सत्त्यरहेस्वेय्यादि-. सत्तियं अरहत्थे च क्रियत्था. एय्यादयो होन्ति; भवं खलु रज्जं करेय्य, भवं सत्तो; अरभो.सम्भावने वा-.सम्भावने गम्यमाने धातुना वुच्चमाने च एय्यादयोहोन्ति विभासा; अपि पब्बतं सिरसा भिन्देय्य. क्रियातिपत्तियन्तुस्सादि:- असनियापि हतो नापतिस्सा सम्भावेमि सद्दहामि-अवकप्पेमि भुञ्जेय्य भवं; भुजिस्सति भवं, अभुञ्जि भवं. क्रयातिपत्तियन्तुस्सादि-सम्भावेमि नाभुजिस्सं bhava½.मायोगे ²-±-आदि-.मायोगे सति ²-आदयो ±-आदयो च वा होन्ति; मास्सुपुनपि एवरूपमकासि, मा भवं अगमा वनं; वाति किं? मा तेकामगुणे भमस्सु चित्तं, मा त्वं करिस्ससि, मा त्वं करेय्यासि–-असककालत्थो’यमारम्भो; बुद्धो’भविस्सतीति पदन्तर सम्बन्धेन अनागतकालता पतियते, एवं कतो कटो स्वेभविस्सति, भावि कच्चमासीति; लुनाहि लुनाहित्वेवायं लुनाति, लुनस्सु लुनस्सुत्वेवायं लुनातीति त्वादीनमेवेतं मज्झिमपुरि सेकवचनानमाभिक्खञ्ञे विब्बवनं; इदं वुत्तं होति:-एवमेस तुरितो अञ्ञे’पि नियोजेन्तो विय किरियं करोतीति; एवं लुनाथ लुनाथात्वेवायं लुनाति, लुनव्हो लुनव्हो त्वेवायं लुनाति; तथा कालत्तरेसुपि लुनाहि लुनाहित्वेवायं अलुनि, अलुना, लुलाव, लुनिस्सतीति; एवं स्सुम्हि च योजनीयं–-तथा समुच्चये’पि मठमट, विहारमटेत्वेवायमटति; मठमटस्सु, विहारमटस्सुत्वेवायमटति–-ब्यापारभेदे तु सामञ्ञवचनस्सेव ब्यापकत्ता अनुप्पयोगो भवति: ओदनं भुञ्ज, यागुम्पिव, धाना खादेत्वावायमज्झोहरति.पुब्बपरच्छक्कानमेकानेकेसु तुम्हाम्हसेसेसुद्वेद्वे मज्झिमुत्तमपठमा-.एकनेकेसुतुम्हाम्हसद्दवचनीयेसु तदञ्ञसद्दवचनीयेसु च कारकेसुपुब्बच्छक्कानं परच्छक्कानं मज्झिमुत्तमपठमा द्वे द्वे होन्ति यथाक्कमं क्रियत्था; उत्तमसद्दो’यं सभावतो ततियदुके रुळ्हो–-त्वं गच्छसि, तुम्हे गच्छथ, त्वं गच्छसे, तुम्हे गच्छव्हे; त्वंगच्छसि, तुम्हे गच्छथ, त्वं गच्छसे, तुम्हे गच्छव्हे; अहंगच्छामि, मयं गच्छाम,अहं गच्छे, मयं गच्छाम्हे; सो गच्छति, ते गच्छन्ति, सो गच्छते, ते gacchante.सामत्थिया लद्धन्ता अप्पठुज्जमानेसुपि तुम्हाम्हसेसेसु भवन्ति–-गच्छसी, गच्छथ, गच्छसे, गच्छव्हे; गच्छामि, गच्छाम, गच्छे, गच्छाम्हे; गच्छति,गच्छन्ति, गच्छते, गच्छन्ते.¾-ईस्सादिस्वञ् वा-.¾-आदो ²-आदो स्सा-आदो च क्रियत्थस्स वा अञ् होति, ञकारोन्’उबन्धो–-अगमा, गमा; अगमी, गमी; अगमिस्सा, gamiss±.A-आदिस्वाहो ब्रूस्स-.ब्रूस्स आहो होति a-आदिसु; आह, आहु.भुस्स चुक्-.A-आदिसु भुस्स चुक् होति; ककारोन्’उबन्धो; उकारो उच्चारणत्थो; बभुव.पुब्बस्स a-.A-आदिसु द्वित्ते पुब्बस्स भुस्स-a होति; बभुव.उस्संस्वाहा वा-.