को विभागोति–
सामञ्ञभेदतो एता, दसविधा विभागतो;
तिधा हुत्वान पच्चेकं, समतिंसविधा समं.
दस पारमियो दस उपपारमियो दस परमत्थपारमियोति हि समतिंस पारमियो. तत्थ “कताभिनीहारस्स बोधिसत्तस्स परहितकरणाभिनिन्नासयपयोगस्स कण्हधम्मवोकिण्णा सुक्का धम्मा पारमियो, तेहि अवोकिण्णा सुक्का धम्मा उपपारमियो, अकण्हा असुक्का धम्मा परमत्थपारमियो”ति केचि. “समुदागमनकालेसु पूरियमाना पारमियो, बोधिसत्तभूमियं पुण्णा उपपारमियो, बुद्धभूमियं सब्बाकारपरिपुण्णा परमत्थपारमियो. बोधिसत्तभूमियं वा परहितकरणतो पारमियो, अत्तहितकरणतो उपपारमियो, बुद्धभूमियं बलवेसारज्जसमधिगमेन उभयहितपरिपूरणतो परमत्थपारमियोति एवं आदिमज्झपरियोसानेसु पणिधानारम्भपरिनिट्ठानेसु तेसं विभागो”ति अपरे. “दोसुपसमकरुणापकतिकानं भवसुखविमुत्तिसुखपरमसुखप्पत्तानं पुञ्ञूपचयभेदतो तब्बिभागो”ति अञ्ञे. “लज्जासतिमानापस्सयानं लोकुत्तरधम्माधिपतीनं सीलसमाधिपञ्ञागरुकानं तारिततरिततारयितूनं अनुबुद्धपच्चेकबुद्धसम्मासम्बुद्धानं पारमी-उपपारमीपरमत्थपारमीहि बोधित्तयप्पत्तितो यथावुत्तविभागो”ति केचि. “चित्तपणिधितो याव वचीपणिधि, ताव पवत्ता सम्भारा पारमियो वचीपणिधितो याव कायपणिधि, ताव पवत्ता उपपारमियो, कायपणिधितो पभुति परमत्थपारमियो”ति अपरे. अञ्ञे पन “परपुञ्ञानुमोदनवसेन पवत्ता सम्भारा पारमियो, परेसं कारापनवसेन पवत्ता उपपारमियो, सयं करणवसेन पवत्ता परमत्थपारमियो”ति वदन्ति. तथा “भवसुखावहो पुञ्ञञाणसम्भारो पारमी, अत्तनो निब्बानसुखावहो उपपारमी, परेसं तदुभयसुखावहो परमत्थपारमी”ति एके. पुत्तदारधनादि-उपकरणपरिच्चागो पन दानपारमी, अत्तनो अङ्गपरिच्चागो दान-उपपारमी, अत्तनो जीवितपरिच्चागो दानपरमत्थपारमी. तथा पुत्तदारादिकस्स तिविधस्सापि हेतु अवीतिक्कमनवसेन तिस्सो सीलपारमियो, तेसु एव तिविधेसु वत्थूसु आलयं उपच्छिन्दित्वा निक्खमनवसेन तिस्सो नेक्खम्मपारमियो, उपकरण-अङ्गजीविततण्हं समूहनित्वा सत्तानं हिताहितविनिच्छयकरणवसेन तिस्सो पञ्ञापारमियो, यथावुत्तभेदानं परिच्चागादीनं वायमनवसेन तिस्सो वीरियपारमियो, उपकरण-अङ्गजीवितन्तरायकरानं खमनवसेन तिस्सो खन्तिपारमियो, उपकरण-अङ्गजीवितहेतु सच्चापरिच्चागवसेन तिस्सो सच्चपारमियो, दानादिपारमियो अकुप्पाधिट्ठानवसेनेव समिज्झन्तीति उपकरणादिविनासेपि अचलाधिट्ठानवसेन तिस्सो अधिट्ठानपारमियो, उपकरणादिविघातकेसुपि सत्तेसु मेत्ताय अविजहनवसेन तिस्सो मेत्तापारमियो, यथावुत्तवत्थुत्तयस्स उपकारापकारेसु सत्तसङ्खारेसु मज्झत्ततापटिलाभवसेन तिस्सो उपेक्खापारमियोति एवमादिना एतासं विभागो वेदितब्बो. को सङ्गहोति एत्थ पन–
यथा विभागतो तिंस-विधा सङ्गहतो दस;
छप्पकाराव एतासु, युगळादीहि साधये.
