वेदनाकम्मट्ठानवण्णना
359. अथस्स भगवा सोमनस्संपाहन्ति तिस्सो वेदना आरभि. किं पन भगवता पुच्छितं कथितं, अपुच्छितं, सानुसन्धिकं, अननुसन्धिकन्ति? पुच्छितमेव कथितं, नो अपुच्छितं, सानुसन्धिकमेव, नो अननुसन्धिकं. देवतानञ्हि रूपतो अरूपं पाकटतरं, अरूपेपि वेदना पाकटतरा. कस्मा? देवतानञ्हि करजकायं सुखुमं, कम्मजं बलवं, करजकायस्स सुखुमत्ता, कम्मजस्स बलवत्ता एकाहारम्पि अतिक्कमित्वा न तिट्ठन्ति, उण्हपासाणे ठपितसप्पिपिण्डि विय विलीयन्तीति सब्बं ब्रह्मजाले वुत्तनयेनेव वेदितब्बं. तस्मा भगवा सक्कस्स तिस्सो वेदना आरभि. दुविधञ्हि कम्मट्ठानं– रूपकम्मट्ठानं, अरूपकम्मट्ठानञ्च. रूपपरिग्गहो, अरूपपरिग्गहोतिपि एतदेव वुच्चति. तत्थ भगवा यस्स रूपं पाकटं, तस्स सङ्खेपमनसिकारवसेन वा वित्थारमनसिकारवसेन वा चतुधातुववत्थानं वित्थारेन्तो रूपकम्मट्ठानं कथेति. यस्स अरूपं पाकटं, तस्स अरूपकम्मट्ठानं कथेति. कथेन्तो च तस्स वत्थुभूतं रूपकम्मट्ठानं दस्सेत्वाव कथेति, देवानं पन अरूपकम्मट्ठानं पाकटन्ति अरूपकम्मट्ठानवसेन वेदना आरभि. तिविधो हि अरूपकम्मट्ठाने अभिनिवेसो– फस्सवसेन, वेदनावसेन, चित्तवसेनाति. कथं? एकच्चस्स हि सङ्खित्तेन वा वित्थारेन वा परिग्गहिते रूपकम्मट्ठाने तस्मिं आरम्मणे चित्तचेतसिकानं पठमाभिनिपातो तं आरम्मणं फुसन्तो उप्पज्जमानो फस्सो पाकटो होति. एकच्चस्स तं आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटा होति. एकच्चस्स तं आरम्मणं परिग्गहेत्वा तं विजानन्तं उप्पज्जमानं विञ्ञाणं पाकटं होति. तत्थ यस्स फस्सो पाकटो होति, सोपि न केवलं फस्सोव उप्पज्जति, तेन सद्धिं तदेव आरम्मणं अनुभवमाना वेदनापि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजानमानं विञ्ञाणम्पि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स वेदना पाकटा होति, सोपि न केवलं वेदनाव उप्पज्जति, ताय सद्धिं तदेव आरम्मणं फुसमानो फस्सोपि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजानमानं विञ्ञाणम्पि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स विञ्ञाणं पाकटं होति, सोपि न केवलं विञ्ञाणमेव उप्पज्जति, तेन सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्जति, अनुभवमाना वेदनापि, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि उप्पज्जतीति फस्सपञ्चमकेयेव परिग्गण्हाति. सो “इमे फस्सपञ्चमका धम्मा किं निस्सिता”ति उपधारेन्तो “वत्थुनिस्सिता”ति पजानाति. वत्थु नाम करजकायो, यं सन्धाय वुत्तं “इदञ्च पन मे विञ्ञाणं एत्थ सितं एत्थ पटिबद्धन्”ति. सो अत्थतो भूतानि चेव उपादारूपानि च. एवमेत्थ वत्थु रूपं, फस्सपञ्चमका नामन्ति नामरूपमत्तमेव पस्सति. रूपञ्चेत्थ रूपक्खन्धो, नामं चत्तारो अरूपिनो खन्धाति पञ्चक्खन्धमत्तं होति. नामरूपविनिमुत्ता हि पञ्चक्खन्धा, पञ्चक्खन्धविनिमुत्तं वा नामरूपं नत्थि. सो “इमे पञ्चक्खन्धा किं हेतुका”ति उपपरिक्खन्तो “अविज्जादिहेतुका”ति