आहादेसा परस्सउस्स-अंसुवा होति; आहंसु आहु.त्यन्तीनं टटू-.आहा परेसं ति-अन्तीनं टटू होन्ति; टकारा सब्बादेसत्था; आह, आहु. अतोयेव च ञापका ति-अन्तिसु च ब्रूस्साहो.¿-आदोवचस्सोम्-.¿-आदिसुवचस्स ओम् होति; मकारोन्’उबन्धा; अवोच; ²-आदोति किं? Avaca.दास्स दं वा ममेस्वद्वित्ते-.अद्वित्ते वत्तमानस्स दास्स दं वा होति मिमेसु; दम्मि,देमि; दम्म, देम. अञ्चित्तेति किं? ददामि. ददाम.करस्स सोस्सकुं-.करस्स स-ओकारस्स कुं वा होति मिमेसु; कुम्मि, कुम्म; करोमि, karoma.का ²-आदिसु-.करस्स स-ओकारस्सका होति वा ²-आदिसु; अकासि, अकरि; अकंसु, अकरिंसु; अका, akar±.हास्सचाहङि स्सेन-.करस्ससोस्सहास्सच आहङि वा होति स्सेन सह; काहति, करिस्सति; अकाहा, akariss±;हाहती, हायिस्सति; आहाहा, अहायिस्सा.लभवसच्छिदभिदरुदानं च्छङि-.लभादीनं च्छङि वा होति स्सेन सह; अलच्छा, अलभिस्सा, लच्छति, लभिस्सति; अवच्छा, अवसिस्सा; वच्छति, वसिस्सति; च्छेच्छा, अच्छिन्दिस्सा; छेच्छति. छिन्दिस्सति; हेच्छा, भिन्दिस्सा; भेच्छति,भिन्दिस्सति; अरुच्छा, अरोदिस्सा; रुच्छति, रोदिस्सति. अञ्ञस्मिम्पि छिदस्स वा च्छङि योगविभागा:- अच्छेच्छुं, अच्छिन्दिंसु. अञ्ञेसं vä-गच्छं, गच्छिस्सं.भुजमुचवचविसानं क्खङि-.भुजादीनं क्खङि वा होति स्सेन सह; अभोक्खा, अभुञ्जिस्सा; भोक्खति, भुजिस्सति; अमोक्खा, अमुञ्चिस्सा; मोक्खतिं मुञ्चिस्सति; अचक्खा, अवचिस्सा; चक्खति. वचिस्सति; पावेक्खा, पाविसिस्सा; पवेक्खति, पविसिस्सति. विसस्साञ्ञस्मिम्पि वा क्खङि योगविभागा:-पावेक्खि, पाविसि.¾-²-आदिसु हरस्सा-.¾-आदो-²-आदो च हरस्स-± होतिचा; अहा, अहरा; अभासि, अभरि.गमिस्स-. ¾-आदो-²-आदो च गमिस्सा होति वा; अगा, अगमा; अगा,अगमि.संसस्स च छङि-.संसस्स च गमिस्स च छङि वा होति ±-²-आदिसु; अडञ्छा, अडंसा; अडञ्छि,अडंसि; अगञ्छा, अगच्छा, अगञ्छि, agacchi.हूस्सहेहेहिहोही स्सच्चादो-.हूस्स ह्ञादयो होन्ति स्सच्चादो; हेस्सति, हेहिस्सति, hohissati.ð±n±su रस्सो-.कणकनासु क्रियत्थस्सरस्सो होति; किणाति, धुनाति.¾-²-ऊम्हास्सास्सम्हानं वा-.एसं वा रस्सो होति; गम, गमा; गमि, गमी; गमु; गमिम्ह, गमिम्हा; गमिस्स, गमिस्सा; गमिस्सम्ह, गमिस्सम्हा.कुसरुहेहिस्स छि-.कुसा रुहा च परस्स ईस्स छि वा होति; अक्कोच्छि, अक्कोसि; अभिरुच्छि, abhiruhi.A-ईस्स-आदीनं ब्यञ्जनस्सिञ्-.क्रियत्था परेसं a-आदीनं ²-आदिनं स्स-आदीनव ब्यञ्जनस्सइञ् होति विभासा; बभुवित्थ,अभवित्थ, अभविस्सा, अनुभविस्सा, अनुभविस्सति, अनुभोस्सति, (हरिस्सति) हस्सति. एतेसन्ति किं? भवति; ब्यञ्जनस्साति किं? बभुव.ब्रूतो तिस्सीञ्-.