सामञ्ञफलपुच्छा
160. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो यावतिका नागस्स भूमि नागेन गन्त्वा, नागा पच्चोरोहित्वा, पत्तिकोव [पदिकोव (स्या.)] येन मण्डलमाळस्स द्वारं तेनुपसङ्कमि; उपसङ्कमित्वा जीवकं कोमारभच्चं एतदवोच– “कहं पन, सम्म जीवक, भगवा”ति? “एसो, महाराज, भगवा; एसो, महाराज, भगवा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसिन्नो पुरक्खतो भिक्खुसङ्घस्सा”ति. 161. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा रहदमिव विप्पसन्नं उदानं उदानेसि– “इमिना मे उपसमेन उदयभद्दो [उदायिभद्दो (सी. पी.)] कुमारो समन्नागतो होतु, येनेतरहि उपसमेन भिक्खुसङ्घो समन्नागतो”ति. “अगमा खो त्वं, महाराज, यथापेमन्”ति. “पियो मे, भन्ते, उदयभद्दो कुमारो. इमिना मे, भन्ते, उपसमेन उदयभद्दो कुमारो समन्नागतो होतु येनेतरहि उपसमेन भिक्खुसङ्घो समन्नागतो”ति. 162. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो भगवन्तं अभिवादेत्वा, भिक्खुसङ्घस्स अञ्जलिं पणामेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो अजातसत्तु वेदेहिपुत्तो भगवन्तं एतदवोच– “पुच्छेय्यामहं, भन्ते, भगवन्तं किञ्चिदेव देसं [किञ्चिदेव देसं लेसमत्तं (स्या. कं. क.)]; सचे मे भगवा ओकासं करोति पञ्हस्स वेय्याकरणाया”ति. “पुच्छ, महाराज, यदाकङ्खसी”ति. 163. “यथा नु खो इमानि, भन्ते, पुथुसिप्पायतनानि, सेय्यथिदं– हत्थारोहा अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आळारिका कप्पका न्हापका [नहापिका (सी.), न्हापिका (स्या.)] सूदा मालाकारा रजका पेसकारा नळकारा कुम्भकारा गणका मुद्दिका, यानि वा पनञ्ञानिपि एवंगतानि पुथुसिप्पायतनानि, ते दिट्ठेव धम्मे सन्दिट्ठिकं सिप्पफलं उपजीवन्ति; ते तेन अत्तानं सुखेन्ति पीणेन्ति [पीनेन्ति (कत्थचि)], मातापितरो सुखेन्ति पीणेन्ति, पुत्तदारं सुखेन्ति पीणेन्ति, मित्तामच्चे सुखेन्ति पीणेन्ति, समणब्राह्मणेसु [समणेसु ब्राह्मणेसु (क.)] उद्धग्गिकं दक्खिणं पतिट्ठपेन्ति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं. सक्का नु खो, भन्ते, एवमेव दिट्ठेव धम्मे सन्दिट्ठिकं सामञ्ञफलं पञ्ञपेतुन्”ति? 164. “अभिजानासि नो त्वं, महाराज, इमं पञ्हं अञ्ञे समणब्राह्मणे पुच्छिता”ति “अभिजानामहं, भन्ते, इमं पञ्हं अञ्ञे समणब्राह्मणे पुच्छिता”ति. “यथा कथं पन ते, महाराज, ब्याकरिंसु, सचे ते अगरु भासस्सू”ति. “न खो मे, भन्ते, गरु, यत्थस्स भगवा निसिन्नो, भगवन्तरूपो वा”ति [चाति (सी. क.)]. “तेन हि, महाराज, भासस्सू”ति.