यथा हि एसा विभागतो तिंसविधापि दानपारमि-आदिभावतो दसविधा, एवं दानसीलखन्तिवीरियझानपञ्ञासभावेन छब्बिधा. एतासु हि नेक्खम्मपारमी सीलपारमिया सङ्गहिता तस्सा पब्बज्जाभावे. नीवरणविवेकभावे पन झानपारमिया, कुसलधम्मभावे छहिपि सङ्गहिता, सच्चपारमी सीलपारमिया एकदेसा एव वचीसच्चविरतिसच्चपक्खे. ѱणसच्चपक्खे पन पञ्ञापारमिया सङ्गहिता, मेत्तापारमी झानपारमिया एव, उपेक्खापारमी झानपञ्ञापारमीहि, अधिट्ठानपारमी सब्बाहिपि सङ्गहिताति. एतेसञ्च दानादीनं छन्नं गुणानं अञ्ञमञ्ञसम्बन्धानं पञ्चदस युगळादीनि पञ्चदस युगळादिसाधकानि होन्ति. सेय्यथिदं? दानसीलयुगळेन परहिताहितानं करणाकरणयुगळसिद्धि, दानखन्तियुगळेन अलोभादोसयुगळसिद्धि, दानवीरिययुगळेन चागसुतयुगळसिद्धि, दानझानयुगळेन कामदोसप्पहानयुगळसिद्धि, दानपञ्ञायुगळेन अरिययानधुरयुगळसिद्धि, सीलखन्तिद्वयेन पयोगासयसुद्धद्वयसिद्धि, सीलवीरियद्वयेन भावनाद्वयसिद्धि, सीलझानद्वयेन दुस्सील्यपरियुट्ठानप्पहानद्वयसिद्धि, सीलपञ्ञाद्वयेन दानद्वयसिद्धि, खन्तिवीरियद्वयेन खमातेजद्वयसिद्धि, खन्तिझानदुकेन विरोधानुरोधप्पहानदुकसिद्धि, खन्तिपञ्ञादुकेन सुञ्ञताखन्तिपटिवेधदुकसिद्धि, वीरियझानदुकेन पग्गहाविक्खेपदुकसिद्धि, वीरियपञ्ञादुकेन सरणदुकसिद्धि, झानपञ्ञादुकेन यानदुकसिद्धि. दानसीलखन्तितिकेन लोभदोसमोहप्पहानतिकसिद्धि, दानसीलवीरियतिकेन भोगजीवितकायसारादानतिकसिद्धि, दानसीलझानतिकेन पुञ्ञकिरियवत्थुतिकसिद्धि, दानसीलपञ्ञातिकेन आमिसाभयधम्मदानतिकसिद्धीति एवं इतरेहिपि तिकेहि, चतुक्कादीहि च यथासम्भवं तिकानि, चतुक्कादीनि च योजेतब्बानि. एवं छब्बिधानम्पि पन इमासं पारमीनं चतूहि अधिट्ठानेहि सङ्गहो वेदितब्बो. सब्बपारमीनं समूहसङ्गहतो हि चत्तारि अधिट्ठानानि. सेय्यथिदं? सच्चाधिट्ठानं, चागाधिट्ठानं, उपसमाधिट्ठानं, पञ्ञाधिट्ठानन्ति. तत्थ अधितिट्ठति एतेन, एत्थ वा अधितिट्ठति, अधिट्ठानमत्तमेव वा तन्ति अधिट्ठानं, सच्चञ्च तं अधिट्ठानञ्च, सच्चस्स वा अधिट्ठानं, सच्चं वा अधिट्ठानमेतस्साति सच्चाधिट्ठानं. एवं सेसेसुपि. तत्थ अविसेसतो ताव कताभिनीहारस्स अनुकम्पितसब्बसत्तस्स महासत्तस्स पटिञ्ञानुरूपं सब्बपारमीपरिग्गहतो सच्चाधिट्ठानं, तेसं पटिपक्खपरिच्चागतो चागाधिट्ठानं, सब्बपारमितागुणेहि उपसमनतो उपसमाधिट्ठानं. तेहि एव परहितेसु उपायकोसल्लतो पञ्ञाधिट्ठानं. विसेसतो पन “याचकानं जनानं अविसंवादेत्वा दस्सामी”ति पटिजाननतो, पटिञ्ञं अविसंवादेत्वा दानतो, दानं अविसंवादेत्वा अनुमोदनतो मच्छरियादिपटिपक्खपरिच्चागतो, देय्यपटिग्गाहकदानदेय्यधम्मक्खयेसु