4. Mahąsudassanasuttavaššaną

Kusąvatērąjadhąnēvaššaną

241. Eva― me sutanti mahąsudassanasutta―. Tatrąya― apubbapadavaššaną– sabbaratanamayoti ettha eką iĩĩhaką sovaššamayą, eką rģpiyamayą, eką vežuriyamayą, eką phalikamayą, eką lohitaŠkamayą, eką masąragallamayą, eką sabbaratanamayą, aya― pąkąro sabbapąkąrąna― anto ubbedhena saĩĩhihattho ahosi. Eke pana therą– “nagara― nąma anto ĩhatvą olokentąna― dassanēya― vaĩĩati, tasmą sabbabąhiro saĩĩhihattho, sesą anupubbanēcą”ti vadanti. Eke– “bahi ĩhatvą olokentąna― dassanēya― vaĩĩati, tasmą sabba-abbhantarimo saĩĩhihattho, sesą anupubbanēcą”ti. Eke– “anto ca bahi ca ĩhatvą olokentąna― dassanēya― vaĩĩati, tasmą majjhe pąkąro saĩĩhihattho, anto ca bahi ca tayo tayo anupubbanēcą”ti.
Esikąti esikatthambho. TiporisaŠgąti eka― porisa― majjhimapurisassa attano hatthena paņcahattha―, tena tiporisaparikkhepą pannarasahatthaparimąšąti attho. Te pana katha― ĩhitąti? Nagarassa bąhirapasse ekeka― mahądvąrabąha― nissąya ekeko, ekeka― khuddakadvąrabąha― nissąya ekeko, mahądvąrakhuddakadvąrąna― antarą tayo tayoti. Tąlapantēsu sabbaratanamayąna― tąląna― eka― sovaššamayanti pąkąre vuttalakkhašameva veditabba―, paššaphalesupi eseva nayo. Tą pana tąlapantiyo asētihatthą ubbedhena, vippakiššavąluke samatale bhģmibhąge pąkąrantare ekeką hutvą ĩhitą.
Vaggģti cheko sundaro. Rajanēyoti raņjetu― samattho. Khamanēyoti divasampi suyyamąno khamateva, na bēbhaccheti. Madanēyoti mąnamadapurisamadajanano. PaņcaŠgikassąti ątata― vitata― ątatavitata― susira― ghananti imehi paņcahaŠgehi samannągatassa. Tattha ątata― nąma cammapariyonaddhesu bherē-ądēsu ekatala― tģriya―. Vitata― nąma ubhayatala―. ūtatavitata― nąma sabbato pariyonaddha―. Susira― nąma va―sądi. Ghana― nąma sammądi. Suvinētassąti ąkađđhanasithilakarašądēhi sumucchitassa. Suppaĩitąžitassąti pamąše ĩhitabhąvająnanattha― suĩĩhu paĩitąžitassa. Sukusalehi samannąhatassąti ye vąditu― cheką kusalą, tehi vąditassa. Dhuttąti akkhadhuttą,. Sošđąti surąsošđą. Teyeva punappuna― pątukąmatąvasena pipąsą. Paricąresunti (dē. ni. 2.132) hattha― vą pąda― vą cąletvą naccantą kēži―su.