घकारन्तधातु

लिघि भासने. लङ्घेति, लङ्घयति. एतानि बुद्धवचने अप्पसिद्धानिपि लोकिकप्पयोगदस्सनवसेन आगतानि. सासनस्मिञ्हि भूवादिगणचुरादिगणपरियापन्नस्स गत्यत्थवाचक-उल्लङ्घनत्थपरिदीपकस्स धातुस्स रूपं अतीव पसिद्धं.
लङ्घ लङ्घने. लङ्घेति, लङ्घयति.
“अतिकर’मकरा’चरिय, मय्हम्पेतं न रुच्चति;
चतुत्थे लङ्घयित्वान, पञ्चमियम्पि आवुतो”ति

इमस्मिं सत्तिलङ्घनजातके चुरादिगणपरियापन्नस्स गत्यत्थवाचकस्स उल्लङ्घनत्थपरिदीपकस्स लङ्घधातुस्स “लङ्घयित्वा, लङ्घयित्वाना”ति रूपे दिट्ठेयेव “लङ्घेति, लङ्घयती”ति रूपानि दिट्ठानि एव होन्ति. भासत्थवाचकस्स पन तथारूपानि रूपानि न दिट्ठानि, एवं सन्तेपि पुब्बाचरियेहि दीघदस्सीहि अभिमतत्ता भासत्थवाचिकापि लङ्घधातु अत्थीति गहेतब्बा, एवं सब्बेसुपि भूवादिगणादीसु सासने अप्पसिद्धानम्पि रूपानं सासनानुकूलानं गहणं वेदितब्बं, अननुकूलानञ्च अप्पसिद्धानं छड्डनं.

अघ पापकरणे. अघेति, अघयति. अघं, अघो, अनघो.
तत्थ अघन्ति दुक्खं. “अघन्तं पटिसेविस्सं. वने वाळमिगाकिण्णे. खग्गदीपिनिसेविते”ति इदं निदस्सनं. अघोति किलेसो. तेन अघेन अरहा अनघो. तत्थ अघयन्ति पापं करोन्ति सत्ता एतेनाति अघं, किन्तं? दुक्खं, एवं अघो. ननु च सप्पुरिसा दुक्खहेतुपि किलेसहेतुपि च अत्तनो सुखत्थाय पापं न करोन्ति. तथा हि–
“न पण्डिता अत्तसुखस्स हेतु,
पापानि कम्मानि समाचरन्ति;
दुक्खेन फुट्ठा खलितापि सन्ता,
छन्दा च दोसा न जहन्ति धम्मन्”ति

वुत्तं. एवं सन्ते कस्मा “अघ पापकरणे”ति धातु च “अघयन्ति पापं करोन्ति सत्ता एतेनाति अघन्”ति-आदिवचनञ्च वुत्तन्ति? सच्चं, येभुय्येन पन सत्ता दुक्खादिहेतु पापकम्मं करोन्ति, एतेसु सप्पुरिसा एव न करोन्ति, इतरे करोन्ति. एवं पापकरणस्स हि दुक्खं किलेसो च हेतु. तथा हि–

सुखीपि हेके न करोन्ति पापं,
अवण्णसंसग्गभया पुनेके;
पहू समानो विपुलत्थचिन्ती,
किंकारणा मे न करोसि दुक्खन्”ति

वुत्तं. अयञ्हि गाथा दुक्खहेतुपि सत्ता पापं करोन्तीति एतमत्थं दीपेति. “कुद्धो हि पितरं हन्ति, कुद्धो हन्ति समातरन्”ति अयं पन किलेसहेतुपि पापं करोन्तीति एतमत्थं दीपेति, तस्मा अम्हेहि “अघ पापकरणे”ति-आदिवचनं वुत्तं.

घकारन्तधातुरूपानि.