महासीवत्थेरवत्थु
थेरो किर अट्ठारस महागणे वाचेसि. तस्सोवादे ठत्वा तिंससहस्सा भिक्खू अरहत्तं पापुणिंसु. अथेको भिक्खु “मय्हं ताव अब्भन्तरे गुणा अप्पमाणा, कीदिसा नु खो मे आचरियस्स गुणा”ति आवज्जन्तो पुथुज्जनभावं पस्सित्वा “अम्हाकं आचरियो अञ्ञेसं अवस्सयो होति, अत्तनो भवितुं न सक्कोति, ओवादमस्स दस्सामी”ति आकासेन गन्त्वा विहारसमीपे ओतरित्वा दिवाट्ठाने निसिन्नं आचरियं उपसङ्कमित्वा वत्तं दस्सेत्वा एकमन्तं निसीदि. थेरो “किं कारणा आगतोसि पिण्डपातिका”ति आह. एकं अनुमोदनं गण्हिस्सामीति आगतोस्मि, भन्तेति. ओकासो न भविस्सति, आवुसोति? वितक्कमाळके ठितकाले पुच्छिस्सामि, भन्तेति. तस्मिं ठाने अञ्ञे पुच्छन्तीति. भिक्खाचारमग्गे, भन्तेति. तत्रापि अञ्ञे पुच्छन्तीति. दुपट्टनिवासनट्ठाने, सङ्घाटिपारुपनट्ठाने, पत्तनीहरणट्ठाने, गामे चरित्वा आसनसालायं यागुपीतकाले, भन्तेति. तत्थ अट्ठकथाथेरा अत्तनो कङ्खं विनोदेन्ति, आवुसोति. अन्तोगामतो निक्खन्तकाले पुच्छिस्सामि, भन्तेति. तत्रापि अञ्ञे पुच्छन्ति, आवुसोति. अन्तरामग्गे, भन्ते, भोजनसालायं भत्तकिच्चपरियोसाने, भन्ते, दिवाट्ठाने, पादधोवनकाले, मुखधोवनकाले, भन्तेति? तदा अञ्ञे पुच्छन्तीति. ततो पट्ठाय याव अरुणा अपरे पुच्छन्ति, आवुसोति. दन्तकट्ठं गहेत्वा मुखधोवनत्थं गमनकाले, भन्तेति? तदा अञ्ञे पुच्छन्तीति. मुखं धोवित्वा आगमनकाले, भन्तेति? तत्रापि अञ्ञे पुच्छन्तीति. सेनासनं पविसित्वा निसिन्नकाले, भन्तेति? तत्रापि अञ्ञे पुच्छन्तीति. भन्ते, ननु मुखं धोवित्वा सेनासनं पविसित्वा तयो चत्तारो पल्लङ्के उसुमं गाहापेत्वा योनिसोमनसिकारे कम्मं करोन्तानं ओकासकालेन भवितब्बं सिया, मरणखणम्पि न लभिस्सथ, भन्ते, फलकसदिसत्थ भन्ते परस्स अवस्सयो होथ, अत्तनो भवितुं न सक्कोथ, न मे तुम्हाकं अनुमोदनाय अत्थोति आकासे उप्पतित्वा अगमासि. थेरो– “इमस्स भिक्खुनो परियत्तिया कम्मं नत्थि, मय्हं पन अङ्कुसको भविस्सामीति आगतो”ति ञत्वा “इदानि ओकासो न भविस्सति, पच्चूसकाले गमिस्सामी”ति पत्तचीवरं समीपे कत्वा सब्बं दिवसभागं पठमयाममज्झिमयामञ्च धम्मं वाचेत्वा पच्छिमयामे एकस्मिं थेरे उद्देसं गहेत्वा निक्खन्ते पत्तचीवरं गहेत्वा तेनेव सद्धिं निक्खन्तो. निसिन्न-अन्तेवासिका आचरियो केनचि पपञ्चेन निक्खन्तोति मञ्ञिंसु. निक्खन्तो थेरो कोचि देव समानाचरियभिक्खूति सञ्ञं अकासि. थेरो किर “मादिसस्स अरहत्तं नाम किं, द्वीहतीहेनेव पापुणित्वा पच्चागमिस्सामी”ति अन्तेवासिकानं अनारोचेत्वाव आसाळ्हीमासस्स जुण्हपक्खतेरसिया निक्खन्तो गामन्तपब्भारं गन्त्वा चङ्कमं आरुय्ह कम्मट्ठानं मनसिकरोन्तो तं दिवसं अरहत्तं गहेतुं नासक्खि. उपोसथदिवसे सम्पत्ते “द्वीहतीहेन अरहत्तं गण्हिस्सामीति आगतो गहेतुं पन नासक्खिं. तयो