पब्बजितवण्णना

53. धम्मं चरतीति धम्मचरणो, तस्स भावो धम्मचरणभावोति धम्मचरियमेव वदति. एवं एकेकस्स पदस्साति यथा “साधुधम्मचरियाति पब्बजितो”ति योजना, एवं “साधुसमचरियाति पब्बजितो”ति-आदिना एकेकस्स पदस्स योजना वेदितब्बा. सब्बानीति “साधुधम्मचरिया”ति-आदीसु आगतानि सब्बानि धम्मसमकुसलपुञ्ञपदानि. दसकुसलकम्मपथवेवचनानीति दानादीनि दसकुसलधम्मपरियायपदानि.

बोधिसत्तपब्बज्जावण्णना

54. पब्बजितस्स धम्मिं कथं सुत्वाति सम्बन्धो. अञ्ञञ्च सङ्गीति-अनारुळ्हं तेन तदा वुत्तं धम्मिं कथन्ति योजना. “वंसोवा”ति पदत्तयेन धम्मता एसाति दस्सेति. चिरस्सं चिरस्सं पस्सन्ति दीघायुकभावतो. तथा हि वुत्तं “बहूनं वस्सानं…पे… अच्चयेना”ति. तेनेवाति न चिरस्सं दिट्ठभावेनेव. अचिरकालन्तरिकमेव पुब्बकालकिरियं दस्सेन्तो “जिण्णञ्च दिस्वा…पे… पब्बजितञ्च दिस्वा, तस्मा अहं पब्बजितोम्हि राजा”ति आह यथा “न्हत्वा वत्थं परिदहित्वा गन्धं विलिम्पित्वा मालं पिळन्धित्वा भुत्तो”ति.