673. सुरा सुरोरग ब्रह्म सिद्ध विज्जाधरादयो,
चामरच्छत्तकेतुहि पूजयन्ता जिनन्त्वगुं.
674. अग्घिकं पन्तियो केचि तोरणूपरि तोरणे,
घटदीपालियो तन्थ करोन्ति अभितो’भितो.
675. पादपटे पत्थरन्ति वितत्वन्ति वितानके,
तत्थूपरि अनेकानी कुसुमानो’किरन्ति च.
676. कतमं देवलोकन्नुयाति लोकग्गनायको,
याति किं बुह्मलोकन्नु अम्हाकं भवनन्नु खो.
677. कत्थ नु खो देवदेवो कस्सनुग्गहबुद्धीया,
याती’ति कङ्खिता केचि संसरन्ति इतोचितो.
678. मापेत्वा अभितो मग्गे मण्डपे रतनामये,
सयनासनं पञ्ञपेत्वा काचि तिट्ठन्ति देवता.
679. तहिं तहिं पट्ठपेन्ता सुधन्त मधुरोदकं,
यावमाना जिनं केचि तिट्ठन्ति च महन्ति च.
680. एवं महामहे नाथो वत्तमाने अनूपमे,
जलं सम्बुद्धसिरिया नूतनो सूरियो विय.
681. ब्रह्मसेनाभितो यान ब्रह्मावाथ सहम्पति,
सुरसेनाभितो यान सक्कोव समलङ्कतो.
682. गगालिमभितो यान गहङ्गा मणि सन्निभो,
धतरट्ठखगिन्दोव हंससेनालि पुब्बगो.
683. अपेत रागदोसेहि वीतमोहेहि सब्बसो,
पटिसम्भिदत्त सम्पत्त सावकेहि अनुग्गतो.
684. येसं येसं मनस्मिं यं यमत्थि किञ्चि संसयं,
तेसं तं तं पणुदेन्तो देसनाय सुधासिनं.
685. तत्थ तत्थानुरूपेन पाटिहारिय कम्बुना,
लोकस्स नयनाली सो तोसस्सुसु निमुज्जयं.
686. सम्पत्तो’लङ्कतं लङ्कमथागु फणिनो तदा,
पटिमग्गं करोन्ता ते तत्थ तत्थ महामहं.
687. उरगानमन्तरे देवा ब्रह्मासुं तेसमन्तरे,
एवं सम्मिस्सको लोके ब्रह्मलोका पपूरयि.
688. ये पस्सन्ति जिनं तत्थ ससिस्सं सिरिया जलं,
सुलद्धा तेहि नेत्तानि तेसमक्खीनि लोचना.
689. ये सुणन्ति तदा धम्मं धम्मिस्सर पभावितं,
सुलद्धा तेहि सोतानि तेसं सोतानि सोतका.
690. ये लपन्ति तदा बुद्धगुणञ्हि गुणभूसणा,
सुलद्धा तेहि वे जिव्हा तेसं जिव्हा रसञ्ञका
691. ये वन्दन्ति जिनं यन्तं ससङ्घं गगनङ्गने,
सुलद्धा तेहि हत्थानि तेसंयेव भुजा भुजा.
692. तदा तथागतं दिस्वा ये सन्तुट्ठा तथागतं,
तथागतानं सब्बेसं यो तोसो होतु सब्बदा.
693. गतो कल्याणीयं नाथो महेन्तेवं सदेवके,
तेसं पूजाविधानं को मुखेनेकेन भासति.
694. ततो गङ्गा मनुञ्ञञ्हि सम्पत्तं तं सपुत्तकं,
तरङ्ग मुदु बाहाहि गहेत्वा चरणम्बुजे.
695. पादे पक्खालयि सम्मा फेण पुप्फुपहारिका,
ततो ततोतुं गण्हित्वा अका देहस्सनुग्गहं.
696. ततो सो याचितो सत्था नागसङ्घेहि वन्दिय,
अगमा मण्डपं रम्मं मनोनन्दनमावहं.
697. गन्त्वा मण्डप मज्झम्हि बुद्धारह महासने,
निसीदोभासयं आसा रवीव उदयावले.
698. ततो भिक्खु निसीदिंसु पत्त पत्तासने तदा,
बभास मण्डपं’तीव सरंव पदुमाकुलं.
699. जननेत्तालिनो’गम्म वसी सोम्ममुखम्बुजे,
पतन्ता कुसलामोदे गण्हन्ता तित्तिनो गता.
700. तथा सभिक्खुका नागा मुनिनो रूपसागरे,
नेत्तिन्द मणिनावाहि पारं गन्तुं न ते पभु.
701. ततो ससङ्घं सुगतं सजनो मणि अक्खिको,
सक्कच्चं सकहत्थेहि अन्नपानेन तप्पयी.