पस्सति. ततो “पच्चयो चेव पच्चयुप्पन्नञ्च इदं, अञ्ञो सत्तो वा पुग्गलो वा नत्थि, सुद्धसङ्खारपुञ्जमत्तमेवा”ति सप्पच्चयनामरूपवसेन तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया “अनिच्चं दुक्खं अनत्ता”ति सम्मसन्तो विचरति सो अज्ज अज्जाति पटिवेधं आकङ्खमानो तथारूपे दिवसे उतुसप्पायं, पुग्गलसप्पायं, भोजनसप्पायं, धम्मसवनसप्पायं वा लभित्वा एकपल्लङ्केन निसिन्नोव विपस्सनं मत्थकं पापेत्वा अरहत्ते पतिट्ठाति. एवमिमेसम्पि तिण्णं जनानं याव अरहत्ता कम्मट्ठानं कथितं होति. इध पन भगवा अरूपकम्मट्ठानं कथेन्तो वेदनासीसेन कथेसि. फस्सवसेन हि विञ्ञाणवसेन वा कथियमानं एतस्स न पाकटं होति, अन्धकारं विय खायति. वेदनावसेन पन पाकटं होति. कस्मा? वेदनानं उप्पत्तिया पाकटताय. सुखदुक्खवेदनानञ्हि उप्पत्ति पाकटा. यदा सुखं उप्पज्जति, तदा सकलं सरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं सतधोतसप्पिं खादापयन्तं विय, सतपाकतेलं मक्खयमानं विय, घटसहस्सेन परिळाहं निब्बापयमानं विय, “अहो सुखं, अहो सुखन्”ति वाचं निच्छारयमानमेव उप्पज्जति. यदा दुक्खं उप्पज्जति, तदा सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं तत्तफालं पवेसेन्तं विय, विलीनतम्बलोहेन आसिञ्चन्तं विय, सुक्खतिणवनप्पतिम्हि अरञ्ञे दारु-उक्काकलापं खिपमानं विय “अहो दुक्खं, अहो दुक्खन्”ति विप्पलापयमानमेव उप्पज्जति. इति सुखदुक्खवेदनानं उप्पत्ति पाकटा होति. अदुक्खमसुखा पन दुद्दीपना अन्धकारेन विय अभिभूता. सा सुखदुक्खानं अपगमे सातासातपटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति. यथा किं? यथा अन्तरा पिट्ठिपासाणं आरुहित्वा पलातस्स मिगस्स अनुपदं गच्छन्तो मिगलुद्दको पिट्ठिपासाणस्स ओरभागेपि परभागेपि पदं दिस्वा मज्झे अपस्सन्तोपि “इतो आरुळ्हो, इतो ओरुळ्हो, मज्झे पिट्ठिपासाणे इमिना पदेसेन गतो भविस्सती”ति नयतो जानाति एवं आरुळ्हट्ठाने पदं विय हि सुखवेदनाय उप्पत्ति पाकटा होति, ओरुळ्हट्ठाने पदं विय दुक्खवेदनाय उप्पत्ति पाकटा होति, इतो आरुय्ह, इतो ओरुय्ह, मज्झे एवं गतोति नयतो गहणं विय सुखदुक्खानं अपगमे सातासातपटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति. एवं भगवा पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि. न केवलञ्च इधेव एवं दस्सेसि, महासतिपट्ठाने, मज्झिमनिकायम्हि सतिपट्ठाने, चूळतण्हासङ्खये, महातण्हासङ्खये, चूळवेदल्लसुत्ते, महावेदल्लसुत्ते, रट्ठपालसुत्ते, मागण्डियसुत्ते, धातुविभङ्गे, आनेञ्जसप्पाये, सकले वेदनासंयुत्तेति एवं अनेकेसु सुत्तन्तेसु पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि. यथा च तेसु तेसु, एवं इमस्मिम्पि सक्कपञ्हे पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निवत्तेत्वा दस्सेसि. रूपकम्मट्ठानं पनेत्थ वेदनाय आरम्मणमत्तकंयेव सङ्खित्तं, तस्मा पाळियं नारुळ्हं भविस्सति. 