पुग्गलपण्णत्तिदेसनावण्णना
150. पुग्गलपण्णत्तीसूति पुग्गलानं पञ्ञापनेसु. गुणविसेसवसेन अञ्ञमञ्ञं असङ्करतो ठपनेसु. लोकवोहारवसेनाति लोकसम्मुतिवसेन. लोकवोहारो हेस, यदिदं “सत्तो पुग्गलो”ति-आदि. रूपादीसु सत्तविसत्तताय सत्तो. तस्स तस्स सत्तनिकायस्स पूरणतो गलनतो, मरणवसेन पतनतो च पुग्गलो. सन्ततिया नयनतो नरो. अत्तभावस्स पोसनतो पोसो. एवं पञ्ञापेतब्बासु वोहरितब्बासु. “सब्बमेतं पुग्गलो”ति इमिस्सा साधारणपञ्ञत्तिया विभावनवसेन वुत्तं, न इधाधिप्पेत-असाधारणपञ्ञत्तिया, तस्मा लोकपञ्ञत्तीसूति सत्तलोकगतपञ्ञत्तीसु. अनुत्तरो होति अनञ्ञसाधारणत्ता तस्स पञ्ञापनस्स. द्वीहि भागेहीति कारणे, निस्सक्के चेतं पुथुवचनं, आवुत्ति-आदिवसेन चायमत्थो वेदितब्बोति आह “अरूपसमापत्तिया”ति-आदि, एतेन “समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेन विमुत्तत्ता उभतोभागविमुत्तो”ति एवं पवत्तो तिपिटकचूळनागत्थेरवादो, “नामकायतो, रूपकायतो च विमुत्तत्ता उभतोभागविमुत्तो”ति एवं पवत्तो तिपिटकमहाधम्मरक्खितत्थेरवादो, “समापत्तिया विक्खम्भनविमोक्खेन एकवारं विमुत्तोव मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तत्ता उभतोभागविमुत्तो”ति एवं पवत्तो तिपिटकचूळाभयत्थेरवादो चाति इमेसं तिण्णम्पि थेरवादानं एकज्झं सङ्गहो कतोति दट्ठब्बं. विमुत्तोति किलेसेहि विमुत्तो, किलेसविक्खम्भनसमुच्छेदनेहि वा कायद्वयतो विमुत्तोति अत्थो. अरूपसमापत्तीनन्ति निद्धारणे सामिवचनं. अरहत्तप्पत्त-अनागामिनोति भूतपुब्बगतिया वुत्तं. न हि अरहत्तप्पत्तो अनागामी नाम होति. पाळीति पुग्गलपञ्ञत्तिपाळि. अट्ठ विमोक्खे कायेन फुसित्वाति अट्ठ समापत्तियो सहजातनामकायेन पटिलभित्वा. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति विपस्सनापञ्ञाय सङ्खारगतं, मग्गपञ्ञाय चत्तारि सच्चानि पस्सित्वा चत्तारोपि आसवा परिक्खीणा होन्ति. दिस्वाति दस्सनहेतु. न हि आसवे पञ्ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा “दिस्वा परिक्खीणा”ति वुत्ता दस्सनायत्तपरिक्खीणत्ता. एवञ्हि दस्सनं आसवानं खयस्स पुरिमकिरियाभावेन वुत्तं. पञ्ञाय विसेसतो मुत्तोति पञ्ञाविमुत्तो अनवसेसतो आसवानं परिक्खीणत्ता. अट्ठविमोक्खपटिक्खेपवसेनेव, न तदेकदेसभूतरूपज्झानपटिक्खेपवसेन. एवञ्हि अरूपज्झानेकदेसाभावेपि अट्ठविमोक्खपटिक्खेपो न होतीति सिद्धं होति. अरूपावचरज्झानेसु हि एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति, न पञ्ञाविमुत्तोति. फुट्ठन्तं सच्छिकरोतीति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो, अच्चन्तसंयोगे चेतं उपयोगवचनं, फुट्ठानन्तरकालमेव सच्छिकातब्बं, सच्छिकतो सच्छिकरणूपायेनाति वुत्तं होति. तेनाह “सो झानफस्सन्”ति-आदि. एकच्चे आसवाति हेट्ठिममग्गत्तयवज्झा आसवा. यो हि अरूपज्झानेन