इमस्मिं सत्तिलङ्घनजातके चुरादिगणपरियापन्नस्स गत्यत्थवाचकस्स उल्लङ्घनत्थपरिदीपकस्स लङ्घधातुस्स “लङ्घयित्वा, लङ्घयित्वाना”ति रूपे दिट्ठेयेव “लङ्घेति, लङ्घयती”ति रूपानि दिट्ठानि एव होन्ति. भासत्थवाचकस्स पन तथारूपानि रूपानि न दिट्ठानि, एवं सन्तेपि पुब्बाचरियेहि दीघदस्सीहि अभिमतत्ता भासत्थवाचिकापि लङ्घधातु अत्थीति गहेतब्बा, एवं सब्बेसुपि भूवादिगणादीसु सासने अप्पसिद्धानम्पि रूपानं सासनानुकूलानं गहणं वेदितब्बं, अननुकूलानञ्च अप्पसिद्धानं छड्डनं.
वुत्तं. एवं सन्ते कस्मा “अघ पापकरणे”ति धातु च “अघयन्ति पापं करोन्ति सत्ता एतेनाति अघन्”ति-आदिवचनञ्च वुत्तन्ति? सच्चं, येभुय्येन पन सत्ता दुक्खादिहेतु पापकम्मं करोन्ति, एतेसु सप्पुरिसा एव न करोन्ति, इतरे करोन्ति. एवं पापकरणस्स हि दुक्खं किलेसो च हेतु. तथा हि–
वुत्तं. अयञ्हि गाथा दुक्खहेतुपि सत्ता पापं करोन्तीति एतमत्थं दीपेति. “कुद्धो हि पितरं हन्ति, कुद्धो हन्ति समातरन्”ति अयं पन किलेसहेतुपि पापं करोन्तीति एतमत्थं दीपेति, तस्मा अम्हेहि “अघ पापकरणे”ति-आदिवचनं वुत्तं.