लोभदोसमोहभयवूपसमनतो, यथारहं यथाकालं यथाविधानञ्च दानतो, पञ्ञुत्तरतो च कुसलधम्मानं चतुरधिट्ठानपदट्ठानं दानं. तथा संवरसमादानस्स अवीतिक्कमनतो, दुस्सील्यपरिच्चागतो, दुच्चरितवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं सीलं. यथापटिञ्ञं खमनतो, कतापराधविकप्पपरिच्चागतो, कोधपरियुट्ठानवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानाखन्ति. पटिञ्ञानुरूपं परहितकरणतो, विसयपरिच्चागतो, अकुसलवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं वीरियं. पटिञ्ञानुरूपं लोकहितानुचिन्तनतो, नीवरणपरिच्चागतो, चित्तवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं झानं. यथापटिञ्ञं परहितूपायकोसल्लतो, अनुपायकिरियपरिच्चागतो, मोहजपरिळाहवूपसमनतो, सब्बञ्ञुतापटिलाभतो च चतुरधिट्ठानपदट्ठाना पञ्ञा. तत्थ ञेय्यपटिञ्ञानुविधानेहि सच्चाधिट्ठानं, वत्थुकामकिलेसकामपरिच्चागेहि चागाधिट्ठानं, दोसदुक्खवूपसमेहि उपसमाधिट्ठानं, अनुबोधपटिवेधेहि पञ्ञाधिट्ठानं. तिविधसच्चपरिग्गहितं दोसत्तयविरोधि सच्चाधिट्ठानं, तिविधचागपरिग्गहितं दोसत्तयविरोधि चागाधिट्ठानं, तिविधवूपसमपरिग्गहितं दोसत्तयविरोधि उपसमाधिट्ठानं, तिविधञाणपरिग्गहितं दोसत्तयविरोधि पञ्ञाधिट्ठानं. सच्चाधिट्ठानपरिग्गहितानि चागूपसमपञ्ञाधिट्ठानानि अविसंवादनतो, पटिञ्ञानुविधानतो च. चागाधिट्ठानपरिग्गहितानि सच्चूपसमपञ्ञाधिट्ठानानि पटिपक्खपरिच्चागतो, सब्बपरिच्चागफलत्ता च. उपसमाधिट्ठानपरिग्गहितानि सच्चचागपञ्ञाधिट्ठानानि किलेसपरिळाहूपसमनतो, कम्मपरिळाहूपसमनतो च. पञ्ञाधिट्ठानपरिग्गहितानि सच्चचागूपसमाधिट्ठानानि ञाणपुब्बङ्गमतो, ञाणानुपरिवत्तनतो चाति एवं सब्बापि पारमियो सच्चप्पभाविता चागपरिब्यञ्जिता उपसमोपब्रूहिता पञ्ञापरिसुद्धा. सच्चञ्हि एतासं जनकहेतु, चागो पटिग्गाहकहेतु, उपसमो परिबुद्धिहेतु पञ्ञा पारिसुद्धिहेतु. तथा आदिम्हि सच्चाधिट्ठानं सच्चपटिञ्ञत्ता, मज्झे चागाधिट्ठानं कतपणिधानस्स परहिताय अत्तपरिच्चागतो, अन्ते उपसमाधिट्ठानं सब्बूपसमपरियोसानत्ता. आदिमज्झपरियोसानेसु पञ्ञाधिट्ठानं तस्मिं सति सम्भवतो, असति असम्भवतो, यथापटिञ्ञञ्च सम्भवतो. तत्थ महापुरिसा सततं अत्तहितपरहितकरेहि गरुपियभावकरेहि सच्चचागाधिट्ठानेहि गिहिभूता आमिसदानेन परे अनुग्गण्हन्ति. तथा अत्तहितपरहितकरेहि, गरुपियभावकरेहि, उपसमपञ्ञाधिट्ठानेहि च पब्बजितभूता धम्मदानेन परे अनुग्गण्हन्ति. तत्थ अन्तिमभवे बोधिसत्तस्स चतुरधिट्ठानपरिपूरणं. परिपुण्णचतुरधिट्ठानस्स हि चरिमकभवूपपत्तीति एके. तत्रापि हि गब्भावक्कन्ति-अभिनिक्खमनेसु पञ्ञाधिट्ठानसमुदागमेन सतो सम्पजानो सच्चाधिट्ठानपारिपूरिया सम्पतिजातो उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा सब्बा दिसा ओलोकेत्वा सच्चानुपरिवत्तिना वचसा “अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्सा”ति (दी. नि. 