गकारन्तधातु
लिङ्ग चित्तीकरणे. चित्तीकरणं विचित्रभावकरणं. लिङ्गेति, लिङ्गयति, लिङ्गं. एत्थ लिङ्गं नाम दीघरस्सकिसथूलपरिमण्डलादिभेदं सण्ठानन्ति गहणे अतीव युज्जति. तञ्हि नानप्पकारेहि विचित्रं होति, लिङ्गीयति विचित्तं करियति अविज्जातण्हाकम्मेहि उतुना वा चुण्णादीहि वा सरीरमिति लिङ्गं, अज्झत्तसन्तानतिणरुक्खादिकुण्डलकरण्डकादीसु पवत्तसण्ठानवसेनेतं दट्ठब्बं. लिङ्गसद्दो सद्दे सद्दप्पवत्तिनिमित्ते इत्थिब्यञ्जने पुरिसब्यञ्जने सञ्ञाणे आकारे चाति इमेसु अत्थेसु दिस्सति. अयञ्हि “रुक्खोति वचनं लिङ्गन्”ति एत्थ सद्दे दिस्सति. “सतलिङ्गस्स अत्थस्सा”ति एत्थ सद्दप्पवत्तिनिमित्ते. “तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभवती”ति एत्थ इत्थिब्यञ्जने. “पुरिसलिङ्गनिमित्तकुत्ताकप्पानन्”ति एत्थ पुरिसब्यञ्जने. “तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्सती”ति एत्थ सञ्ञाणे “तेहि लिङ्गेहि तेहि निमित्तेहि तेहि आकारेहि आगन्तुकभावो जानितब्बो “आगन्तुका इमे”ति एत्थ आकारे दिस्सति.
सद्दे च तन्निमित्ते च, काटकोटचिकाय च;
लक्खणे चेव आकारे, लिङ्गसद्दो पवत्तति.
मग अन्वेसने. मगेति, मगयति. मिगो, मगो, मगो, मगयमानो. एत्थ च “यथा बिळारो मूसिकं मगयमानो”ति पाळि निदस्सनं. “मिगो”ति च “मगो”ति च चतुप्पदो पवुच्चति. एत्थ मिगोति मगयति इतो चितो गोचरं अन्वेसति परियेसतीति मिगो. एवं मगो. एत्थ विसेसतो हरिण मिगो मिगो नाम. सामञ्ञतो पन अवसेसापि चतुप्पदा “मिगो” इच्चेव वुच्चन्ति. तथा हि सुसीमजातके “काळा मिगा सेतदन्ता तव इमे, परोसहस्सं हेमजालाभिसञ्छन्ना”ति एतस्मिं पाळिप्पदेसे हत्थिनोपि मिगसद्देन वुत्ता “काळमिगा”ति. अथ वा मगियति जीवितकप्पनत्थाय मंसादीहि अत्थिकेहि लुद्देहि अन्वेसियति परियेसियतीति मिगो, अरञ्ञजाता ससपसदहरिणेणेय्यादयो चतुप्पादा, एवं मगो. “अत्थं न लभते मगो”ति एत्थ पन मगो वियाति मगो, बालोति अत्थो. मग्ग गवेसने. मग्गेति, मग्गयति. मग्गो, मग्गनं. एत्थ च मग्गोति पटिपदाय च पकतिमग्गस्स च उपायस्स च अधिवचनं. “महाविहारवासीनं, वाचनामग्गनिस्सितन्”ति-आदीसु पन कथापबन्धोपि “मग्गो”ति वुच्चति. तत्र पटिपदा एकन्ततो जातिजराब्याधिदुक्खादीहि पीळितेहि सत्तेहि दुक्खक्खयं निब्बानं पापुणत्थाय मग्गितब्बो गवेसितब्बोति मग्गो. पकतिमग्गो पन मग्गमूळ्हेहि मग्गितब्बोति मग्गो. पकतिमग्गमूळ्हेहि च पटिपदासङ्खातारियमग्गमूळ्हा एव बहवो सन्ति. पकतिमग्गो हि कदाचि एव अद्धिकानं मुय्हति, “एस मग्गो”ति नायका न दुल्लभा. अरियमग्गो पन सब्बदायेव सब्बलोकस्स मुय्हति, नायका परमदुल्लभा. तस्मा सो एव अविज्जासम्मूळ्हेहि मग्गितब्बोति मग्गो. अञ्ञेसं पन द्विन्नं धातूनं वसेनपि अत्थं वदन्ति गरू “किलेसे मारेन्तो गच्छतीति मग्गो”ति. तं तं किच्चं हितं वा निप्फादेतुकामेहि मग्गियति गवेसियतीति मग्गो, उपायो. मग्गसद्दो हि “अभिधम्मकथामग्गं, देवानं सम्पवत्तयी”ति एत्थ उपायेपि वत्तति. तथा हि अभिधम्मटीकायं “मग्गोति उपायो, खन्धायतनादीनं कुसलादीनञ्च धम्मानं अवबोधस्स सच्चप्पटिवेधस्सेव वा उपायभावतो अभिधम्मकथामग्गो”ति वुत्तो, पबन्धो वा “मग्गो”ति वुच्चति. सो हि दीघत्ता मग्गो वियाति मग्गो, तस्मा अभिधम्मकथापबन्धो अभिधम्मकथामग्गोति वुत्तो. इदानि पकतिपटिपदामग्गानं नामानि कथयाम. तेसु पकतिमग्गस्स–
“मग्गो पन्थो पथो पज्जो, अञ्झसं वटुमा’यनं;
अद्धान’मद्धा पदवी, वत्तनि चेव सन्तती”ति
इमानि नामानि. पटिपदामग्गस्स पन–
“मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमा’यनं;
नाव् उत्तर सेतु च, कुल्लो च भिसि सङ्कमो”ति
अनेकानि नामानि. एत्थ पन केचि “नावाति-आदीनि पकतिमग्गस्स नामानी”ति वदन्ति, तं न गहेतब्बं, पकतिमग्गस्स किस्मिञ्चिपि पाळिप्पदेसे “नावा”ति-आदीहि पदेहि वुत्तट्ठानाभावतो, अभिधानसत्थेसु च “नावा” इच्चादिकानं तदभिधानानं अनागतत्ता. अयं पनेत्थ वचनत्थो– नावावियाति नावा, उत्तरन्ति एतेनाति उत्तरं, नावायेव उत्तरन्ति. अयञ्हि नावापरियायो “तरं, तरणं, पोतो, प्लवो”ति. इमेपि तंपरियायायेव. उत्तरं वियाति उत्तरं. सेतु वियाति सेतु. कुल्लो वियाति कुल्लो. भिसि वियाति भिसि. सङ्कमो विय, सङ्कमन्ति वा एतेनाति सङ्कमो, सब्बमेतं अरियमग्गस्सेव नामं, न पकतिमग्गस्स. तथा हि “धम्मनावं समारूय्ह, सन्तारेस्सं सदेवकन्”ति च, “धम्मसेतुं दळ्हं कत्वा, निब्बुतो सो नरासभो”ति च, “कुल्लो’ति खो भिक्खवे अरियमग्गस्सेतं अधिवचनन्”ति च एवमादिना तत्थ तत्थ भगवता अरियमग्गो “नावा”ति-आदीहि अनेकेहि नामेहि वुत्तो. अट्ठकथाचरियेहिपि सुत्तनिपातट्ठकथायं “बद्धा भिसि सुसङ्खता भगवा”ति एतस्मिं पदेसे एवं अत्थसंवण्णना कता “भिसीति पत्थरित्वा पुथुलं कत्वा बद्धा ‘कुल्ला’ति वुच्चति लोके, अरियस्स विनये पन अरियमग्गो’ति.
‘मग्गो पज्जो पथो पन्थो, अञ्जसं वटुमा’यनं;
नावा उत्तर सेतु च, कुल्लो च भिसि सङ्कमो;
अद्धानं पभवो’च्चेव, तत्थ तत्थ पकासितो”ति.
एवं आचरियेहि कताय अत्थसंवण्णनाय दस्सनतो च “नावाति-आदीनिपि पकतिमग्गस्स नामानी”ति वचनं न गहेतब्बं, यथावुत्तमेव वचनं गहेतब्बं. कोचि पनेत्थ एवं वदेय्य “धम्मसेतुं दळ्हं कत्वा’ति एत्थ ‘धम्मसेतुन्ति मग्गसेतुन्’ति वचनतो धम्मसद्दो मग्गे वत्तति, न सेतुसद्दो”ति. तन्न, धम्मसद्दो विय सेतुसद्दोपि मग्गे वत्ततीति सेतु वियाति सेतु, धम्मो एव सेतु धम्मसेतूति अत्थवसेन, एस नयो अञ्ञत्रापि. अपरम्पि वदेय्य “ननु ब्रह्मजालसुत्तन्तट्ठकथायं ‘दक्खिणुत्तरेन बोधिमण्डं पविसित्वा अस्सत्थदुमराजानं पदक्खिणं कत्वा पुब्बुत्तरभागे ठितो’ति इमस्मिं ठाने दक्खिणुत्तरसद्देन दक्खिणो मग्गो वुत्तो”ति. न, अनेकेसु पाळिप्पदेसेसु अट्ठकथापदेसेसु च अभिधानसत्थेसु च मग्गवाचकस्स उत्तरसद्दस्स अनागतत्ता, तस्मा तत्थ एवमत्थो दट्ठब्बो “दक्खिणदिसतो गन्तब्बो उत्तरदिसाभागो दक्खिणुत्तरोति वुच्चति, एवंभूतेन दक्खिणुत्तरेन बोधिमण्डपविसनं सन्धाय दक्खिणुत्तरेन बोधिमण्डं पविसित्वाति वुत्तन्”ति. अथ वा दक्खिणुत्तरेनाति दक्खिणपच्छिमुत्तरेन, एत्थ आदि-अवसानग्गहणेन मज्झस्सपि गहणं दट्ठब्बं. एवं गहणंयेव हि यं जातकनिदाने वुत्तं “बोधिसत्तो तिणं गहेत्वा बोधिमण्डं आरूय्ह दक्खिणदिसाभागे उत्तराभिमुखो अट्ठासि, तस्मिं खणे दक्खिणचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, उत्तरचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि, बोधिसत्तो इदं सम्बोधिपापुणट्ठानं न भवति मञ्ञेति पदक्खिणं करोन्तो पच्छिमदिसाभागं गन्त्वा पुरत्थाभिमुखो अट्ठासी”ति-आदि, तेन समेति. अथापि वदेय्य “यदि उत्तरसद्दो दिसावाचको, एवञ्च सति “दक्खिणुत्तरेना”ति एनयोगं अवत्वा “दक्खिणुत्तराया”ति आययोगो वत्तब्बो”ति. तन्न, दिसावाचकस्सपि सद्दस्स “उत्तरेन नदी सीता, गम्भीरा दुरतिक्कमा”ति एनयोगवसेन वचनतो. अपिच दिसाभागं सन्धाय “दक्खिणुत्तरेना”ति वचनं वुत्तं. दिसाभागो हि दिसा एवाति निट्ठमेत्थावगन्तब्बं.
गकारन्तधातुरूपानि.