1. पठम सिक्खापुच्छा

पुच्छा– रत्तन्धकारे आवुसो अपदीपे पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.
विस्सज्जना– सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी रत्तन्धकारे अपदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

2. अन्धकारवग्ग, 2-3. दुतिय, ततिय सिक्खापुच्छा

पुच्छा– पटिच्छन्ने वा आवुसो ओकासे अज्झोकासे वा पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.
विस्सज्जना– सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी पटिच्छन्ने ओकासे अज्झोकासे च पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.