702. अथोनीत पत्तपाणिम’च्चयित्वा तथागतं,
भत्तिनिन्नो निमन्तेसि देसनत्थानुमोदनं.
703. ततो ब्रह्मस्सरो सत्था निच्छरं ब्रह्मघोसनं,
विञ्ञापेन्तो जने सब्बे सकसद्देन देसनं.
704. देसेस्वेवं जिनो धम्म’मनिलासनकादिनं,
पीतिपामोज्ज जननं निब्बाणामत’मावहं.
705. भो भो सुणाथ भुजगा भवसागरम्हि
पापारिनक्कमकराकुल दुग्गमम्हि,
मग्गा जना खलु लभन्ति कदा पतिट्ठं,
ओहाय बुद्धथिरसारतरिं विसालं.
706. लद्धान दुल्लभतरं मुनिपातुभूत
कालं चिरेन भुजगा न पमादयित्थ,
जाती जरा मरण दुक्ख परिद्दवा च
संसारिकस्स न ततोप’गतस्स होति.
707. तारुञ्ञमम्बुजसिरिंव परित्तकालं
पाणं तुसारलव’सारतरं जनानं,
भोगं दधाति जलधिम्हि तरङ्गभङ्गिं
निच्चं मनो दहति सोकसिखीभि नाना.
708. कत्वान रागमिसयो’पि खगा दुपञ्ञा
थिरूपि नारिकुसुमेसुपि रूपगिद्धा,
पत्तान्’अयं खलु पुरे परिहीन झाना
रूपे न रज्जथ ततो खलु साधुपञ्ञा.
709. सद्दानुरागमनुगोपि पुरे सिखण्डी
सुत्वान मोरि मधुरं गिरमञ्जितङ्गो,
व्याधस्स हत्थमगमासि भवेसु तस्मा
नत्थेव सद्दसमदुक्खकरं जनानं.
710. ओहाय नेककुसुमेसु परागरागं
मत्तेभकुम्भ मगमा मदगन्धलुद्धो,
भिङ्गो पभग्ग तनुको करिकण्णताला
नत्थेव गन्धसदिसं तिभवेसु पासं.
711. गम्भीर नीरधिभवो पवुरासनो’पि
मिच्छो गिलित्व बलिसं रसगेधहेतु,
पप्पोति दुक्खमतुलं न रसेसु सात
मत्थिति मन्त्व पजभाथ रसेसु गेधं.
712. भो बुह्मलोका’गत सुद्धसत्तो
buddhattameva niyato api bodhisatto,
थिसङ्गमाय परिहायि सरज्जतो’पि
तस्मा हि फस्ससदिसो अनयो नवत्थि.
713. भेरण्ड पेलक कपु’द्दक हेतुहीन
सत्तापि दानरुचि दानमणिप्पभावा,
पत्ता’पवग्ग वरसारपुरं भुजङ्गा
को नप्पदाति धनिको सिव’मेसमानो.
714. पालेत्व सीलम’मलं विसकण्ठिकापि
इन्दस्स नन्दनवने’सि पिया महेसी,
तस्मा पसत्थविभवं यदि पत्थयव्हो
पालेथ सीलम’मलं खलु जिवितं’व.
715. सग्गो विसाल रतनालय सम्पकिण्णो
सानन्द’मन्द सुरसुन्दरि सुन्दरो सो,
फुल्लम्बुजाकर वनादिहि नन्दनीयो
तत्थामरा विय’मरा’विरतं रमन्ति.
716. तम्हापि भो रुचिर ब्रह्मनिकाय भुति
रम्मा ततोपि महितं अमतं वरिट्ठं,
तस्मात्तकाम निरता जनता सपञ्ञा
तण्हक्खयाय सततं वीरियं करोथ.
717. एवं सद्धम्ममग्गं वरमति सुगतो देसयि पन्नगानं
सुत्वा ते सम्पहट्ठा महमहमकरुं निज्जरादीहि सद्धिं,
तेसं वे देसनायं सुरविटपि समा सात्थिका तत्थ जाता
सो नाथो तञ्च धम्मं भगवति तनया ते च वो पालयन्तु
कल्याणि देसागमनं.
718. नगाधिराजे सुमनाभिधाने
वसं सुमेधो सुमनाभिधानो,
देवो तदा’गम्म सपारिसज्जो
कल्याणियं तत्थ फणीहि सद्धिं.
719. दत्वा’पवग्गस्स निदानदानं
सुत्वान धम्मं सुतिसीतिभुतं,
पहट्ठचित्तो उपगम्म बुद्धं
नत्वाह एवं कतपञ्जलीको.
720. न वे फणीनं नपि मानुसानं
नानिम्मिसानं न पितामहानं,
हितत्थ मेवाखिल लोकनाथा
जायन्ती लोके करुणागुणग्गा.