मासे पन तीणि दिवसानि विय याव महापवारणा ताव जानिस्सामी”ति वस्सं उपगन्त्वापि गहेतुं नासक्खि. पवारणादिवसे चिन्तेसि– “अहं द्वीहतीहेन अरहत्तं गण्हिस्सामीति आगतो तेमासेनापि नासक्खिं, सब्रह्मचारिनो पन विसुद्धिपवारणं पवारेन्ती”ति. तस्सेवं चिन्तयतो अस्सुधारा पवत्तन्ति. ततो “न मञ्चे मय्हं चतूहि इरियापथेहि मग्गफलं उप्पज्जिस्सति, अरहत्तं अप्पत्वा नेव मञ्चे पिट्ठिं पसारेस्सामि, न पादे धोविस्सामी”ति मञ्चं उस्सापेत्वा ठपेसि. पुन अन्तोवस्सं पत्तं, अरहत्तं गहेतुं नासक्खियेव. एकूनतिंसपवारणासु अस्सुधारा पवत्तन्ति. गामदारका थेरस्स पादेसु फालितट्ठानानि कण्टकेहि सिब्बन्ति, दवं करोन्तापि “अय्यस्स महासीवत्थेरस्स विय पादा होन्तू”ति दवं करोन्ति. थेरो तिंससंवच्छरे महापवारणादिवसे आलम्बणफलकं निस्साय ठितो “इदानि मे तिंस वस्सानि समणधम्मं करोन्तस्स, नासक्खिं अरहत्तं पापुणितुं, अद्धा मे इमस्मिं अत्तभावे मग्गो वा फलं वा नत्थि, न मे लद्धं सब्रह्मचारीहि सद्धिं विसुद्धिपवारणं पवारेतुन्”ति चिन्तेसि. तस्सेवं चिन्तयतोव दोमनस्सं उप्पज्जि, अस्सुधारा पवत्तन्ति. अथ अविदूरट्ठाने एका देवधीता रोदमाना अट्ठासि. “को एत्थ रोदसी”ति? “अहं, भन्ते, देवधीता”ति. “कस्मा रोदसी”ति? “रोदमानेन मग्गफलं निब्बत्तितं, तेन अहम्पि एकं द्वे मग्गफलानि निब्बत्तेस्सामीति रोदामि, भन्ते”ति. ततो थेरो– “भो महासीवत्थेर, देवतापि तया सद्धिं केळिं करोन्ति, अनुच्छविकं नु खो ते एतन्”ति विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं अग्गहेसि. सो “इदानि निपज्जिस्सामी”ति सेनासनं पटिजग्गित्वा मञ्चकं पञ्ञपेत्वा उदकट्ठाने उदकं पच्चुपट्ठपेत्वा “पादे धोविस्सामी”ति सोपानफलके निसीदि. अन्तेवासिकापिस्स “अम्हाकं आचरियस्स समणधम्मं कातुं गच्छन्तस्स तिंस वस्सानि, सक्खि नु खो विसेसं निब्बत्तेतुं, नासक्खी”ति आवज्जयमाना “अरहत्तं पत्वा पादधोवनत्थं निसिन्नो”ति दिस्वा “अम्हाकं आचरियो अम्हादिसेसु अन्तेवासिकेसु तिट्ठन्तेसु ‘अत्तनाव पादे धोविस्सती’ति अट्ठानमेतं, अहं धोविस्सामि अहं धोविस्सामी”ति तिंससहस्सानिपि आकासेन गन्त्वा वन्दित्वा “पादे धोविस्साम, भन्ते”ति आहंसु. आवुसो, इदानि तिंस वस्सानि होन्ति मम पादानं अधोतानं, तिट्ठथ, तुम्हे, अहमेव धोविस्सामीति. सक्कोपि आवज्जन्तो– “मय्हं अय्यो महासीवत्थेरो अरहत्तं पत्तो तिंससहस्सानं अन्तेवासिकानं ‘पादे धोविस्सामा’ति आगतानं पादे धोवितुं न देति. मादिसे पन उपट्ठाके तिट्ठन्ते ‘मय्हं अय्यो सयं पादे धोविस्सती’ति अट्ठानमेतं, अहं धोविस्सामी”ति सन्निट्ठानं कत्वा सुजाताय देविया सद्धिं भिक्खुसङ्घस्स सन्तिके पातुरहोसि. सो सुजं असुरकञ्ञं पुरतो कत्वा “अपेथ, भन्ते, मातुगामो”ति ओकासं कारेत्वा थेरं उपसङ्कमित्वा