2.31; म. नि. 3.207) तिक्खत्तुं सीहनादं नदि, उपसमाधिट्ठानसमुदागमेन जिण्णातुरमतपब्बजितदस्साविनो चतुधम्मप्पदेसकोविदस्स योब्बनारोग्यजीवितसम्पत्तिमदानं उपसमो, चागाधिट्ठानसमुदागमेन महतो ञातिपरिवट्टस्स, हत्थगतस्स च चक्कवत्तिरज्जस्स अनपेक्खपरिच्चागोति. दुतिये ठाने अभिसम्बोधियं चतुरधिट्ठानपरिपूरणन्ति केचि. तत्थ हि यथापटिञ्ञं सच्चाधिट्ठानसमुदागमेन चतुन्नं अरियसच्चानं अभिसमयो. ततो हि सच्चाधिट्ठानं परिपुण्णं. चागाधिट्ठानसमुदागमेन सब्बकिलेसुपक्किलेसपरिच्चागो. ततो हि चागाधिट्ठानं परिपुण्णं. उपसमाधिट्ठानसमुदागमेन परमूपसमसम्पत्ति. ततो हि उपसमाधिट्ठानं परिपुण्णं. पञ्ञाधिट्ठानसमुदागमेन अनावरणञाणपटिलाभो. ततो हि पञ्ञाधिट्ठानं परिपुण्णन्ति, तं असिद्धं अभिसम्बोधियापि परमत्थभावतो. ततिये ठाने धम्मचक्कप्पवत्तने चतुरधिट्ठानं परिपुण्णन्ति अञ्ञे. तत्थ हि सच्चाधिट्ठानसमुदागतस्स द्वादसहि आकारेहि अरियसच्चदेसनाय सच्चाधिट्ठानं परिपुण्णं, चागाधिट्ठानसमुदागतस्स सद्धम्ममहायागकरणेन चागाधिट्ठानं परिपुण्णं, उपसमाधिट्ठानसमुदागतस्स सयं उपसन्तस्स परेसं उपसमनेन उपसमाधिट्ठानं परिपुण्णं, पञ्ञाधिट्ठानसमुदागतस्स विनेय्यानं आसयादिपरिजाननेन पञ्ञाधिट्ठानं परिपुण्णन्ति, तदपि असिद्धं अपरियोसितत्ता बुद्धकिच्चस्स. चतुत्थे ठाने परिनिब्बाने चतुरधिट्ठानं परिपुण्णन्ति अपरे. तत्र हि परिनिब्बुतत्ता परमत्थसच्चसम्पत्तिया सच्चाधिट्ठानपरिपूरणं, सब्बूपधिपटिनिस्सग्गेन चागाधिट्ठानपरिपूरणं, सब्बसङ्खारूपसमेन उपसमाधिट्ठानपरिपूरणं, पञ्ञापयोजनपरिनिब्बानेन पञ्ञाधिट्ठानपरिपूरणन्ति. तत्र महापुरिसस्स विसेसेन मेत्ताखेत्ते अभिजातियं सच्चाधिट्ठानसमुदागतस्स सच्चाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन करुणाखेत्ते अभिसम्बोधियं पञ्ञाधिट्ठानसमुदागतस्स पञ्ञाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन मुदिताखेत्ते धम्मचक्कप्पवत्तने चागाधिट्ठानसमुदागतस्स चागाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन उपेक्खाखेत्ते परिनिब्बाने उपसमाधिट्ठानसमुदागतस्स उपसमाधिट्ठानपरिपूरणमभिब्यत्तन्ति दट्ठब्बं.