33. Kattari ltu+ºk±
कत्तरि कारके क्रियत्था ल्तु+ण्का होन्ति. कर=करणे, पररूपे “ल्तु+पितादीन+मा सिम्ही”ति आ सिलोपो च. करोतीति कत्ता. एवं भरतीति भत्ता. हरतीति हत्ता. भिदतीति भेत्ता, एकारो, ऊम्हि भेदिता. छिन्दतीति छेत्ता. भोजनस्स दाता भोजनदाता. सन्धातीति सन्धाता. वचतीति वत्ता. ओकारपररूपेसु भुञ्जतीति भोत्ता. “पदादीनं क्वची”ति युकागमो, बुज्झतीति बुज्झिता. जानातीति ञाता. छिन्दतीति छेता. सुणातीति सोता. “Ð+लस्से”ति ऊस्स एकारे गण्हातीति गहेता. भवतीति भविता. सरतीति सरिता. “मनानं निग्गहीतं”ति मस्स निग्गहीते वग्गन्ते च गच्छतीति गन्ता. नकारन्तानम्पि निग्गहीतं, खनतीति खन्ता. सनतीति सन्ता. मञ्ञतीति मन्ता. पालेतीति पालयिता पालेता, एत्थ चुरादित्ता णि. ðiº±p²su-भावयतीति भावयिता भावेता. एवं सारयिता सारेता, दापयिता दापेता, हापयिता हापेता, निरोधयिता निरोधेता, बोधयिता बोधेता, ञापयिता ञापेता, सावयिता सावेता, गाहयिता गाहेता, कारयिता कारेता, कारापयिता कारापेता इच्चादि. ðkapaccaye-णकारो वुद्ध्यत्थो. रथं करोतीति रथकारको, “अस्सा णानुबन्धे”ति आ अमादिसमासो च. अन्नं ददातीति अन्नदायको. “अधातुस्स का+स्यादितो घे+स्सी”ति घे परे अस्स i-आदेसो, अन्नदायिका, अन्नदायकं कुलं. “आस्सा+णापिम्हि युक” इतिणापितो+ञ्ञत्र युक. लोकं नेतीति लोकनायको, एकारे “आया+वा णानुबन्धे”ति आयादेसो. एवं विनेतीति विनायको. अकम्मुपपदे-करोतीति कारको, एवं दायको नायको, ओकारे आवादेसे सुणातीति सावको. पुरे विय इकारे साविका. लुनातीति लावको. पु=पवने, पुनातीति पावको. भवतीति भावको, उपासतीति उपासको. गण्हातीति गाहको पावको, याजको. वध=हिंसायं, वधेतीति वधको, “अञ्ञत्रापी”ति वुद्धिपटिसेधो. “हनस्स घातो णानुबन्धे”ति घातादेसो, हनतीति घातको. “मं वा रुधादीनं”ति मं, रुन्धको, गुरुत्ता न वुद्धि. तथा भुञ्जतीति भुञ्जको. आयस्स रस्से किणातीति कयको. पालेतीति पालको. पूजेतीति पूजको. खादीसु-तितिक्खतीति तितिक्खको. वीमंसतीति वीमंसको इच्चादि. पनुदतीति पनूदको, “ब्यञ्जने”च्चादिना दीघो. “भीत्वा+नको”ति एत्थ ‘आनको’ति योगविभागा आनको, आस्स रस्से नकारागमे च “ञास्स ने जा”ति जादेसो, जाननको. ð±pimhi– अण-इति दण्डकधातु, आणापेतीति आणापको. तथा सञ्ञापको, पतिट्ठापको. सं+प पुब्बो आप=पापुणने, निब्बानं सम्पापेतीति निब्बानसम्पापको. कारापको, कारापिका इच्चादि. बहुलंविधाना कम्मेपि-पादेहि हरीयतीति पादहारको. चुप=मन्दगमने, गले चुप्पतीति गलचोपको. सिद्धोव ल्तु अरहादीसु “भवं खलु कञ्ञाय परिग्गहारहो”ति (परिग्गहिता). सीलत्थे-उपादानसीलोति उपादाता. साधु गच्छतीति गन्ता. मुण्डनधम्मा मुण्डनाचाराति मुण्डयितारो, एत्थ “धात्वत्थे नामस्मी”ति इम्हि ³-आगमे e+अयादेसे मुण्डयितुसद्दम्हि आरङादेसे च कते योस्स टो.