721. अन्तोगधा नून मयम्पि तुय्हं
दयाय तस्मा फणीनं विमेसं,
करोहि मय्हं भवनम्हि धीर
पादं’सुना’तीव पवित्तरूपं.
722. यो’यं नगो दिस्सति’तो पुरत्थ
भुमङ्गना मोलिसिरिं वहन्तो,
समन्तकूटोति समन्तचक्खु
जानाति लोको वसतिं ममेतं.
723. यो नील नाना वनराजि राजितो
आसार धारा गिरि निज्झराकुलो,
आपीत नीलारुण पल्लवावली
जिमूतकूटो विय भाति उग्गतो.
724. यो सिन्धुवारिं उरसा पभेज्ज
आगम्म ते पादपणाम हेतु,
विज्जोतमानो वियचक्कपाणि
महाति तुङ्गग्ग धराधरिन्दो.
725. गङ्गावधू कुटकिरीटधारी
सामन्त सेलिन्द चमूपतीको,
यो’यं धराधार महामहीपो
र राज लङ्का नगरङ्गणम्हि.
726. पारोह दन्तो चितकूट कुम्भो
अनेक सोण्डिक्ख सवन्ति हत्थो,
यो निज्झरासार मदप्पवाहो
गजोरिवा’भाति सुराधिपस्स.
727. सम्फूल्ल पुप्फत्थबकान्’अपत्ता
सत्धत्त रत्तङ्कुरमोलिमाला,
कन्तालता’लिङ्गित खन्धदेहा
तिट्ठन्ति भूपाव यहिं कुजिन्दा.
728. सिद्धङ्गना रत्तपदम्बुजाली
सम्हिन्न हत्थाभरणालि युत्ता,
केकीकलापुप्पल मालमाली
सिलातलाकञ्ज निभन्ति यत्थ.
729. मङ्गुर पाठीन सवङ्क सिङ्गु
रोहिच्च मुञ्जा:मर पावुसेहि,
कुलीरनक्कादन्’इमेसकेहि
निकीळीतं दद्दर रत्तपेहि.
730. निच्चञ्हि संराव विराचितानं
बलाक कादम्ब कदम्बकानं,
आपानसाला विय सारसानं
हंसालिनं मङ्गल वासभूतं.
731. निरन्तरामोद मुदावगेहि
सुफुल्ल कोकास’रविन्दकेहि,
सोगन्धि’किन्दीवर केरवेहि
किञ्जक्ख छन्नण्णतलेहि चित्तं.
732. सीतच्छ सातोदक सम्पपुण्ण
सरोजिनी लङ्कत भुमिभागो,
यो’यं पुरे भाति मनुञ्ञरूपो
समन्तकूटो स समन्तकूटो.
733. दलित विपिनसण्डा यत्थ सेले समन्ता
समुपगत जनानं चित्तमामोदयन्ति,
मधुक वट करेरि बोधि जम्बीर भल्लि
खदिर’भय कदम्बा फुल्ल सेल्लू पलासा.
734. पणस’मत पिलक्खा कण्हवण्ट’क्ख चिञ्चा
लबुज बदरि नीपा फन्दनिन्’दीवराव
मकुल’सन पियाला गद्दभण्ड’ज्जुना च
कमुक सल्ल तिन्दु’दुम्बरम्बस्स’कण्णा.
735. पुन्नाग चम्पक दुमुप्पल दाडिमा च
खज्जूरि ताल गिरिमल्लिक’सोक ताला,
हिन्ताल नाग निवुला युगपत्त’रिट्ठ
सेतम्ब एरवतकापि च केतका च
736. समफुल्लभण्डि सुमन’ज्जक यूथिका च
वासन्ति चित्तक जपा रविमालती च,
कुन्दस्स’मारक कुरण्डक बीजपूर
सेफालिका च तिणसूल समीरणा च.
737. वोचु’च्जु कीचक हलिद्दि विळङ्गि बिम्बि
नीली वचा’तिविसालाबु च नागवल्ली,
वल्लीह सारद’पराजितवारु’सीरा
फलादि नेक वनराजि विराजितो सो.
738. तिट्ठन्ति केचि तरवो सुरभिं किरन्ता
तत्थेव केचि फलिता मधुरप्फलानि,
अन्दोलिता फलितपल्लविता लतायो
सन्धारयं विटप जत्तुसु भन्ति केचि.
739. सामन्तगे जनगणे सततं दुमिन्दा
सम्पीणयन्ति दलिता फलिनो च यस्मिं,
te avhayanti viya locana gocarehi
वाते’रितेहि तरुणारुण पल्लवेहि.
740. तस्मिं वने वनसुरा निजवसुन्दरीहि
रम्मे सिलातलदहे सिकतातले च,
नच्चन्ति तन्ति तुरियानि च वादयन्ति
गायन्ति मालभरिनो सततं पतीता.
741. सिद्धा च सिद्धवनिता हि तहिं तहिं ते