ब्रूतो परस्स तिस्स ईञ् वा होति; ब्रवीति, ब्रूति. क्यस्स-.क्रियत्था परस्सक्यस्स ईञ्वा होति; पचीयति पच्चति.एय्याथस्स्ञ-±-ईथानं o-a-अंत्थत्थोव्होक्-.एय्याथादीनं o-आदयो वा होन्ति यथाक्कमं; तुम्हे भवेय्याथो, भवेय्याथ; त्वं अभविस्स, अभविस्से; अहं अभवं, अभव; सो अभवित्थ, अभवा; सो अभवित्थो, अभवी; तुम्हे भवथव्हो, भवथ–-आसहवरितोव अकारो गय्हते–-थो पनन्ते निद्देसा त्वादिसम्बन्धीयेव, तस्सेव वा निस्सीतत्ता; निस्सययकरणम्पि हि suttak±r±viººa½.उंस्सिंस्वंसु -.उमिच्चस्स इंसु-अंसु वा होन्ति; अगमिंसु, अगमंसु, अगमुं.एमन्ता सुं-.ѱदेसतो o-आदेसतो च परस्स उमिच्चस्स सुं वा होति; नेसुं, नयिंसु; अस्सोसुं, अस्सुं–-आदेसत्ताख्या पनत्थं ttaggahaºa½.हूतो रेसुं-.हूतो परस्स उमिच्चस्स रेसुं वा होति; अहेसुं, अहवुं.ओस्स ऐत्थत्थो-.ओस्स a-आदयो वा होन्ति; त्वं अभव, अभवि, अभवित्थ, अभवित्थो, अभवो.सि-. ओस्स सि वा होति; अहोसि त्वं ahuvo.दीघा ईस्स-.दीघतो परस्स ईस्स सि वा होति; अकासि, अका; अदासि, अदा.म्हात्थानमुञ्-.म्हात्थानमुञ्द्वा होति; अगमुम्हा, अगमिम्हा; अगमुत्थ, agamittha.इंस्स च सिञ्-.इमिच्चस्स सिञ् वा होति म्हात्थानञ्च बहुलं; अकासिं, अकरिं; a-अकासिम्हा, akarimh±;अकासित्थ, अकरित्थ.एय्युंस्सुं-. एय्युमिच्चस्स उं वा होति; गच्छुं, गच्छेय्युं.हिस्सतो लोपो-.अतो परस्स हिस्स लोपो वा होति; गच्छ, गच्छाहि–-अतोति किं? करोहि.क्यस्स स्से-.क्यस्स वा लोपो होति स्से; अन्धभविस्सा, अन्वभुयिस्सा, अनुभविस्सति, अनुभुयिस्सति.अत्थितेय्यादिच्छन्तं स्सुससथसंसाम -.अस-भुवीच्चस्मा परेसंएय्यादिच्छन्नं सादयो होन्ति यथाक्कमं; अस्स, अस्सु, अस्स, अस्सथ, अस्सं, अस्साम.आदिद्वीन्नमिया-इयुं-. अत्थितेय्यादिच्छन्नं आदिभूतानं द्विन्नं इया-इसुं होन्ति यथाक्कमं; सिया, सियुं.तस्सथो-.अत्थितो परस्स तकारस्स थो होति; अत्थ, अत्थु.सिहिस्वट्-.अत्थिस्स अट् होति सिहिसु; टो सब्बादेसत्थो; असि, अहि.मिमानं वा म्हिम्हा च-.अत्थिस्मा परेसं मिमानं म्हिम्हा वा होन्ति, तंसन्तियो गेन त्थिस्स अट् च; अम्हि,अस्मि; अम्ह, अस्म.एसु s-.एसु मिमेसु-अत्थिस्स सकारो होति; अस्मि, अस्म; पररूपबाधनत्थं.¿-आदो दीघो-.अत्थिस्स दीघो होति ²-आदिम्हि; आसि, आसुं, आसि, आसित्थ, आसिं, आसिम्हा.हिमिमेस्वस्स-.अकारस्स दीघो होति हिमिमेसु; पवाहि, पवामि, पवाम; मुय्हामि.सका णास्स ख ²-आदो-.सकस्मा कणास्स खो होति ई आदिसु; असक्खि, असक्खिंसु.स्से वा-.सकस्मा कणास्स खो वा भोति स्से; सक्खिस्सा, सक्कुणिस्सा; सक्खिस्सति, सक्कुणिस्सति.तेसु सुतो केणाकणानं रोट्-.