रूपकायतो, नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो. निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सच्छिकतो होति, तस्मा सो सच्छिकातब्बं निरोधं यथालोचितं नामकायेन सच्छिकरोतीति कायसक्खीति वुच्चति, न तु विमुत्तोति एकच्चानं आसवानं अपरिक्खीणत्ता. दिट्ठन्तं पत्तोति दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति अत्थो. “दिट्ठत्ता पत्तो”तिपि पाठो, तेन चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधस्स पत्ततं दीपेति. तेनाह “दुक्खा सङ्खारा”ति-आदि. पठमफलतो पट्ठाय याव अग्गमग्गा दिट्ठिप्पत्तोति आह “एसोपि कायसक्खी विय छब्बिधो होती”ति. इदं दुक्खन्ति “इदं दुक्खं, एत्तकं दुक्खं, न इतो उद्धं दुक्खन्”ति यथाभूतं पजानाति. यस्मा इदं याथावसरसतो पजानाति, पजानन्तो च ठपेत्वा तण्हं पञ्चुपादानक्खन्धे “दुक्खसच्चन्”ति पजानाति. तण्हं पन इदं दुक्खं इतो समुदेति, तस्मा “अयं दुक्खसमुदयो”ति यथाभूतं पजानाति. यस्मा इदं दुक्खञ्च समुदयो च निब्बानं पत्वा निरुज्झन्ति वूपसमन्ति अप्पवत्तिं गच्छन्ति, तस्मा तं “अयं दुक्खनिरोधो”ति यथाभूतं पजानाति. अरियो पन अट्ठङ्गिको मग्गो तं दुक्खनिरोधं गच्छति, तेन तं “अयं दुक्खनिरोधगामिनी पटिपदा”ति यथाभूतं पजानाति. एत्तावता नानक्खणे सच्चववत्थानं दस्सितं. इदानि तं एकक्खणे दस्सेतुं “तथागतप्पवेदिता”ति-आदि वुत्तं. तथागतप्पवेदिताति तथागतेन बोधिमण्डे पटिविद्धा विदिता पाकटा कता. धम्माति चतुसच्चधम्मा. वोदिट्ठा होन्तीति सुदिट्ठा होन्ति. वोचरिताति सुचरिता, तेसु तेन पञ्ञा सुट्ठु चरापिताति अत्थो. अयन्ति अयं एवरूपो पुग्गलो “दिट्ठिप्पत्तो”ति वुच्चति. सद्धाय विमुत्तोति सद्दहनवसेन विमुत्तो, एतेन सब्बथा अविमुत्तस्सपि सद्धामत्तेन विमुत्तभावं दस्सेति. सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो. वुत्तनयेनेवाति कायसक्खिम्हि वुत्तनयेनेव. नो च खो यथा दिट्ठिप्पत्तस्साति यथा दिट्ठिप्पत्तस्स आसवा परिक्खीणा, न एवं सद्धाय विमुत्तस्साति अत्थो. किं पन नेसं किलेसप्पहाने नानत्तं अत्थीति? नत्थि. अथ कस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति? आगमनीयनानत्तेन. दिट्ठिप्पत्तो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पदुक्खेन, अकिलमन्तो च सक्कोति विक्खम्भेतुं, सद्धाविमुत्तो दुक्खेन किलमन्तो विक्खम्भेति, तस्मा दिट्ठिप्पत्तं न पापुणाति. तेनाह “एतेसु ही”ति-आदि. आरम्मणं याथावतो धारेति अवधारेतीति धम्मो, पञ्ञा. पञ्ञापुब्बङ्गमन्ति पञ्ञापधानं. पञ्ञं वाहेतीति पञ्ञावाही, पञ्ञं सातिसयं पवत्तेतीति अत्थो. पञ्ञा वा इमं पुग्गलं वाहेति, निब्बानाभिमुखं गमेतीति अत्थो. सद्धानुसारिनिद्देसेपि एसेव नयो. तस्माति विसुद्धिमग्गे (विसुद्धि. 2.770, 776) वुत्तत्ता, ततो एव विसुद्धिमग्गे, तं संवण्णनासु (विसुद्धि. टी. 2.776) वुत्तनयेनेत्थ अत्थो वेदितब्बो.