अट्ठ यथाभुच्चवण्णा
302. “अथ भन्ते, ब्रह्मा सनङ्कुमारो सक्कं देवानमिन्दं एतदवोच– ‘साधु, देवानमिन्द, मयम्पि तस्स भगवतो अट्ठ यथाभुच्चे वण्णे सुणेय्यामा’ति. ‘एवं महाब्रह्मे’ति खो, भन्ते, सक्को देवानमिन्दो ब्रह्मुनो सनङ्कुमारस्स भगवतो अट्ठ यथाभुच्चे वण्णे पयिरुदाहासि. “तं किं मञ्ञति, भवं महाब्रह्मा? यावञ्च सो भगवा बहुजनहिताय पटिपन्नो बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. एवं बहुजनहिताय पटिपन्नं बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता. “स्वाक्खातो खो पन तेन भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहि. एवं ओपनेय्यिकस्स धम्मस्स देसेतारं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता. “इदं कुसलन्’ति खो पन तेन भगवता सुपञ्ञत्तं, ‘इदं अकुसलन्’ति सुपञ्ञत्तं, ‘इदं सावज्जं इदं अनवज्जं, इदं सेवितब्बं इदं न सेवितब्बं, इदं हीनं इदं पणीतं, इदं कण्हसुक्कसप्पटिभागन्’ति सुपञ्ञत्तं. एवं कुसलाकुसलसावज्जानवज्जसेवितब्बासेवितब्बहीनपणीतकण्हसुक्कसप्पटिभागानं धम्मानं पञ्ञापेतारं. इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता. “सुपञ्ञत्ता खो पन तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा च. सेय्यथापि नाम गङ्गोदकं यमुनोदकेन संसन्दति समेति, एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा च. एवं निब्बानगामिनिया पटिपदाय पञ्ञापेतारं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता. “अभिनिप्फन्नो खो पन तस्स भगवतो लाभो अभिनिप्फन्नो सिलोको, याव मञ्ञे खत्तिया सम्पियायमानरूपा विहरन्ति. विगतमदो खो पन सो भगवा आहारं आहारेति. एवं विगतमदं आहारं आहरयमानं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता. “लद्धसहायो खो पन सो भगवा सेखानञ्चेव पटिपन्नानं खीणासवानञ्च वुसितवतं, ते भगवा अपनुज्ज एकारामतं अनुयुत्तो विहरति. एवं एकारामतं अनुयुत्तं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता. “यथावादी खो पन सो भगवा तथाकारी, यथाकारी तथावादी; इति यथावादी तथाकारी, यथाकारी तथावादी. एवं धम्मानुधम्मप्पटिप्पन्नं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता. “तिण्णविचिकिच्छो खो पन सो भगवा विगतकथंकथो परियोसितसङ्कप्पो अज्झासयं आदिब्रह्मचरियं एवं तिण्णविचिकिच्छं विगतकथंकथं परियोसितसङ्कप्पं अज्झासयं आदिब्रह्मचरियं. इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि, अञ्ञत्र तेन भगवता’ति. 303. “इमे खो, भन्ते, सक्को देवानमिन्दो ब्रह्मुनो सनङ्कुमारस्स भगवतो अट्ठ यथाभुच्चे वण्णे पयिरुदाहासि. तेन सुदं, भन्ते, ब्रह्मा सनङ्कुमारो अत्तमनो होति पमुदितो पीतिसोमनस्सजातो भगवतो अट्ठ यथाभुच्चे वण्णे सुत्वा. अथ, भन्ते, ब्रह्मा सनङ्कुमारो ओळारिकं अत्तभावं अभिनिम्मिनित्वा कुमारवण्णी हुत्वा पञ्चसिखो देवानं तावतिंसानं पातुरहोसि सो वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङ्केन निसीदि. सेय्यथापि, भन्ते, बलवा पुरिसो सुपच्चत्थते वा पल्लङ्के समे वा भूमिभागे पल्लङ्केन निसीदेय्य, एवमेव खो, भन्ते, ब्रह्मा सनङ्कुमारो वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा देवे तावतिंसे आमन्तेसि–