117. सासस्स सिस वा
सासस्स सिस वा होति कानुबन्धे. पुब्बरूपं, सासीयतीति सिस्सो. सिद्धा एवे+ते तब्बादयो पेसा+तिसग्ग+प्पत्तकालेसु गम्यमानेसुपि, सामञ्ञेन विधानतो. पेसनं कत्तब्ब+मिदं भवताति आणापनं अज्झेसनञ्च. अतिसग्गो नाम कि+मिदं मया कत्तब्बंति पुट्ठस्स पाणो न हन्तब्बोति-आदिना पटिपत्तिदस्सनमुखेन कत्तब्बस्स अनुञ्ञा. पत्तकालो नाम सम्पत्तसमयो. यो किच्चकरणसमयं उपपरिक्खित्वा करोति, तस्स समयारोचनं, न तत्थ अज्झेसन+मत्थि. भोता खलु कटो कत्तब्बो करणीयो कारियो किच्चो एवं त्वया कटो कत्तब्बो, भोतो हि पत्तो कालो कटकरणे. एवं उद्धमुहुत्तेपि वत्तमानतो पेसादीसु सिद्धा एव. तथा अरहे कत्तरि सत्तिविसिट्ठे च पतीयमाने, आवस्सका+धमीणताविसिट्ठे च भावादो सिद्धा. उद्धं मुहुत्ततो-भोता कटो कत्तब्बो. भोता रज्जं कातब्बं, भवं अरहो. भोता भारो वहितब्बो, भवं सक्को. भोता अवस्सं कटो कत्तब्बो. भोता निक्खो दातब्बो.