दिब्बन्ति पुप्फफल पत्तरसाहिनन्दि,
अच्छन्ति तत्थ गिरिपादप रामणेय्ये
योगेहि सङ्गत मना बहितापसापि.
742. तस्मिं वने हरिण रोहित पुण्डरीक
गोकण्ण सल्ल सस जम्बुक सूकरा च,
साखामिगे’णिवग बब्बु रुरू कुरुङ्ग
गोधा’खु पम्पक कपी गवया चन्’एका.
743. ते वग्ग वग्ग चरिनो हयमारकादी
नाना चतुप्पदगणा मुदिता वसन्ति,
पक्खीपि कोसिय कपोतक नीलगीव
धङ्का’ट लाप परपुट्ठ मधुब्बताव.
744. निज्जिव्ह दिन्दिह चकोरक साळिका च
चक्कव्ह कीर कुररा कुलला च कङ्का,
चित्रच्छदा मधुर कूजक नेकपक्खी
सङ्गम्म यत्थ निवसन्ति मनुञ्ञरूपा.
745. तेसं वनन्तमथ नाटकमण्डला’च
गीतालयं विय अहोसि च गायकानं,
आपानभुमि सदिसं मिगपक्खिकानं
निच्चुस्सवं रतिकरं नयनाभिरामं.
746. एवं विधो विपिनराजि विराजितेहि
कूटेहि नेकसुर सुन्दरि मण्डितेहि,
अत्युच्च नीलसिखिगीव समान वण्णो
एसो समन्तगिरि मे वसती मुनिन्द.
747. एवं पतीत मनसो सुमनाभिधानो
वत्वान नत्वमसमं गमनोपयुत्तं,
कासाथ सोपि मुनि तस्स वचं पटिच्च
सब्भिक्खु निक्खमि जिनो गगनायनम्हि.
748. निच्चेतनापि गिरिपादप आदयोपि
नागा सुपण्ण मिग पक्खिक हेतुकापि,
विज्जाधरामर’सुरा चतुराणनापि
सङ्गम्म’कंसु सुमना महमब्भुतं ते.
749. मुनिन्दे पयन्ते समिद्धं तिलोकं
गिरिन्दाभिनन्दा दुमिन्दा पबुद्धा,
मिगिन्दा सुतुट्ठा खगिन्दा सुघुट्ठा
पवुट्ठो महिन्दो पणट्ठो निदाघो.
750. गच्छन्ते गगनायनेन सुगते भानु’सि सन्तो तदा
वारेसुं सूरियातपञ्च जलदा सिञ्जिंसु भुम्या जलं,
मन्दामन्द सुगन्ध मुद्ध पवनो पापेति सितं सुखं,
देवादि धज छत्त चामरकरा पूजेन्ति मानेन्ति च.
751. सन्नीर हिन्ताल’ग सिन्दि पूग
तालम्बसालादि महीरुहित्दा,
तिट्ठन्ति ते चामरहत्थका’व
पुप्फेहि छन्नो गगनङ्गनोपि.
752. अनेन विधिना जगदेक नाथो
पवत्तमानेसु महामहेसु,
दिसञ्च विदिसं परिपूरयन्तो
जब्बण्णरंसीहि अगा नगिन्दं.
753. तस्मिं समन्तनगमुद्धनि लोकनाथो
छब्बण्णरंसि निकरं दिसि पत्थरन्तो,
भिक्खूहि सो परिवुतो परसागरन्तं
ओलोकयं ठितिमकासि a-अनोमवण्णो.
754. लङ्कावधू सुमनकूट किरीट कूटं
सज्जेसिन्’अग्घ जन राज मणी महन्तो,
इच्छत्थदं सिवदमप्पटिमं तिलोके
तं’दानि भो भजथ सेवथ सब्बकालं.
755. कासुं तदा सुरवरा सुरसुन्दरीहि
लङ्काय सेलसिखरेसु महासमज्जं,
वज्जिंसु भेरि विकती सयमेव सब्बा
भस्सिंसु दिब्बकुसुमाभरणा नभम्हा.
756. लङ्कम्बरं निखिलमासि च छत्तछत्तं
नाना विराग धज केतु समाकुलञ्च,
नानासुगन्ध कुसुमादि दिसन्तरालं,
नानग्घिकावलि विराजित मन्तळिक्खं.
757. तस्मिं दिने’सि रतनं मणितोरणेहि
दीपालि पुण्णघटपन्तीहि दस्सनीयं,
सम्बुद्ध देहपरितोगत छप्पभाहि
रत्तं नभावनि चराचर सब्बदब्बं.
758. मालावतंस समका गिरयो समन्ता
हुत्वा नमन्ति च भमन्ति सचेतना’व,
सब्बेपि तत्थ तरवोच लतादयो च
नच्चन्ति दिब्बनटका विय ओनतग्गा.
