3,90. Ve+tasse+µa

री+रिक्ख+केसु एतस्स एट वा होति. एदी एतादी, एदिक्खो एतादिक्खो, एदिसो एतादिसो.

44. भावकारके स्व+घण घ का

भावे कारके च क्रियत्था अ घण घ का होन्ति बहुलं.
अपच्चयो-पग्गण्हनं पग्गहो, एवं निग्गहो, धम्मं धारेतीति धम्मधरो, एवं विनयधरो. तथा तं करोतीति तक्करो, द्वित्तं. एवं हितकरो, दिवसकरो, दिनकरो, दिवाकरो, निसाकरो, धनुं गण्हीति धनुग्गहो. एवं कवचग्गहो. दद=दाने, सब्बकामं ददातीति सब्बकामददो, सब्बददो. आतो “परोक्खायञ्चा”ति चग्गहणेन द्वित्ते “रस्सो पुब्बस्सा”ति रस्से च अन्नं ददातीति अन्नददो, एवं धनदो. संपुब्बो धा=धारणे, सब्बं सन्धहतीति सब्बसन्धो. नी=पापने, विपुब्बो, विनेसि विनेति विनेस्सति एतेन एत्थाति वा विनयो, e+अयादेसा. नयनं नयो. सि=सेवायं, निपुब्बो, निस्सीयतीति निस्सयो. सि=सये, अनुसयि अनुसेति अनुसेस्सतीति अनुसयो. I=गतिम्हि, पतिपुब्बो, पटिच्च एतस्मा फल+मेतीति पच्चयो. सं+उपुब्बो, दागमे समुदयो चि=चये, विनिच्छयते+नेन विनिच्छयनं वा विनिच्छयो, “नितो चिस्स छो”ति चिस्स छो. उच्चयनं उच्चयो, संचयो. खि=खये, खयनं खयो. जि=जये, विजयनं विजयो, जयो. की=दब्बविनीमये, विक्कयनं विक्कयो, कयो. ली=सिलेसने, अल्लीयन्ति एत्थाति आलयो, लयो. (इवण्णन्ता).
आसुणन्तीति अस्सवा, आस्स रस्सो. पटिस्सवनं पटिस्सवो. सु=पस्सवने, आभवग्गा सवन्तीति आसवा. रु=सद्दो रवतीति रवो. भवतीति भवो. पभवति एतस्माति पभवो. लू=छेदने, लवनं लवो. (उवण्णन्ता).
चर=चरणे, संचरणं संचरो. दर=विदारणे, आदरनं आदरो. आगच्छति आगमनंति वा आगमो. सप्प=गमने, सप्पतीति सप्पो. दिब्बतीति देवो. पक्कमनं पक्कमतीति वा पक्कमो, एवं विक्कमो. चर=चरणे, वनं चरतीति वनचरो. कामो अवचरति एत्थाति कामावचरो लोको, कामावचरा पञ्ञा, कामावचरं चित्तं. गावो चरन्ति एत्थाति गोचरो. पादेन पिवतीति पादपो. एवं कच्छपो. सिरस्मिं रुहतीति सिरोरुहो, मनादित्ता o. गुहायं सयतीति गुहासयं चित्तं, एवं कुच्छिसया वाता. पब्बते तिट्ठतीति पब्बतट्ठो पुरिसो, पब्बतट्ठा नदी, पब्बतट्ठं भस्मं. एवं थलट्ठं जलट्ठं.
किच्छत्थे दुम्हि अकिच्छत्थे सु+ईसं+सुख उपपदेसु-दुक्खेन करीयति करणं वा दुक्करं. एवं दुस्सयो, दुक्खेन भरीयतीति दुब्भरो महिच्छो. एवं दुरक्खं चित्तं, दुद्दसो धम्मो, दुरनुबोधो धम्मो. ¿सं सयतीति ईसंसयो, एवं सुखसयो. ¿सं करीयतीति ईसक्करं कम्मं. सुखेन करीयतीति सुकरं पापं बालेन. एवं सुभरो अप्पिच्छो, सुदस्सं परवज्जं, सुबोध+मिच्चादि. सब्बत्थ पादि-अमादिसमासा.
घण-भवतीति भावो, o+आवादेसा. अय=इति दण्डकधातु, अयति इतोति आयो, आहरतीति आहारो. उपहनतीति उपघातो, “हनस्स घातो णानुबन्धे”ति घातादेसो. रञ्जतीति रागो, “कगा चजानं घानुबन्धे”ति जस्स गो. रञ्जन्ति अनेनाति रागो. “अस्सा णानुबन्धे”ति ±, पज्जते+नेनाति पादो. तुद=ब्यथने, पतुज्जते+नेनाति पतोदो. जरीयति अनेनाति जारो, एवं दारो. भजीयतीति भागो. एवं भारो. लब्भतीति लाभो. वि+ओपुब्बो, वोहरीयतीति वोहारो. दिय्यतीति दायो, युक. विहञ्ञति एतस्माति विघातो. विहरन्ति एत्थाति विहारो. आरमन्ति एतस्मिन्ति आरामो. पचनं वा पाको, चस्स को. चजनं चागो. यजनं यागो. रजनं रागो.