सनङ्कुमारकथा

300. “अथ खो, भन्ते, देवा तावतिंसा यथासकेसु आसनेसु निसीदिंसु– ‘ओभासमेतं ञस्साम, यंविपाको भविस्सति, सच्छिकत्वाव नं गमिस्सामा’ति. चत्तारोपि महाराजानो यथासकेसु आसनेसु निसीदिंसु– ‘ओभासमेतं ञस्साम, यंविपाको भविस्सति, सच्छिकत्वाव नं गमिस्सामा’ति. इदं सुत्वा देवा तावतिंसा एकग्गा समापज्जिंसु– ‘ओभासमेतं ञस्साम, यंविपाको भविस्सति, सच्छिकत्वाव नं गमिस्सामा’ति.
“यदा, भन्ते, ब्रह्मा सनङ्कुमारो देवानं तावतिंसानं पातुभवति, ओळारिकं अत्तभावं अभिनिम्मिनित्वा पातुभवति. यो खो पन, भन्ते, ब्रह्मुनो पकतिवण्णो, अनभिसम्भवनीयो सो देवानं तावतिंसानं चक्खुपथस्मिं. यदा, भन्ते, ब्रह्मा सनङ्कुमारो देवानं तावतिंसानं पातुभवति, सो अञ्ञे देवे अतिरोचति वण्णेन चेव यससा च. सेय्यथापि, भन्ते, सोवण्णो विग्गहो मानुसं विग्गहं अतिरोचति, एवमेव खो, भन्ते, यदा ब्रह्मा सनङ्कुमारो देवानं तावतिंसानं पातुभवति, सो अञ्ञे देवे अतिरोचति वण्णेन चेव यससा च. यदा, भन्ते, ब्रह्मा सनङ्कुमारो देवानं तावतिंसानं पातुभवति, न तस्सं परिसायं कोचि देवो अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेति. सब्बेव तुण्हीभूता पञ्जलिका पल्लङ्केन निसीदन्ति– ‘यस्सदानि देवस्स पल्लङ्कं इच्छिस्सति ब्रह्मा सनङ्कुमारो, तस्स देवस्स पल्लङ्के निसीदिस्सती’ति. यस्स खो पन, भन्ते, देवस्स ब्रह्मा सनङ्कुमारो पल्लङ्के निसीदति, उळारं सो लभति देवो वेदपटिलाभं, उळारं सो लभति देवो सोमनस्सपटिलाभं सेय्यथापि, भन्ते, राजा खत्तियो मुद्धावसित्तो अधुनाभिसित्तो रज्जेन, उळारं सो लभति वेदपटिलाभं, उळारं सो लभति सोमनस्सपटिलाभं, एवमेव खो, भन्ते, यस्स देवस्स ब्रह्मा सनङ्कुमारो पल्लङ्के निसीदति, उळारं सो लभति देवो वेदपटिलाभं, उळारं सो लभति देवो सोमनस्सपटिलाभं. अथ, भन्ते, ब्रह्मा सनङ्कुमारो देवानं तावतिंसानं सम्पसादं विदित्वा अन्तरहितो इमाहि गाथाहि अनुमोदि–
‘मोदन्ति वत भो देवा, तावतिंसा सहिन्दका;
तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं.
‘नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने;
सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते.
‘ते अञ्ञे अतिरोचन्ति, वण्णेन यससायुना;
सावका भूरिपञ्ञस्स, विसेसूपगता इध.
‘इदं दिस्वान नन्दन्ति, तावतिंसा सहिन्दका;
तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतन्’ति.
301. “इममत्थं, भन्ते, ब्रह्मा सनङ्कुमारो अभासित्थ. इममत्थं, भन्ते ब्रह्मुनो सनङ्कुमारस्स भासतो अट्ठङ्गसमन्नागतो सरो होति विस्सट्ठो च विञ्ञेय्यो च मञ्जु च सवनीयो च बिन्दु च अविसारी च गम्भीरो च निन्नादी च. यथापरिसं खो पन, भन्ते, ब्रह्मा सनङ्कुमारो सरेन विञ्ञापेति, न चस्स बहिद्धा परिसाय घोसो निच्छरति. यस्स खो पन, भन्ते, एवं अट्ठङ्गसमन्नागतो सरो होति, सो वुच्चति ‘ब्रह्मस्सरो’ति. अथ खो, भन्ते, देवा तावतिंसा ब्रह्मानं सनङ्कुमारं एतदवोचुं ‘साधु, महाब्रह्मे, एतदेव मयं सङ्खाय मोदाम; अत्थि च सक्केन देवानमिन्देन तस्स भगवतो अट्ठ यथाभुच्चा वण्णा भासिता; ते च मयं सङ्खाय मोदामा’ति.