759. एवं तदा महत विम्हय पाटिहेरे
बुद्धानुभाव जनिते इध वत्तमाने,
तत्वान धीरचरणं समनो सुधासी
एवं वदी परम पितिमनो उदग्गो.
760. ये ते मुदु कोमल रत्तपादा
सुरत्त फुल्लम्बुरुहोपमाना,
वट्टानुपुब्बायत अङ्गुलिका
सुतम्बतुङ्गग्ग नखावलीका.
761. सुवण्णकुम्मुन्’नत पादपिट्ठि
निगुळ्ह गोप्फायत पण्हिभागा
समच्छमायं सकलं पतिट्ठिता
न लिम्पते सुच्छविता रजादि.
762. सम्मत्त हत्थोसभ हंस सीह
समान लीलाय यहिं पयाति,
निन्नुन्नता भेरितला’व भुमि
होताथ पुप्फादि सुमण्डिता च.
763. अपेन्ति मग्गा सयमेव खाणु
सकण्टमूला कठला च सब्बे,
गम्भीर नीरापग पङ्कदुग्गा
हित्वा सभावं रमणीयमेन्ति.
764. वजन्ति भुमिं गिरयो पुरत्थ
पसारिते पादवरे जिनस्स,
निब्बाति अग्गी नरकोदरेपि
गण्हन्ति पादे पदुमादयो च.
765. इदञ्हि ते पादतले यतीस
सनाभि नेमि घटिकावलीहि,
सुसण्ठितं चा’रसहस्सवन्तं
सन्दिस्सते चक्कवरं महन्तं.
766. तमेव चक्कं परिवारयित्वा
सिरिवच्छ सोवत्थि’वतंसका च,
पासाद भद्रासन पुण्णपाति
सितातपत्तासि मयूरहत्था.
767. नीलादिभेदा कमलुप्पला च
समेरु सत्तद्दि महासमुद्दा,
सत्तापगा सत्त महासरा च
हिमालयो चक्कवाळद्दिको च.
768. चन्दक्कतारा च छदेवलोका
पितामहावास मनुस्सलोकं,
सुवण्ण नावा सिविका च सङ्खं
केलाससेलं धजतोरणा च.
769. चिन्तामणुण्हीस सवच्छ धेनू
मीनद्वयं चक्कवत्ति ससेनो,
सीह’स्स मातङ्ग वियग्घराजा
हंसोसभो किम्पुरिसो मयूरो.
770. कोञ्चा च एरावण हत्थिराजा
सचक्कवाका मकरादयो च,
नाना महामङ्गल लक्खणा ते
विरोचमाना विलसन्ति निच्चं.
771. जातक्खणे यस्स महिं पभेज्ज
विसाल सत्तुद्दय पङ्कजानि,
पटिग्गहेसुं चरणानि यानि
ते तानिमानच्छरियानि लोके.
772. वन्दापनत्थायु’पनीतकाले
पितूहि ते देवल तापसिन्दं,
पादानि गन्त्वान जटासु तस्स
आसुं तवे’तङ्घियुगं अहो भो.
773. सुद्धोदनव्हस्स नराधिपस्स
सन्तोस तोयेहि पपूरितस्स,
सिरो विसुद्धम्बु रुहाकरस्स
सरोरु हासुं चरणानि तुय्हं.
774. ये चङ्कमे चङ्कमणावसाने
ओनम्म मेरूदय पब्बनिण्दा,
पटिग्गहेसुं चरणानि यानि
ते तानिमान्’अच्छरियानि लोके.
775. यं वन्दमानो तिदिवाधिपो सो
यस्सानुभावेन गतायुकोपि,
सकियठाने’सिनपुनापि ते’वं
पादम्बुजं धीर!महानुभावं.
776. देहीनमग्गोपि निसाकरारि
मानुन्नतो सो सयितस्स तुय्हं,
पादस्स अन्तम्पि न सक्खि दट्ठुं
अच्छेर रूपं इदमङ्घिकञ्जं.
777. गङ्गाय गङ्गापति सन्निधाने
तीरे तदा नम्मद जिम्हगस्स,
पादस्स लञ्छं अकरी मुनिन्द
मय्हं’पि होतं करुणा तवेसा.
778. आराधितो सच्चक तापसेन
अका तुवं सच्चक बद्धसेले,
पादस्स लञ्छं जगतो हिताय
मय्हम्पि होतं तमनुग्गहन्ते.
779. सुत्वान नाथो गिरमेतमस्स
पस्सं महाभुति’मनागतेसु,
लोकस्स लोकेहि महीय मानो
अकासि वामेन पदेन लञ्छं.
780. सम्बोधितो अट्ठम सारदस्मिं
वेसाखमासे मुणि पुण्णमायं,
पादस्स’भिञ्ञाणमका’परण्हे
सदेवके सस्समणे महेन्ते.
