस्स च नोतस्सनकस्स च अज्झत्तक्खन्धविनासे तस्सनकस्स च नोतस्सनकस्स चाति इमेसं वसेन चतुक्कोटिका सुञ्ञता कथिता. इदानि बहिद्धा परिक्खारं परिग्गहं नाम कत्वा, वीसतिवत्थुकं सक्कायदिट्ठिं अत्तवादुपादानं नाम कत्वा, सक्कायदिट्ठिपमुखा द्वासट्ठि दिट्ठियो दिट्ठिनिस्सयं नाम कत्वा तिकोटिकं सुञ्ञतं दस्सेतुं तं, भिक्खवे, परिग्गहन्ति-आदिमाह. तत्थ परिग्गहन्ति बहिद्धा परिक्खारं. परिग्गण्हेय्याथाति यथा विञ्ञू मनुस्सो परिग्गण्हेय्य अहम्पि खो तं, भिक्खवेति, भिक्खवे, तुम्हेपि न पस्सथ, अहम्पि न पस्सामि, इति एवरूपो परिग्गहो नत्थीति दस्सेति. एवं सब्बत्थ अत्थो वेदितब्बो.
244. एवं तिकोटिकं सुञ्ञतं दस्सेत्वा इदानि अज्झत्तक्खन्धे अत्ताति बहिद्धा परिक्खारे अत्तनियन्ति कत्वा द्विकोटिकं दस्सेन्तो अत्तनि वा, भिक्खवे, सतीति-आदिमाह तत्थ अयं सङ्खेपत्थो, भिक्खवे, अत्तनि वा सति इदं मे परिक्खारजातं अत्तनियन्ति अस्स, अत्तनियेव वा परिक्खारे सति अयं मे अत्ता इमस्स परिक्खारस्स सामीति, एवं अहन्ति. सति ममाति, ममाति सति अहन्ति युत्तं भवेय्य. सच्चतोति भूततो, थेततोति तथतो थिरतो वा.
इदानि इमे पञ्चक्खन्धे अनिच्चं दुक्खं अनत्ताति एवं तिपरिवट्टवसेन अग्गण्हन्तो अयं अरिट्ठो विय मय्हं सासने कललं कचवरं पक्खिपतीति दस्सेन्तो तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वाति-आदिमाह. तत्थ अनिच्चं, भन्तेति, भन्ते, यस्मा हुत्वा न होति, तस्मा अनिच्चं. उप्पादवयवत्तितो विपरिणामतावकालिकनिच्चपटिक्खेपट्ठेन वाति चतूहि कारणेहि अनिच्चं. दुक्खं, भन्तेति, भन्ते, पटिपीळनाकारेन दुक्खं, सन्तापदुक्खमदुक्खवत्थुकसुखपटिक्खेपट्ठेन वाति चतूहि कारणेहि दुक्खं. विपरिणामधम्मन्ति भवसङ्कन्ति-उपगमनसभावं पकतिभावविजहनसभावं. कल्लं नु तं समनुपस्सितुं एतं मम, एसोहमस्मि, एसो मे अत्ताति युत्तं नु खो तं इमेसं तिण्णं तण्हामानदिट्ठिग्गाहानं वसेन अहं ममाति एवं गहेतुं. नो हेतं, भन्तेति इमिना ते भिक्खू अवसवत्तनाकारेन रूपं, भन्ते, अनत्ताति पटिजानन्ति. सुञ्ञ-अस्सामिक-अनिस्सर-अत्तपटिक्खेपट्ठेन वाति चतूहि कारणेहि अनत्ता.