पायासिराजञ्ञवत्थु
407. तेन खो पन समयेन पायासिस्स राजञ्ञस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति– “इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं [सुकटक्कटानं (सी. पी.)] कम्मानं फलं विपाको”ति. अस्सोसुं खो सेतब्यका ब्राह्मणगहपतिका– “समणो खलु भो कुमारकस्सपो समणस्स गोतमस्स सावको कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सेतब्यं अनुप्पत्तो सेतब्यायं विहरति उत्तरेन सेतब्यं सिंसपावने. तं खो पन भवन्तं कुमारकस्सपं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘पण्डितो ब्यत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो वुद्धो [बुद्धो (स्या. क.)] चेव अरहा च. साधु खो पन तथारूपानं अरहतं दस्सनं होती”’ति. अथ खो सेतब्यका ब्राह्मणगहपतिका सेतब्याय निक्खमित्वा सङ्घसङ्घी गणीभूता उत्तरेनमुखा गच्छन्ति येन सिंसपावनं [येन सिंसपावनं, तेनुपसङ्कमन्ति (सी. पी.)]. 408. तेन खो पन समयेन पायासि राजञ्ञो उपरिपासादे दिवासेय्यं उपगतो होति. अद्दसा खो पायासि राजञ्ञो सेतब्यके ब्राह्मणगहपतिके सेतब्याय निक्खमित्वा सङ्घसङ्घी गणीभूते उत्तरेनमुखे गच्छन्ते येन सिंसपावनं [येन सिंसपावनं, तेनुपसङ्कमन्ते (सी. पी.)], दिस्वा खत्तं आमन्तेसि “किं नु खो, भो खत्ते, सेतब्यका ब्राह्मणगहपतिका सेतब्याय निक्खमित्वा सङ्घसङ्घी गणीभूता उत्तरेनमुखा गच्छन्ति येन सिंसपावनन्”ति [एत्थ पन सब्बत्थपि एवमेव दिस्सति, नत्थि पाठन्तरं]? “अत्थि खो, भो, समणो कुमारकस्सपो, समणस्स गोतमस्स सावको कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सेतब्यं अनुप्पत्तो सेतब्यायं विहरति उत्तरेन सेतब्यं सिंसपावने. तं खो पन भवन्तं कुमारकस्सपं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘पण्डितो ब्यत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो वुद्धो चेव अरहा चा’ति [अरहा च (स्या. क.)]. तमेते [तमेनं ते (सी. क.), तमेनं (पी.)] भवन्तं कुमारकस्सपं दस्सनाय उपसङ्कमन्ती”ति. “तेन हि, भो खत्ते, येन सेतब्यका ब्राह्मणगहपतिका तेनुपसङ्कम; उपसङ्कमित्वा सेतब्यके ब्राह्मणगहपतिके एवं वदेहि– ‘पायासि, भो, राजञ्ञो एवमाह आगमेन्तु किर भवन्तो, पायासिपि राजञ्ञो समणं कुमारकस्सपं दस्सनाय उपसङ्कमिस्सती’ति. पुरा समणो कुमारकस्सपो सेतब्यके ब्राह्मणगहपतिके बाले अब्यत्ते सञ्ञापेति– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’ति. नत्थि हि, भो खत्ते, परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”ति. “एवं भो”ति खो सो खत्ता पायासिस्स राजञ्ञस्स पटिस्सुत्वा येन सेतब्यका ब्राह्मणगहपतिका तेनुपसङ्कमि; उपसङ्कमित्वा सेतब्यके ब्राह्मणगहपतिके एतदवोच– “पायासि, भो, राजञ्ञो एवमाह, आगमेन्तु किर भवन्तो, पायासिपि राजञ्ञो समणं कुमारकस्सपं दस्सनाय उपसङ्कमिस्सती”ति. 409. अथ खो पायासि राजञ्ञो सेतब्यकेहि ब्राह्मणगहपतिकेहि परिवुतो येन सिंसपावनं येनायस्मा कुमारकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता कुमारकस्सपेन सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. सेतब्यकापि खो ब्राह्मणगहपतिका अप्पेकच्चे आयस्मन्तं कुमारकस्सपं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे आयस्मता कुमारकस्सपेन सद्धिं सम्मोदिंसु; सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे येनायस्मा कुमारकस्सपो तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु. अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु.