चूळसीलं
7. “अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तकं, येन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. कतमञ्च तं, भिक्खवे, अप्पमत्तकं ओरमत्तकं सीलमत्तकं, येन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य? 8. “‘पाणातिपातं पहाय पाणातिपाता पटिविरतो समणो गोतमो निहितदण्डो, निहितसत्थो, लज्जी, दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरती’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. “‘अदिन्नादानं पहाय अदिन्नादाना पटिविरतो समणो गोतमो दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरती’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. “‘अब्रह्मचरियं पहाय ब्रह्मचारी समणो गोतमो आराचारी [अनाचारी (क.)] विरतो [पटिविरतो (कत्थचि)] मेथुना गामधम्मा’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. 9. “‘मुसावादं पहाय मुसावादा पटिविरतो समणो गोतमो सच्चवादी सच्चसन्धो थेतो [ठेतो (स्या. कं.)] पच्चयिको अविसंवादको लोकस्सा’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. “‘पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो समणो गोतमो, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय. इति भिन्नानं वा सन्धाता, सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. “‘फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो समणो गोतमो, या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. “‘सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो समणो गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितन्’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य. 10. ‘बीजगामभूतगामसमारम्भा [समारब्भा (सी. क.)] पटिविरतो समणो गोतमो’ति– इति वा हि, भिक्खवे…पे…. “‘एकभत्तिको समणो गोतमो रत्तूपरतो विरतो [पटिविरतो (कत्थचि)] विकालभोजना…. नच्चगीतवादितविसूकदस्सना [नच्चगीतवादितविसुकदस्सना (क.)] पटिविरतो समणो गोतमो…. मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो समणो गोतमो…. उच्चासयनमहासयना पटिविरतो समणो गोतमो…. जातरूपरजतपटिग्गहणा पटिविरतो समणो गोतमो…. आमकधञ्ञपटिग्गहणा पटिविरतो समणो गोतमो…. आमकमंसपटिग्गहणा पटिविरतो समणो गोतमो…. इत्थिकुमारिकपटिग्गहणा पटिविरतो समणो गोतमो…. दासिदासपटिग्गहणा पटिविरतो समणो गोतमो…. अजेळकपटिग्गहणा पटिविरतो समणो गोतमो…. कुक्कुटसूकरपटिग्गहणा पटिविरतो समणो गोतमो…. हत्थिगवस्सवळवपटिग्गहणा पटिविरतो समणो गोतमो…. खेत्तवत्थुपटिग्गहणा पटिविरतो समणो गोतमो…. दूतेय्यपहिणगमनानुयोगा पटिविरतो समणो गोतमो…. कयविक्कया पटिविरतो समणो गोतमो…. तुलाकूटकंसकूटमानकूटा पटिविरतो समणो गोतमो…. उक्कोटनवञ्चननिकतिसाचियोगा [सावियोगा (स्या. कं. क.)] पटिविरतो समणो गोतमो…. छेदनवधबन्धनविपरामोस-आलोपसहसाकारा पटिविरतो समणो गोतमो’ति– इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य.
चूळसीलं निट्ठितं.