चूळवग्गपाळि

1. कम्बक्खन्धक

पुच्छा– भण्डनादिकारकस्स आवुसो भिक्खुनो तज्जनीयकम्मं कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.
विस्सज्जना– सावत्थियं भन्ते पण्डुकलोहितके भिक्खू आरब्भ अनुञ्ञातं, पण्डुकलोहितका भन्ते भिक्खू अत्तना भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवमाहंसु “मा खो तुम्हे आयस्मन्तो एसो अजेसि, बलवाबलवं पटिमन्तेथ, तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च, मा चस्स भायित्थ, मयम्पि तुम्हाकं पक्खा भविस्सामा”ति, तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति. तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.
पुच्छा– तज्जनीयकम्मकतस्स आवुसो भिक्खुनो कतिसु वत्तेसु सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.
विस्सज्जना– अट्ठारससु भन्ते वत्तेसु सम्मा वत्तन्तस्स तज्जनीयकम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता सावत्थियं अनुञ्ञातं, तेयेव पण्डुकलोहितका भिक्खू सङ्घेन तज्जनीयकम्मकता सम्मा वत्तित्वा सङ्घं उपसङ्कमित्वा याचिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.
पुच्छा– बालस्स आवुसो अब्यत्तस्स आपत्तिबहुलस्स अनपदानस्स गिहिसंसट्ठस्स अननुलोमिकेहि गिहिसंसग्गेहि नियस्सकम्मं कातुं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.
विस्सज्जना– सावत्थियं भन्ते आयस्मन्तं सेय्यसकं आरब्भ पञ्ञत्तं, आयस्मा भन्ते सेय्यसको बालो अहोसि अब्यत्तो आपत्तिबहुलो अनपदानो गिहिसंसट्ठो विहासि अननुलोमिकेहि गिहिसंसग्गेहि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
पुच्छा– नियस्सकम्मकतस्स आवुसो भिक्खुनो कतिसु वत्तेसु सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं.
विस्सज्जना– अट्ठारससु भन्ते वत्तेसु सम्मा वत्तन्तस्स नियस्स कम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं, न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा, एवमादीसु भन्ते अट्ठारससु वत्तेसु सम्मा वत्तन्तस्स नियस्सकम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं.
पुच्छा– कुलदूसकस्स आवुसो पापसमाचारस्स भिक्खुनो पब्बाजनीयकम्मं कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.
विस्सज्जना– सावत्थियं भन्ते अस्सजिपुनब्बसुके भिक्खू आरब्भ अनुञ्ञातं, अस्सजिपुनब्बसुका भन्ते भिक्खू कीटागिरिस्मिं कुलदूसका अहेसुं पापसमाचारा, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.
पुच्छा– पटिसारणीयकम्मं आवुसो पुच्छामि, सद्धं आवुसो पसन्नं गहपतिं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेन्तस्स भिक्खुनो पटिसारणीयकम्मं कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.
विस्सज्जना– सावत्थियं भन्ते आयस्मन्तं सुधम्मं आरब्भ अनुञ्ञातं, भगवति भन्ते सावत्थियं विहरति आयस्मा सुधम्मो मच्छिकासण्डे चित्तं गहपतिं सद्धं पसन्नं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेसि हीनेन वम्भेसि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.
तेनहि भिक्खवे सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं करोतु “चित्तो ते गहपति खमापेतब्बो”ति–
पुच्छा– पटिसारणीयकम्मकतस्स आवुसो भिक्खुनो अनुदूतं दातुञ्च तेन अनुदूतेन सद्धिं गन्त्वा यथाखुंसितं गहपतिं खमापेतुं च भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.
विस्सज्जना– सावत्थियं भन्ते आयस्मन्तंयेव सुधम्मं आरब्भ अनुञ्ञातं, आयस्मा भन्ते सुधम्मो मच्छिकासण्डं गन्त्वा मङ्कुभूतो नासक्खि चित्तं गहपतिं खमापेतुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.
पुच्छा– पटिसारणीयकम्मकतस्स आवुसो भिक्खुनो कतिसु वत्तेसु सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं.
विस्सज्जना– अट्ठारससु भन्ते वत्तेसु सम्मा वत्तन्तस्स पटिसारणीय कम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं.
पुच्छा– आपत्तिं आवुसो आपज्जित्वा तं आपत्तिं पस्सितुं वा पटिकातुं वा न इच्छन्तस्स भिक्खुनो आपत्तिया अदस्सने वा अप्पटिकम्मे वा उक्खेपनीयकम्मं कातुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.
विस्सज्जना– कोसम्बियं भन्ते आयस्मन्तं छन्नत्थेरं आरब्भ पञ्ञत्तं, आयस्मा भन्ते छन्नो आपत्तिं आपज्जित्वा न इच्छि तं आपत्तिं पस्सितुं वा पटिकातुं वा, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
पुच्छा– आपत्तिया आवुसो अदस्सनेन वा अप्पटिकम्मे वा उक्खेपनीय कम्मकतेन भिक्खुना कतिसु वत्तेसु सम्मा वत्तितब्बं.
विस्सज्जना– तेचत्तालीसाय भन्ते वत्तेसु सम्मा वत्तितब्बं.
पुच्छा– उक्खेपनीयकम्मकतस्स आवुसो भिक्खुनो सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.
विस्सज्जना– कोसम्बियं भन्ते आयस्मन्तंयेव छन्नं आरब्भ अनुञ्ञातं, आयस्मा भन्ते छन्नो सङ्घेन आपत्तिया अदस्सने वा अप्पटिकम्मे वा उक्खेपनीयकम्मकतो सम्मा वत्तेसि लोमंपातेसि नेत्थारं वत्तेसि सङ्घं उपसङ्कमित्वा तस्स कम्मस्स पटिप्पस्सद्धिया याचि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.
पुच्छा– पापिकं आवुसो दिट्ठिं गहेत्वा तं दिट्ठिं न पटिनिस्सज्जन्तस्स पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं कातुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.
विस्सज्जना– सावत्थियं भन्ते अरिट्ठं भिक्खुं गद्धबाधिपुब्बं आरब्भ पञ्ञत्तं, भगवति भन्ते सावत्थियं विहरति अरिट्ठस्स नाम भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं अहोसि “तथाहं भगवता धम्मं देसितं आजानामि, यथायेमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया”ति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.
पुच्छा– पापिकाय आवुसो दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतेन भिक्खुना कतिसु वत्तेसु सम्मा वत्तितब्बं.
विस्सज्जना– तेचत्तालीसाय भन्ते वत्तेसु सम्मा वत्तितब्बं.
पुच्छा– कम्मक्खन्धकं पुच्छिस्सं, सनिदानि सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.
विस्सज्जना– कम्मक्खन्धकं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते एका आपत्ति.