360. अरूपकम्मट्ठाने यं तस्स पाकटं वेदनावसेन अभिनिवेसमुखं, तमेव दस्सेतुं सोमनस्संपाहं, देवानमिन्दाति-आदिमाह. तत्थ दुविधेनाति द्विविधेन, द्वीहि कोट्ठासेहीति अत्थो. एवरूपं सोमनस्सं न सेवितब्बन्ति एवरूपं गेहसितसोमनस्सं न सेवितब्बं. गेहसितसोमनस्सं नाम “तत्थ कतमानि छ गेहसितानि सोमनस्सानि? चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो, पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सं, यं एवरूपं सोमनस्सं, इदं वुच्चति गेहसितं सोमनस्सन्”ति एवं छसु द्वारेसु वुत्तकामगुणनिस्सितं सोमनस्सं (म. नि. 3.306). एवरूपं सोमनस्सं सेवितब्बन्ति एवरूपं नेक्खम्मसितं सोमनस्सं सेवितब्बं. नेक्खम्मसितं सोमनस्सं नाम– “तत्थ कतमानि छ नेक्खम्मसितानि सोमनस्सानि? रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा, दुक्खा, विपरिणामधम्माति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति सोमनस्सं, यं एवरूपं सोमनस्सं, इदं वुच्चति नेक्खम्मसितं सोमनस्सन्”ति (म. नि. 3.308) एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं सक्कोन्तस्स “उस्सुक्किता मे विपस्सना”ति सोमनस्सजातस्स उप्पन्नं सोमनस्सं. सेवितब्बन्ति इदं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानादिवसेन च उप्पज्जनकसोमनस्सं सेवितब्बं नाम. तत्थ यं चे सवितक्कं सविचारन्ति तस्मिम्पि नेक्खम्मसिते सोमनस्से यं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानवसेन च उप्पन्नं सवितक्कं सविचारं सोमनस्सन्ति जानेय्य. यं चे अवितक्कं अविचारन्ति यं पन दुतियततियज्झानवसेन उप्पन्नं अवितक्कं अविचारं सोमनस्सन्ति जानेय्य. ये अवितक्के अविचारे, ते पणीततरेति एतेसुपि द्वीसु यं अवितक्कं अविचारं, तं पणीततरन्ति अत्थो. इमिना किं कथितं होति? द्विन्नं अरहत्तं कथितं. कथं? एको किर भिक्खु सवितक्कसविचारे सोमनस्से विपस्सनं पट्ठपेत्वा “इदं सोमनस्सं किं निस्सितन्”ति उपधारेन्तो “वत्थुनिस्सितन्”ति पजानातीति फस्सपञ्चमके वुत्तनयेनेव अनुक्कमेन अरहत्ते पतिट्ठाति. एको अवितक्क-अविचारे सोमनस्से विपस्सनं पट्ठपेत्वा वुत्तनयेनेव अरहत्ते पतिट्ठाति. तत्थ अभिनिविट्ठसोमनस्सेसुपि सवितक्कसविचारतो अवितक्क-अविचारं पणीततरं. सवितक्कसविचारसोमनस्सविपस्सनातोपि अवितक्क-अविचारविपस्सना पणीततरा. सवितक्कसविचारसोमनस्सफलसमापत्तितोपि अवितक्क-अविचारसोमनस्सफलसमापत्तियेव पणीततरा. तेनाह भगवा “ये अवितक्के अविचारे, ते पणीततरे”ति. 361. एवरूपं दोमनस्सं न सेवितब्बन्ति एवरूपं गेहसितदोमनस्सं न सेवितब्बं. गेहसितदोमनस्सं नाम– “तत्थ कतमानि छ गेहसितानि दोमनस्सानि? चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं अप्पटिलाभं वा अप्पटिलाभतो समनुपस्सतो पुब्बे वा अपटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति दोमनस्सं, यं एवरूपं दोमनस्सं, इदं वुच्चति गेहसितदोमनस्सन्”ति (म. नि. 