अजपाल
पुच्छा– तस्स आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि. विस्सज्जना– तस्स भन्ते सत्ताहस्स अच्चयेन भगवा अजपाल निग्रोधमूले विहासि, सत्ताहं एकपल्लङ्केन विहासि विमुत्तिसुखं पटिसंवेदी.
मुचलिन्दा
पुच्छा– तस्सपि आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि. विस्सज्जना– तस्स भन्ते सत्ताहस्स अच्चयेन भगवा मुचलिन्दमूले सत्ताहं एकपल्लङ्केन निसीदि. पुच्छा– तस्सपि आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि. विस्सज्जना– तस्सपि भन्ते सत्ताहस्स अच्चयेन भगवा राजायतनमूले सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखं पटिसंवेदी. पुच्छा– तस्सपि आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि. विस्सज्जना– तस्स भन्ते सत्ताहस्स अच्चयेन भगवा पुनदेव अजपालनिग्रोधमूले विहासि. पुच्छा– तस्मिं पन आवुसो अजपालनिग्रोधे विहरन्तस्स भगवतो कथं चेतसो परिवितक्को उदपादि. विस्सज्जना– तस्मिं पन भन्ते अजपालनिग्रोधे विहरन्तस्स भगवतो रहोगतस्स पटिसल्लीनस्स धम्मगम्भीरतापटिसंयुत्तो चेतसो परिवितक्को उदपादि.
अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो अरनुबोधो सन्तो पणीतो अतक्कावचरा निपुणो पण्डितवेदनीयो.
आलयरामाखो पनायं पजा आलयरता आलयसम्मुदिता,