महाखन्धक
महाबोधिपुच्छा
पुच्छा तस्मातिह आवुसो ततो पट्ठाय तं पुच्छिस्सामि, भगवा आवुसो पठमाभिसम्बुद्धकाले कत्थ कीवचीरं केनाकारेन विहासि. विस्सज्जना भगवा भन्ते पठमाभिसम्बुद्धो बोधिरुक्खमूले सत्ताहं एकपल्लङ्केन विहासि विमुत्तिसुखं पटिसंवेदी. पुच्छा तदा आवुसो भगवा कीदिसं धम्मं मनसिकत्वा कीदिसं उदानं उदानेसि. विस्सज्जना तदा भन्ते भगवा रत्तिया पठमं यामं रत्तिया मज्झिमं यामं रत्तिया पच्छिमं यामं पटिच्चसमुप्पादं अनुलोमं पटिलोमं मनसिकत्वा तीणि उदानानि उदानेसि.