1. लसुणवग्ग, 8. अट्ठम सिक्खापुच्छा
पुच्छा– उच्चारंवा आवुसो पस्सावंवा सङ्कारंवा विघासंवा थिरोकुट्टे छड्डेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी उच्चारं तिरोकुट्टे छड्डेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
1. लसुणवग्ग, 10. दसम सिक्खापुच्छा
पुच्छा– नच्चं वा आवुसो गीतं वा वादितं वा दस्सनाय गच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना– सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो नच्चम्पि गीतम्पि वादितम्पि दस्सनाय अगमंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा– भिक्खुपन आवुसो नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छन्तो कं नाम आपत्तिं आपज्जति. विस्सज्जना– दुक्कटं भन्ते आपत्तिं आपज्जति.