अट्ठपरिक्खारवण्णना
340. उभतो सुजातादीहि वुच्चमानेहि. यससाति पञ्चविधेन आनुभावेन. तेनाह “आणाठपनसमत्थताया”ति. “सद्धो”ति एतस्स “दातादानस्स फलं पच्चनुभोति पत्तियायती”ति अत्थं दस्सेतुं “दानस्सा”ति-आदि वुत्तं. दाने सूरोति दानसूरो, देय्यधम्मे ईसकम्पि सङ्गं अकत्वा मुत्तचागो, तब्भावो पन कम्मस्सकताञाणस्स तिक्खविसदभावेन वेदितब्बो. तस्स हि तिक्खविसदभावं विभावेतुं “सद्दो”ति वत्वा “दानसूरो”ति वुत्तन्ति दट्ठब्बं. तेनाह “न सद्धामत्तकेना”ति-आदि. यस्स हि कम्मस्सकता पच्चक्खमिव उपट्ठाति, सो एवं वुत्तो. यं दानं देतीति यं देय्यधम्मं परस्स देति. तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठुमभिभवन्तो तस्स अधिपति हुत्वा देति. कारणोपचारवचनञ्हेतं. परतोपि एसेव नयो. तब्बिसयेन लोभेन अनाकड्ढनीयत्ता न दासो, न सहायो. तदेवत्थं ब्यतिरेकतो, अन्वयतो च विवरित्वा दस्सेन्तो “यो ही”ति-आदिमाह. इधानधिप्पेतस्स हि दासादिद्वयस्स ब्यतिरेकतो दस्सनं. खादनीयभोजनीयादीसु मधुरस्सेव पणीतत्ता “मधुरं भुञ्जती”ति वुत्तं, निदस्सनमत्तं वा एतं, पणीतं परिभुञ्जतीति वुत्तं होति. दासो हुत्वा देति तण्हाय दासब्यतं उपगतत्ता. सहायो हुत्वा देति तस्स पियभावानिस्सज्जनतो. सामी हुत्वा देति तत्थ तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो. यं पनेतं आचरियेन वुत्तं “सामिपरिभोगसदिसा”ति, (दी. नि. टी. 1.340) तं तण्हादासब्यमतिक्कन्ततासामञ्ञं सन्धाय वुत्तं. न हि खीणासवस्स परिभोगो सामिपरिभोगो विय खीणासवस्सेव दानं दानसामीति अत्थो उपपन्नो होति, पच्छा वा पमादलिखितमेतं. तादिसोति दानसामिसभावो. समितपापसमणबाहितपापब्राह्मणा उक्कट्ठनिद्देसेनेत्थ वुत्ता, पब्बज्जामत्तसमणजातिमत्तब्राह्मणा वा कपणादिग्गहणेन गहिताति वेदितब्बं. दुग्गताति दुक्करं जीविकमुपगता कसिरवुत्तिका. तेनाह “दलिद्दमनुस्सा”ति. पथाविनोति मग्गगामिनो. वणिब्बकाति दायकानं गुणकित्तनवसेन, कम्मफलकित्तनमुखेन च याचनका सेय्यथापि नग्गचरियादयोति अत्थं दस्सेतुं “ये इट्ठं दिन्नन्”ति-आदि वुत्तं. तदुभयेनेव हि दानस्स वण्णथोमना सम्भवति. ये विचरन्ति, ते वणिब्बका नामाति योजेतब्बं. पसतमत्तन्ति वीहितण्डुलादिवसेन वुत्तं, सरावमत्तन्ति यागुभत्तादिवसेन. ओपानं वुच्चति ओगाहेत्वा पातब्बतो नदीतळाकादीनं सब्बसाधारणं तित्थं, ओपानमिवभूतोति ओपानभूतो. तेनाह “उदपानभूतो”ति-आदि. हुत्वाति भावतो. सुतमेव सुतजातन्ति जातसद्दस्स अनत्थन्तरवाचकत्तमाह यथा “कोसजातन्”ति. अतीतादि-अत्थचिन्तनसमत्थता नाम तस्स रञ्ञो अनुमानवसेन, इतिकत्तब्बतावसेन च वेदितब्बा, न बुद्धानं विय तत्थ पच्चक्खदस्सितायाति दस्सेतुं “अतीते”ति-आदि वुत्तं. पुञ्ञापुञ्ञानिसंसचिन्तनञ्चेत्थ पकरणाधिगतवसेन वेदितब्बं. पुञ्ञस्साति यञ्ञपुञ्ञस्स. दायकचित्तम्पीति दायकानं, दायकं वा चित्तम्पि, दातुकम्यताचित्तम्पीति वुत्तं होति. इमेसु पन अट्ठसु अङ्गेसु अड्ढतादयो पञ्च यञ्ञस्स ताव परिक्खारा होन्तु तेहि विना तस्स असिज्झनतो सुजातता, पन सूरूपता च कथं यञ्ञस्स परिक्खारो सिया तदुभयेन विनापि तस्स सिज्झनतोति चोदनाय सब्बेसम्पि अट्ठन्नमङ्गानं परिक्खारभावं अन्वयतो, ब्यतिरेकतो च दस्सेन्तो “एते हि किरा”ति-आदिमाह. एत्थ च केचि एवं वदन्ति “यथा अड्ढतादयो पञ्च यञ्ञस्स एकंसतोव अङ्गानि, न एवं सुजातता, सुरूपता च, तदुभयं पन अनेकंसतोव अङ्गन्ति दीपेतुं अरुचिसूचकस्स किरसद्दस्स गहणं कतन्”ति. ते हि “अयं दुज्जातोति-आदिवचनस्स अनेकंसिकतं मञ्ञमाना तथा वदन्ति, तयिदं असारं. सब्बसाधारणवसेन हेतं ब्यतिरेकतो यञ्ञस्स अङ्गभावदस्सनं तत्थ सिया केसञ्चि तथा परिवितक्को”ति तस्सापि अवकासाभावदस्सनत्थमेव एवं वुत्तत्ता, तदुभयसाधारणवसेनेव अनेकंसतो अङ्गभावस्स अदस्सनतो च. किरसद्दो पनेत्थ तदा ब्राह्मणस्स चिन्तिताकारसूचनत्थो दट्ठब्बो. एवमनेन चिन्तेत्वा “इमानिपि अट्ठङ्गानि तस्सेव यञ्ञस्स परिक्खारा भवन्तीति वुत्तानी”ति किरसद्देन तस्स चिन्तिताकारो सूचितो होति. एवमादीनीति एत्थ आदिसद्देन “अयं विरूपो कित्तकं…पे… उपच्छिन्दिस्सति, अयं दलिद्दो, अप्पेसक्खो, अस्सद्धो, अप्पस्सुतो, न अत्थञ्ञू, न मेधावी कित्तकं…पे… उपच्छिन्दिस्सती”ति एतेसं सङ्गहो वेदितब्बो.