तेसु ²-आदिस्सेसु सुतो परेसं केणाकणानं रोट् होति; अस्सोसि, असुणि; अस्सोस्सा, असुणिस्सा; सोस्सति, सुणिस्सति.ѱस्स सनास्स नायो तिम्हि-.सनास्स ञास्स नायो वा होति तिम्हि; नायति. जानाति.Ñamhi जं-.ѱदेसे सनास्स ञास्स जं वा होति; जञ्ञा, जानेय्य.एय्यस्सियाञा वा-.ѱतो एय्यस्स इयाञा होन्ति वा; जानिया, जञ्ञा, जानेय्य.¿स्सच्चादिसु कना लोपो-.¿-आदो स्सच्चादो च ञातो कना लोपो वा होति; अञ्ञसि, अजानि; ञस्सति, जानिस्सति.Ssassa hi kamme-.ѱto parassassassa hi v± hoti kamme; पञ्ञायिहिति, पञ्ञायिस्सती,एतिस्मा-.एतिस्मा परस्सस्सस्सहि होति वा; एहिति, एस्सति.हना छेखा-.हना स्सस्स छेखा वा होन्ति; हञ्छेम, हनिस्साम; पटिहंखामि, paµihaniss±mi.हातो ह-.हातो परस्स स्सस्स ह होति वा; हाहति, छहिस्सति.दक्खखहेहिहोहीहि लोपो-.दक्खादीहि आदेसेहि परस्सस्सस्स लोपो वा होति; दक्खति. दक्खिस्सति; सक्खति, सक्खिस्सति; हेहिति, हेहिस्सति; होहिति, होहिस्सति.कयिरेय्यस्सेय्युमादीनं-.कयिरा परस्सेय्युमादीनमेय्यस्स लोपो होति; कयिरुं, कयिरासि, कयिराथ, कयिरामि, kayir±ma.ݱ-.कयिरा परस्स एय्यस्सटा होति; सोकयिरा.एथस्सा-. कयिरा परस्सेथस्स आ होति; कयिराथ.लभा इंईनं थंथा वा-.लभस्मा इंई-इच्चेसं थंथा होन्ति वा; अलत्थं, अलभिं; अलत्थ, अलभि.गुरुपुब्बा रस्सा रे न्तेन्तीनं-.गुरुपुब्बस्मा रस्सा परेसं न्तेन्तीनं रे वा होति; गच्छरे, गच्छन्ति; गच्छरे, गच्छन्ते; गमिस्सरे, गमिस्सन्ति; गमिस्सरे, गमिस्सन्ते–-गुरुपुब्बाति किं? पचन्ति. रस्साति किं? होन्तिएय्येय्यासेय्यन्तं टे-.एय्यादीनं टे वा होति; सो करे, सो करेय्य; त्वं, करे, त्वं करेय्यासि; अहं करे, अहं करेय्यं.ओविकरणस्सु परच्छक्के-.ओविकरणस्स उ होति परच्छक्कविसये; तनुते.पुब्बच्छक्के वा क्वचि-.ओविकरणस्स उ होति वा क्वचि पुब्बच्छक्के; वनुति, वनोति.एय्यामस्सेमु च-.एय्यामस्सेमु वा होति, उ च; भवेमु, भवेय्यामु, भवेय्याम.इति मोग्गल्लाने व्याकरणे वुत्तियंत्यादिकण्डो छट्ठो.समत्ता चायं मोग्गल्लानवुत्तिछहि भाणवारेहि.
यस्स रञ्ञो पभावेन भावितत्तसमाकुलं,
अनाकुलं दुलद्धीहि पापभिक्खूहि सब्बसो.
लङ्काय मुनिराजस्स सासनं साधु सण्ठितं,
पुण्णवन्दसमायोगा वारिधीच विवद्धते.
परक्कमभुजे तस्मिं सद्धाबुद्धिगुणोदिते,
मनुवंसद्धजाकारे लङ्कादीपं पसासति.
माग्गल्लानेन थेरेन धीमता सुचिवुत्तिनं,
रचितं यं सुविञ्ञेय्यमसन्दिद्धमनाकुलं.
असेसविसयव्यापि जिनव्यप्पथनिस्सयं,
सद्दसत्थमनायाससाधियं बुद्धिवद्धनं.
तस्स वुत्ति समासेन विपुलत्थप्पकासनी,
रचिता पुन तेनेव सासनुज्जोतकारिनाति.