विवट्टकथादि
145. यतो खो, भिक्खवे, भिक्खु छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति, अयं इमेहि सब्बेहेव उत्तरितरं पजानाति. 146. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा पुब्बन्तकप्पिका वा अपरन्तकप्पिका वा पुब्बन्तापरन्तकप्पिका वा पुब्बन्तापरन्तानुदिट्ठिनो पुब्बन्तापरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति, सब्बे ते इमेहेव द्वासट्ठिया वत्थूहि अन्तोजालीकता, एत्थ सिताव उम्मुज्जमाना उम्मुज्जन्ति, एत्थ परियापन्ना अन्तोजालीकताव उम्मुज्जमाना उम्मुज्जन्ति. सेय्यथापि, भिक्खवे, दक्खो केवट्टो वा केवट्टन्तेवासी वा सुखुमच्छिकेन जालेन परित्तं उदकदहं [उदकरहदं (सी. स्या. पी.)] ओत्थरेय्य. तस्स एवमस्स ये खो केचि इमस्मिं उदकदहे ओळारिका पाणा, सब्बे ते अन्तोजालीकता. एत्थ सिताव उम्मुज्जमाना उम्मुज्जन्ति; एत्थ परियापन्ना अन्तोजालीकताव उम्मुज्जमाना उम्मुज्जन्तीति; एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा पुब्बन्तकप्पिका वा अपरन्तकप्पिका वा पुब्बन्तापरन्तकप्पिका वा पुब्बन्तापरन्तानुदिट्ठिनो पुब्बन्तापरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति, सब्बे ते इमेहेव द्वासट्ठिया वत्थूहि अन्तोजालीकता एत्थ सिताव उम्मुज्जमाना उम्मुज्जन्ति, एत्थ परियापन्ना अन्तोजालीकताव उम्मुज्जमाना उम्मुज्जन्ति. 147. उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति. यावस्स कायो ठस्सति, ताव नं दक्खन्ति देवमनुस्सा. कायस्स भेदा उद्धं जीवितपरियादाना न नं दक्खन्ति देवमनुस्सा. सेय्यथापि, भिक्खवे, अम्बपिण्डिया वण्टच्छिन्नाय यानि कानिचि अम्बानि वण्टपटिबन्धानि [वण्टूपनिबन्धनानि (सी. पी.), वण्डपटिबद्धानि (क.)], सब्बानि तानि तदन्वयानि भवन्ति; एवमेव खो, भिक्खवे, उच्छिन्नभवनेत्तिको तथागतस्स कायो तिट्ठति, यावस्स कायो ठस्सति, ताव नं दक्खन्ति देवमनुस्सा, कायस्स भेदा उद्धं जीवितपरियादाना न नं दक्खन्ति देवमनुस्साति. 148. एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच अच्छरियं, भन्ते, अब्भुतं, भन्ते, को नामो अयं, भन्ते, धम्मपरियायोति? तस्मातिह त्वं, आनन्द, इमं धम्मपरियायं अत्थजालन्तिपि नं धारेहि, धम्मजालन्तिपि नं धारेहि, ब्रह्मजालन्तिपि नं धारेहि, दिट्ठिजालन्तिपि नं धारेहि, अनुत्तरो सङ्गामविजयोतिपि नं धारेहीति. इदमवोच भगवा. 149. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने दससहस्सी [सहस्सी (कत्थचि)] लोकधातु अकम्पित्थाति.
ब्रह्मजालसुत्तं निट्ठितं पठमं.