2. पारिवासिकक्खन्धक
पुच्छा पारिवासिकस्स आवुसो पकतत्तानं भिक्खूनं अभिवादनादीनि सादियन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं. विस्सज्जना सावत्थियं भन्ते पारिवासिके भिक्खू आरब्भ पञ्ञत्तं, पारिवासिका भन्ते भिक्खू सादियिंसु पकतत्तानं भिक्खूनं अभिवादनादीनि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. पुच्छा पारिवासिकेन आवुसो भिक्खुना कतिसु वत्तेसु सम्मा वत्तितब्बं. विस्सज्जना पारिवासिकेन भन्ते भिक्खुना चतुनवुतिया वत्तेसु सम्मा वत्तितब्बं. पुच्छा पारिवासिकं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो. विस्सज्जना पारिवासिकं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते एका आपत्ति.