उच्छेदवादो
84. “सन्ति भिक्खवे, एके समणब्राह्मणा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि. ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि? 85. “इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठि [एवंदिट्ठी (क. पी.)]– ‘यतो खो, भो, अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. 86. “तमञ्ञो एवमाह– ‘अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता दिब्बो रूपी कामावचरो कबळीकाराहारभक्खो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. 87. “तमञ्ञो एवमाह– ‘अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता दिब्बो रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. 88. “तमञ्ञो एवमाह– ‘अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो भो, अञ्ञो अत्ता सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा “अनन्तो आकासो”ति आकासानञ्चायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. 89. “तमञ्ञो एवमाह– ‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विञ्ञाणन्”ति विञ्ञाणञ्चायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. 90. “तमञ्ञो एवमाह– ‘अत्थि खो, भो, सो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची”ति आकिञ्चञ्ञायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा, एत्तावता खो भो, अयं अत्ता सम्मा समुच्छिन्नो होती”ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. 91. ‘तमञ्ञो एवमाह– “अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म “सन्तमेतं पणीतमेतन्”ति नेवसञ्ञानासञ्ञायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. 92. “इमेहि खो ते, भिक्खवे, समणब्राह्मणा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति, सब्बे ते इमेहेव सत्तहि वत्थूहि…पे… येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेय्युं.