वन्दित्वा पुरतो उक्कुटिको निसीदित्वा “पादे धोविस्सामि, भन्ते”ति आह. कोसिय, इदानि मे तिंस वस्सानि पादानं अधोतानं, देवतानञ्च पकतियापि मनुस्ससरीरगन्धो नाम जेगुच्छो, योजनसते ठितानम्पि कण्ठे आसत्तकुणपं विय होति, अहमेव धोविस्सामीति. भन्ते, अयं गन्धो नाम न पञ्ञायति, तुम्हाकं पन सीलगन्धो छ देवलोके अतिक्कमित्वा उपरि भवग्गं पत्वा ठितो. सीलगन्धतो अञ्ञो उत्तरितरो गन्धो नाम नत्थि, भन्ते, तुम्हाकं सीलगन्धेनम्हि आगतोति वामहत्थेन गोप्फकसन्धियं गहेत्वा दक्खिणहत्थेन पादतलं परिमज्जि. दहरकुमारस्सेव पादा अहेसुं. सक्को पादे धोवित्वा वन्दित्वा देवलोकमेव गतो. एवं “न लभामि सब्रह्मचारीहि सद्धिं विसुद्धिपवारणं पवारेतुन्”ति आवज्जन्तस्स उप्पन्नं दोमनस्सं निस्साय भिक्खुनो मञ्ञनवसेन विपस्सनाय आरम्मणम्पि विपस्सनापि मग्गोपि फलम्पि सवितक्कसविचारदोमनस्सन्ति च अवितक्काविचारदोमनस्सन्ति च वुत्तन्ति वेदितब्बं. तत्थ एको भिक्खु सवितक्कसविचारदोमनस्से विपस्सनं पट्ठपेत्वा इदं दोमनस्सं किं निस्सितन्ति उपधारेन्तो वत्थुनिस्सितन्ति पजानातीति फस्सपञ्चमके वुत्तनयेनेव अनुक्कमेन अरहत्ते पतिट्ठाति. एको अवितक्काविचारे दोमनस्से विपस्सनं पट्ठपेत्वा वुत्तनयेनेव अरहत्ते पतिट्ठाति. तत्थ अभिनिविट्ठदोमनस्सेसुपि सवितक्कसविचारतो अवितक्क-अविचारं पणीततरं. सवितक्कसविचारदोमनस्सविपस्सनातोपि अवितक्काविचारदोमनस्सविपस्सना पणीततरा. सवितक्कसविचारदोमनस्सफलसमापत्तितोपि अवितक्काविचारदोमनस्सफलसमापत्तियेव पणीततरा तेनाह भगवा– “ये अवितक्क-अविचारे ते पणीततरे”ति. 362. एवरूपा उपेक्खा न सेवितब्बाति एवरूपा गेहसित-उपेक्खा न सेवितब्बा. गेहसित-उपेक्खा नाम “तत्थ कतमा छ गेहसित-उपेक्खा. चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स, या एवरूपा उपेक्खा, रूपं सा नातिवत्तति, तस्मा सा उपेक्खा गेहसिताति वुच्चती”ति एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते गुळपिण्डिके निलीनमक्खिका विय रूपादीनि अनतिवत्तमाना तत्थेव लग्गा लग्गिता हुत्वा उप्पन्ना कामगुणनिस्सिता उपेक्खा न सेवितब्बा. एवरूपा उपेक्खा सेवितब्बाति एवरूपा नेक्खम्मसिता उपेक्खा सेवितब्बा. नेक्खम्मसिता उपेक्खा नाम– “तत्थ कतमा छ नेक्खम्मसिता उपेक्खा? रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं ‘पुब्बे चेव रूपा एतरहि च, सब्बे ते रूपा अनिच्चा, दुक्खा, विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति उपेक्खा, या एवरूपा उपेक्खा, रूपं सा अतिवत्तति, तस्मा सा उपेक्खा नेक्खम्मसिताति वुच्चती”ति (म. नि. 3.308). एवं छसु द्वारेसु इट्ठानिट्ठ-आरम्मणे आपाथगते इट्ठे अरज्जन्तस्स, अनिट्ठे अदुस्सन्तस्स, असमपेक्खनेन असम्मुय्हन्तस्स उप्पन्ना विपस्सना ञाणसम्पयुत्ता उपेक्खा. अपिच वेदनासभागा तत्र मज्झत्तुपेक्खापि एत्थ उपेक्खाव. तस्मा सेवितब्बाति अयं नेक्खम्मवसेन विपस्सनावसेन अनुस्सतिट्ठानवसेन पठमदुतियततियचतुत्थज्झानवसेन च उप्पज्जनक-उपेक्खा सेवितब्बा नाम. एत्थ यं चे सवितक्कं सविचारन्ति तायपि नेक्खम्मसित-उपेक्खाय यं नेक्खम्मवसेन विपस्सनावसेन अनुस्सतिट्ठानवसेन पठमज्झानवसेन च उप्पन्नं सवितक्कसविचारं उपेक्खन्ति जानेय्य. यं चे अवितक्कं अविचारन्ति यं पन दुतियज्झानादिवसेन उप्पन्नं अवितक्काविचारं उपेक्खन्ति जानेय्य. ये अवितक्के अविचारे ते पणीततरेति एतासु द्वीसु या अवितक्क-अविचारा, सा पणीततराति अत्थो. इमिना किं कथितं होति द्विन्नं अरहत्तं कथितं. एको हि भिक्खु सवितक्कसविचार-उपेक्खाय विपस्सनं पट्ठपेत्वा अयं उपेक्खा किं निस्सिताति उपधारेन्तो वत्थुनिस्सिताति पजानातीति फस्सपञ्चमके वुत्तनयेनेव अनुक्कमेन अरहत्ते पतिट्ठाति. एको अवितक्काविचाराय उपेक्खाय विपस्सनं पट्ठपेत्वा वुत्तनयेनेव अरहत्ते पतिट्ठाति. तत्थ अभिनिविट्ठ-उपेक्खासुपि सवितक्कसविचारतो अवितक्काविचारा पणीततरा. सवितक्कसविचार-उपेक्खाविपस्सनातोपि अवितक्काविचार-उपेक्खाविपस्सनापणीततरा. सवितक्कसविचार-उपेक्खाफलसमापत्तितोपि अवितक्काविचारुपेक्खाफलसमापत्तियेव पणीततरा. तेनाह भगवा “ये अवितक्के अविचारे ते पणीततरे”ति. 363. एवं पटिपन्नो खो, देवानमिन्द, भिक्खु पपञ्चसञ्ञासङ्खानिरोधसारुप्पगामिनिं पटिपदं पटिपन्नो होतीति भगवा अरहत्तनिकूटेन देसनं निट्ठपेसि. सक्को पन सोतापत्तिफलं पत्तो. बुद्धानञ्हि अज्झासयो हीनो न होति, उक्कट्ठोव होति. एकस्सपि बहूनम्पि धम्मं देसेन्ता अरहत्तेनेव कूटं गण्हन्ति. सत्ता पन अत्तनो अनुरूपे उपनिस्सये ठिता केचि सोतापन्ना होन्ति, केचि सकदागामी, केचि अनागामी, केचि अरहन्तो. राजा विय हि भगवा, राजकुमारा विय वेनेय्या. यथा हि राजा भोजनकाले अत्तनो पमाणेन पिण्डं उद्धरित्वा राजकुमारानं उपनेति, ते ततो अत्तनो मुखप्पमाणेनेव कबळं करोन्ति, एवं भगवा अत्तज्झासयानुरूपाय देसनाय अरहत्तेनेव कूटं गण्हाति. वेनेय्या अत्तनो उपनिस्सयप्पमाणेन ततो सोतापत्तिफलमत्तं वा सकदागामि-अनागामि-अरहत्तफलमेव वा गण्हन्ति. सक्को पन सोतापन्नो जातो. सोतापन्नो च हुत्वा भगवतो पुरतोयेव चवित्वा तरुणसक्को हुत्वा निब्बत्ति, देवतानञ्हि चवमानानं अत्तभावस्स गतागतट्ठानं नाम न पञ्ञायति, दीपसिखागमनं विय होति. तस्मा सेसदेवता न जानिंसु. सक्को पन सयं चुतत्ता भगवा च अप्पटिहतञाणत्ता द्वेव जना जानिंसु. अथ सक्को चिन्तेसि “मय्हञ्हि भगवता तीसु ठानेसु निब्बत्तितफलमेव कथितं, अयञ्च पन मग्गो वा फलं वा सकुणिकाय विय उप्पतित्वा गहेतुं न सक्का, आगमनीयपुब्बभागपटिपदाय अस्स भवितब्बं. हन्दाहं उपरि खीणासवस्स पुब्बभागपटिपदं पुच्छामी”ति.