781. पतङक्गिका सित्थक मत्थकम्हि
यथङ्किता खत्तिय मुद्दिकाय,
आसेव’मेवं जिनपादलञ्छं
समन्तकूटम्हि नमस्सनीयं.
782. अकालमेघो च ततो पवस्सि
वस्सिंसु नानारतनानि खम्हा,
तथा परितो कुसुमम्बरानि
सुवण्णचुण्णानि जिनेकवण्णा.
783. ततो’पगन्त्वा सुगतेभगामी
तस्मिं नितम्बे गिरिगब्भरायं,
दिवाविहाराय निसीदि यत्थ
सुपाकटं तं भगवागुहा’ति.
784. ततोरहन्ता सुगतोरसा ते
गन्धादिना साधु महेत्व सब्बे,
वन्दित्व कत्वान पदक्खिणन्तं
तहं तहं’कंसु दिवाविहारं.
785. लतङ्गनायो विटपीधवान
मालम्ब साखापुथुलं’सपस्से,
सुफुल्ल नमञ्जूकर मञ्जरीहि
नमस्समाना’व सदोनतग्गा.
786. तिट्ठन्ति रुक्खा नटका’व तत्थ
सुफुल्ल साखाकर’मुक्खिपित्वा,
नमस्समाना विय ओनतग्गा
वत्तन्ति मानच्छरियानि निच्चं.
787. तथेव उच्चावच पब्बता च
नमस्समाना विय पादलञ्छं,
तिट्ठन्ति निन्नग्ग सिखा समन्ता
इदम्पि निच्चबभुतमेव तत्थ.
788. तस्मिं नगे पादवरङ्कितस्मिं
खलमण्डलोकास पदेसमत्ते,
समोसरन्ते बहुके जनेपि
होतेव ओकासम,हो पदङ्कं.
789. समोसरित्वान महेत्व सत्ते
निक्खन्तमत्ते जलदा समेच्च,
सोधेन्ति माल’म्बुवहेहि साधु
इदम्पि निच्चब्भुतमेव तत्थ.
790. पादेन फुट्ठस्स सिलातलस्स
एतादिसानच्छरियानि होन्ति,
लोकेकनाथस्स अनासवस्स
महब्भुतं कोनु कथं भणेय्य.
791. दिवाविहारं भगवा ससङ्घो
कत्वान तस्मिं पन किञ्चिकालं,
महीयमानेसु सदेवकेसु
ततो गतो रोहणमम्बरम्हा.
792. तस्मिं ससङ्घो मुनि दीघवापियं
थूपस्स ठाने परमाय भुमिया,
गरुं करोन्तो पन तं महीतलं
निरोधभावेन निसीदि सत्रजो.
793. ततोन्’उराधं भगवा नभम्हा
गन्त्वान बोधिट्ठितभुमिया च,
ठाने महामङ्गलचेतियस्स
तथेव अक्खन्तिनहितस्स ठाने.
794. निसीदि पत्वान निराधपीतिं
ससावको पेक्खमन्’आगतद्धं,
पतिट्ठिता मे पन बोधिधातु
करोन्ति लोके’ति जनस्स वुद्धिं.
795. वुट्ठाय तुट्ठो भगवा निरोधा
गतो सिलाथूपवरस्स ठानं,
ठितो तहिं धम्ममथुद्दिसित्वा
गतो नभा जेतवनं सुरम्मं.
796. एवं सो धम्मराजा जनहितविहितो वीत दोसारिवग्गो
लङ्कारामाय रम्मे सुमनगिरिसिरे’कासि यं पादलञ्छं
तं वो सग्गा’पवग्गं ददति मुनिसमं चित्त मत्ते पसन्ने
तस्मा भो!भो! पहट्ठा नमथ महथ तं साधु साधुप्पसत्थं.
इति समन्तकूट वण्णना निट्ठिता.
ग्रन्थ समाप्तिय.
1. अनन्तरा समत्तायं सुमणद्दिसु वण्णना,
तथेव साधू सङकप्पा खिप्पं पप्पोन्तु पाणिनं.
2. यो याचितो’रञ्ञवासी गुणाधार सुधीमता,
राहुलत्थेरनामेन विस्सुतेन महीतले.
3. भुवनोदरम्हि पञ्ञातो रवीवम्बर मण्डले,
अरञ्ञरतनानन्द महाथेरो महागणी.
4. जीवितं विय यो सत्थुसासनस्स महाकवी,
सारो सुप्पटिपत्तीसु सत्थसागर पारगो.
5. तस्स सिस्सो’सि यो विप्पगाम वंसेक केतुको
ञातागमो’रञ्ञवासी सीलादि गुणभूसणो.
6. यो’का सीहलभासाय सीहलं सद्दलक्खणं,
तेन वेदेहथेरेन कतायम्पियसीलिना.
Siddhiratthu.