दिट्ठिगतिकाधिट्ठानवट्टकथा

144. “तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति चतूहि वत्थूहि, येपि ते समणब्राह्मणा एकच्चसस्सतिका एकच्च-असस्सतिका…पे… येपि ते समणब्राह्मणा अन्तानन्तिका… येपि ते समणब्राह्मणा अमराविक्खेपिका… येपि ते समणब्राह्मणा अधिच्चसमुप्पन्निका… येपि ते समणब्राह्मणा पुब्बन्तकप्पिका… येपि ते समणब्राह्मणा उद्धमाघातनिका सञ्ञीवादा… येपि ते समणब्राह्मणा उद्धमाघातनिका असञ्ञीवादा… येपि ते समणब्राह्मणा उद्धमाघातनिका नेवसञ्ञीनासञ्ञीवादा… येपि ते समणब्राह्मणा उच्छेदवादा… येपि ते समणब्राह्मणा दिट्ठधम्मनिब्बानवादा… येपि ते समणब्राह्मणा अपरन्तकप्पिका… येपि ते समणब्राह्मणा पुब्बन्तकप्पिका च अपरन्तकप्पिका च पुब्बन्तापरन्तकप्पिका च पुब्बन्तापरन्तानुदिट्ठिनो पुब्बन्तापरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति द्वासट्ठिया वत्थूहि, सब्बे ते छहि फस्सायतनेहि फुस्स फुस्स पटिसंवेदेन्ति तेसं वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति.