कोमारभच्चजीवककथा
157. तेन खो पन समयेन जीवको कोमारभच्चो रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स अविदूरे तुण्हीभूतो निसिन्नो होति. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो जीवकं कोमारभच्चं एतदवोच– “त्वं पन, सम्म जीवक, किं तुण्ही”ति? “अयं, देव, भगवा अरहं सम्मासम्बुद्धो अम्हाकं अम्बवने विहरति महता भिक्खुसङ्घेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि. तं खो पन भगवन्तं [भगवन्तं गोतमं (सी. क. पी.)] एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. तं देवो भगवन्तं पयिरुपासतु. अप्पेव नाम देवस्स भगवन्तं पयिरुपासतो चित्तं पसीदेय्या’ति. 158. “तेन हि, सम्म जीवक, हत्थियानानि कप्पापेही”ति. “एवं, देवा”ति खो जीवको कोमारभच्चो रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स पटिस्सुणित्वा पञ्चमत्तानि हत्थिनिकासतानि कप्पापेत्वा रञ्ञो च आरोहणीयं नागं, रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स पटिवेदेसि– “कप्पितानि खो ते, देव, हत्थियानानि, यस्सदानि कालं मञ्ञसी”ति. 159. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो पञ्चसु हत्थिनिकासतेसु पच्चेका इत्थियो आरोपेत्वा आरोहणीयं नागं अभिरुहित्वा उक्कासु धारियमानासु राजगहम्हा निय्यासि महच्चराजानुभावेन, येन जीवकस्स कोमारभच्चस्स अम्बवनं तेन पायासि. अथ खो रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स अविदूरे अम्बवनस्स अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो भीतो संविग्गो लोमहट्ठजातो जीवकं कोमारभच्चं एतदवोच– “कच्चि मं, सम्म जीवक, न वञ्चेसि? कच्चि मं, सम्म जीवक, न पलम्भेसि? कच्चि मं, सम्म जीवक, न पच्चत्थिकानं देसि कथञ्हि नाम ताव महतो भिक्खुसङ्घस्स अड्ढतेळसानं भिक्खुसतानं नेव खिपितसद्दो भविस्सति, न उक्कासितसद्दो न निग्घोसो”ति. “मा भायि, महाराज, मा भायि, महाराज. न तं देव, वञ्चेमि; न तं, देव, पलम्भामि न तं, देव, पच्चत्थिकानं देमि. अभिक्कम, महाराज, अभिक्कम, महाराज, एते मण्डलमाळे दीपा [पदीपा (सी. स्या.)] झायन्ती”ति.