महाजनकाय-अनुपब्बज्जावण्णना

55. “कस्मा पनेत्था”ति-आदिना तेसं चतुरासीतिया पाणसहस्सानं महासत्ते संभत्ततं, संवेगबहुलतञ्च दस्सेति, यतो सुतट्ठानेयेव ठत्वा ञातिमित्तादीसु किञ्चि अनामन्तेत्वा मत्तवरवारणो विय अयोमयबन्धनं घनबन्धनं छिन्दित्वा पब्बज्जं उपगच्छिंसु.
चत्तारो मासे चारिकं चरि न ताव ञाणस्स परिपाकं गतत्ता.
यदा पन ञाणं परिपाकं गतं, तं दस्सेन्तो “अयं पना”ति-आदिमाह. सब्बेव इमे पब्बजिता मम गमनं जानिस्सन्ति, जानन्ता च मं अनुबन्धिस्सन्तीति अधिप्पायो. सन्निसीवेसूति सन्निसिन्नेसु. सणतेवाति सणति विय सद्दं करोति विय.
अविवेकारामानन्ति अनभिरतिविवेकानं. अयं कालोति अयं तेसं पब्बजितानं मम गमनस्स अजाननकालो. निक्खमित्वाति पण्णसालाय निग्गन्त्वा, महाभिनिक्खमनं पन पगेव निक्खन्तो. पारमितानुभावेन उट्ठितं उपरि देवताहि दिब्बपच्चत्थरणेहि सुपञ्ञत्तम्पि महासत्तस्स पुञ्ञानुभावेन सिद्धत्ता तेन पञ्ञत्तं विय होतीति वुत्तं “पल्लङ्कं पञ्ञपेत्वा”ति. “कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू”ति-आदि (म. नि. 2.184; सं. नि. 2.22, 237; a. नि. 2.5; 8.13; महानि. 17, 196) नयप्पवत्तं चतुरङ्गवीरियं अधिट्ठहित्वा. वूपकासन्ति विवेकवासं.
अञ्ञेनेवाति यत्थ महापुरिसो तदा विहरति, ततो अञ्ञेनेव दिसाभागेन. कामं बोधिमण्डो जम्बुदीपस्स मज्झे नाभिट्ठानियो, तदा पन ब्रहारञ्ञे विवित्ते योगीनं पटिसल्लानसारुप्पो हुत्वा तिट्ठति, तदञ्ञो पन जम्बुदीपप्पदेसो येभुय्येन बहुजनो आकिण्णमनुस्सो इद्धो फीतो अहोसि. तेन ते तं तं जनपददेसं उद्दिस्स गता “अन्तो जम्बुदीपाभिमुखा चारिकं पक्कन्ता”ति वुत्ता अन्तो जम्बुदीपाभिमुखा, न हिमवन्तादिपब्बताभिमुखाति अत्थो.