3.307). एवं छसु द्वारेसु इट्ठारम्मणं नानुभविं, नानुभविस्सामि, नानुभवामीति वितक्कयतो उप्पन्नं कामगुणनिस्सितं दोमनस्सं. एवरूपं दोमनस्सं सेवितब्बन्ति एवरूपं नेक्खम्मसितदोमनस्सं सेवितब्बं. नेक्खम्मसितदोमनस्सं नाम– “तत्थ कतमानि छ नेक्खम्मसितानि दोमनस्सानि? रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा, दुक्खा, विपरिणामधम्माति एवमेतं यथाभूतं सम्पप्पञ्ञाय दिस्वा अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापेति ‘कुदास्सु नामाहं तदायतनं, उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’ति. इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहपच्चया दोमनस्सं, यं एवरूपं दोमनस्सं, इदं वुच्चति नेक्खम्मसितदोमनस्सन्”ति (म. नि. 3.307) एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनुत्तरविमोक्खसङ्खात-अरियफलधम्मेसु पिहं उपट्ठपेत्वा तदधिगमाय अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुमसक्कोन्तस्स इमम्पि पक्खं, इमम्पि मासं, इमम्पि संवच्छरं विपस्सनं उस्सुक्कापेत्वा अरियभूमिं पापुणितुं नासक्खिन्ति अनुसोचतो उप्पन्नं दोमनस्सं. सेवितब्बन्ति इदं नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमज्झानादिवसेन च उप्पज्जनकदोमनस्सं सेवितब्बं नाम. तत्थ यं चे सवितक्कसविचारन्ति तस्मिम्पि दुविधे दोमनस्से गेहसितदोमनस्समेव सवितक्कसविचारदोमनस्सं नाम. नेक्खम्मवसेन, विपस्सनावसेन, अनुस्सतिवसेन, पठमदुतियज्झानवसेन च उप्पन्नदोमनस्सं पन अवितक्क-अविचारदोमनस्सन्ति वेदितब्बं. निप्परियायेन पन अवितक्क-अविचारदोमनस्सं नाम नत्थि. दोमनस्सिन्द्रियञ्हि एकंसेन अकुसलञ्चेव सवितक्कसविचारञ्च, एतस्स पन भिक्खुनो मञ्ञनवसेन सवितक्कसविचारन्ति च अवितक्क-अविचारन्ति च वुत्तं. तत्रायं नयो– इध भिक्खु दोमनस्सपच्चयभूते सवितक्कसविचारधम्मे अवितक्क-अविचारधम्मे च दोमनस्सपच्चया एव उप्पन्ने मग्गफलधम्मे च अञ्ञेसं पटिपत्तिदस्सनवसेन दोमनस्सन्ति गहेत्वा “कदा नु खो मे सवितक्कसविचारदोमनस्से विपस्सना पट्ठपिता भविस्सति, कदा अवितक्क-अविचारदोमनस्से”ति च “कदा नु खो मे सवितक्कसविचारदोमनस्सफलसमापत्ति निब्बत्तिता भविस्सति, कदा अवितक्क-अविचारदोमनस्सफलसमापत्ती”ति चिन्तेत्वा तेमासिकं, छमासिकं, नवमासिकं वा पटिपदं गण्हाति. तेमासिकं गहेत्वा पठममासे एकं यामं जग्गति, द्वे यामे निद्दाय ओकासं करोति, मज्झिमे मासे द्वे यामे जग्गति, एकं यामं निद्दाय ओकासं करोति, पच्छिममासे चङ्कमनिसज्जायेव यापेति. एवं चे अरहत्तं पापुणाति, इच्चेतं कुसलं. नो चे पापुणाति, विसेसेत्वा छमासिकं गण्हाति. तत्रापि द्वे द्वे मासे वुत्तनयेन पटिपज्जित्वा अरहत्तं पापुणितुं असक्कोन्तो विसेसेत्वा नवमासिकं गण्हाति. तत्रापि तयो तयो मासे तथेव पटिपज्जित्वा अरहत्तं पापुणितुं असक्कोन्तस्स “न लद्वं वत मे सब्रह्मचारीहि सद्धिं विसुद्धिपवारणं पवारेतुन्”ति आवज्जतो दोमनस्सं उप्पज्जति, अस्सुधारा पवत्तन्ति गामन्तपब्भारवासीमहासीवत्थेरस्स विय.